________________
व्यवहारकाण्डम्
निक्षेप्ता, रहस्यप्रणिपातेन रहस्ये प्रार्थनपूर्वकश्रावणेन, तस्मादिति । तस्माद वस्त्वपलापसंभवात् सत्यासत्यप्रज्ञापयेत् प्रबोधयेत् । वनान्ते वा, मद्यप्रवण विश्वा- निर्णयस्य दुःसाधत्वाच्च, काय, साक्षिमद्, अच्छन्नं, स्वे परे सेन मद्यगोष्ठीरचन विस्रम्भेग, रहसि साक्षिणः प्रज्ञापये- | वा स्वजने परजने च, देशकालाग्रवर्णतः देशतः कालतः दिति वर्तते । प्रकर्षण हूयते दीयते पानभोजनादिक- संख्यातो रूपतश्च, सम्पग विभाषितं विविच्य कथित मस्मिन्निति प्रवणं गोष्ठीरचनमुच्यते ।
कुर्याद् वस्त्वपलापस्य परिहारार्थ परिज्ञानार्थ च। श्रीम. रहसीति । विजने, वृद्धो व्याधितो वा, वैदेहको भूषण
मनुः वणिक् , कश्चित् कृतलक्षणं चिह्नविशेषयुक्तं द्रव्यं, अस्य
निक्षेपस्थापनविधिः कारो:, हस्ते निक्षिप्य अपगच्छेत् म्रियेत । तस्य प्रति- कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । देशेन बचनेन, पुत्रो भ्राता वा अभिगम्य निक्षेपं महापले धनिन्याउँ निक्षेपं निक्षिपेद्बुधः ।। माचेत, चेदिति शेषः, दाने शुद्धिः तदा तदपणे, कारोरा- (१) प्रख्याताभिजनः कुठजः । यस्य पितृपितामहा नृण्यं भवति । अन्यथा तदपलापे, निक्षेप स्वामिने, विद्वांसो धार्मिका महापरिग्रहाः स्वकुलांश निगृहीत्वा रतेयदण्डं च राज्ञे, दद्यात् ।।
नाकायें प्रवर्तन्ते । स हि स्वल्पामपि गर्हणां सोदुमकृतलक्षणेन वा द्रव्येण प्रत्यानये देन मिति । स्व निक्षेप- समर्थः । नितरां न च निन्दन्ति जनाः । वृत्तं शील. द्रव्यस्य यलक्षणं पूर्वकृतं तद्दशनेन वा तदुपलम्भेन माचारो जनापवादभीरुता स्वाभाविक संपन्नः तद्यक्तः । वा कारगृहान्निक्षेपं प्रत्याहरेत् । बालिशजातीयो वेति । धर्मजस्त स्मतिपराणेतिहासाभ्याससंजाततदर्थावबोधः । मुखप्रायो जनः रात्रौ, राजदायिकाङ्क्षणभीतः राजदा. सत्यवादी बहुकृत्वः कार्येष्वदृष्टाकार्ये संभाज्यमानो वृत्तायिना राज्ञे पयिष्यता राजामाल्या दिना यत् काङ्क्षण
काङ्क्षण- भिधानः । महापक्षः सुहृत्स्वजनराजामात्याद्यनुगृहीत. मभिलषणं तेन हेतुना भीत:, सारं रत्नादि प्रशस्तं वस्तु, मटिमलेन राजाधिकारिणा रास्यो न भवति । अस्य कारो:, हस्ते निक्षिप अपगच्छेत् । स निशता,
स निक्षता, धनी स्वधनरक्षार्थमदृष्टभयाच्च न परद्रव्यापहारणे बन्धनागारगतः राजदाय्याकाक्षितसारद्रव्यानुनहरणात् वर्तते । अस्ति मे पर्याप्तं धनं किं परकीयेन, कथंचि. कारणानराद् वा कारागार प्राप्तः, एनं सारं याचेत । ज्ञाते दण्ड्यः स्यामिति । आयों धर्मानुष्ठायी ऋजुचेदिति शेषः । दाने तदा प्रत्यर्पणे शुचिः कारुः।
प्रकतिर्वा । निक्षिप्यमाणं सुवर्णादिद्रव्यं कर्मसाधनेन . अप्रत्यर्षित निक्षपादिकस्य कारोमरणे त्वाह-अभि
म घोच्यते । निक्षिपेद्रक्षार्थ स्थापयेद्वधः। एवं निक्षिपन् शानेन चेति । निक्षेपतग्राहिकारुलक्षगाद्यभिज्ञानकथ
प्राज्ञो भवति । अन्यथा मूर्खः संपद्यते । सुहृद्भूत्वोनेत, अस्य कारोः, गृहे जनं तत्पुत्रादि उभयं निक्षेपं सारं .
पदिशति दृष्टं नायमदृष्टार्थोऽष्टकादिवदुपदेशः । ईदृशि च याचेत । अन्यतराऽदाने अन्यतरानपणे, यथोक्तं
पुरुषे निक्षिप्तस्य न विप्रत्ययो भवति, एवंविधेन निक्षिप्तपुरस्तात् पूर्व यथोक्तं तथा कुर्यात् । निक्षेपं स्तेयदण्डं च
मनेनेति शङ्का न भवति । यस्तु नमकितवपानशौण्डा. दद्यादित्यर्थः।
दिः स केनचिदाकृष्टोऽपि सत्पित्राऽस्य हस्ते निक्षिप्त सत्यासत्यनिश्चयार्थ धर्मस्थकरणीयमाह-द्रव्यभोगाना
मया चेति न शङ्कास्पदं सुवर्णादेर्महतो धनस्य निक्षेपमिति । तद्गृहोपभुज्यमानद्रव्याणां, आगमं च, अस्य
धारक इति (3) काकणी मामिकेति युज्यमानो भवनिक्षपाद्यपलापकस्य अनुयुञ्जीत धर्मस्थः । तस्य चार्थस्य
त्येव (१)।
+मेधा. अनुयुक्तनिवेदितस्य चार्थस्य, व्यवहारोपलिङ्गनं व्यव
+ गोरा., ममु., मच. मेधावत् । हारैन्यायैः सत्यासत्यत्वानुमानं, कर्तव्यमिति शेषः।
(१) मस्मृ.८:१७९; व्यक.१३०; स्मृच.१७८; विर. आभयाक्तुश्चाथसामध्य अमुकद्रव्यानक्षप्ताहामात ८५; पमा २८० यें (प्ते विचि.३६, स्मृचि.१४ नृप्र. वदितुस्तथाविधद्रव्य निक्षपणयोग्यत्वं च, विभावनीय- २३ (A); सवि.२६५, वीमि.६५ पू. व्यप्र.२८०% मिति शेषः।
विता.५५४ सेतु.१३०; समु.८७ सविवत् .