________________
७३६
व्यवहारकाण्डम्
प्युपलक्षणम् । प्रत्यर्पणापवादमाह-परचक्राटविका- विधानं उपनिधिप्रणाशोपभोगादि विधानेन यथोक्तेन भ्यामिति । शत्रुसैन्येनाटविकेन च, दुर्गराष्ट्रविलोपे वा | तुल्यमित्यर्थः।
श्रीमू. नोपनिधिमभ्यावहेत् उपनिधिं न प्रत्यर्पयेत् । प्रतिरोधकैर्वा | अन्वाधियाचितकावक्रीतकवैयापृत्य विक्रयनिक्षेपेषु विशेषः, ग्रामसार्थवजविलोपे चौरामस्य सार्थस्य वणिक्संघस्य
___ उपनिधिविधेः अतिदेशश्च । वजस्य गवाश्वादिस्थानस्य च विलोपे, नोपनिधिमभ्या- सार्थेनान्वाधिहस्तो वा प्रदिष्टां भमिमप्राप्तघहेत् । चक्रयुक्त नाशे वा चक्रं छद्मविशेषः तत्प्रयुक्ते नाशे | श्वोरैर्भग्नोत्सृष्टो वा नान्वाधिमभ्यावहेत। अन्तरे वा, नोपनिधिमभ्यावहेत् । ग्राममध्याग्न्युदकाबाधे वा वा मृतस्य दायादोऽपि नाभ्यावहेत् । शेषमुपग्राममध्येऽग्निदाहजलप्रवाहबाधायां वा, नोप निधिमभ्या- निधिना व्याख्यातम् । घहेत् । किञ्चिदमोक्षयमाणे कुप्यमनिर्हार्यवर्जमेकदेशमुक्त- याचितकमवक्रीतकं वा यथाविधं गृहीयुद्रव्ये वेति । अयमर्थः-अग्न्युदकबाधे कुप्यद्रव्यं निहाय- स्तथाविधमेव अर्पयेयुः । भ्रषोपनिपाताभ्यां देशमेकदेशतो मोचयित्वा किञ्चिदवशिष्टं कुप्यांशममोचय- कालोपरोधि दत्तं नष्टं विनष्टं वा नाभ्याभवेयुः । मानः कुप्यं नाभ्याव हेत् । अनिर्हार्यवर्जमिति च निर्हार्थ- | शेषमुपनिधिना व्याख्यातम् ।
एबैकदेशतो विमोक्षणस्य संभवो न त्वनिर्हार्य वैयापत्यविक्रयस्तु-चैयाप्रत्यकरा यथादेशकालं द्रव्य इति वस्तुस्थितिमात्रं कथ्यते । तेनानिर्हार्यकुप्य- विक्रीणानाः पण्यं यथाजातं मूल्यमुदयं च दधुः । विषये तूष्णीमवस्थानमायग्न्युदकबाधे नापराधायेत्युक्त- शेषमुपनिविना व्याख्यातम्। प्रायम् । ज्वालावेगोपरुद्धे वेति । ज्वालावेगोपरोध- | देशकालातिपातने वा परिहीणं संप्रदानयशादुय निधिमोचनासमर्थे वा सति,नोपनिधिमभ्यावहेत्। कालिकेन अर्पण मूल्यमुदयं च दद्युः। नावि निमनायां, मपितायां वा चोरितायों वा सत्यां, सार्थेनेति । अन्वाधिहस्तः अन्वाधिमध्वनि नयन् , स्वयमुपरूडः कृतात्मत्राणः, नोपनिधिमभ्यावहेत् । वाशब्दो वाक्यभूषणम् । प्रदिष्टां निर्दिष्टां, भूमि अध्वो-उपनिधिभोक्तेति । विना स्वाम्यनुज्ञामुपनिधिं भुजानः, त्तरावधि, अप्राप्तः, चौरैः, साथेन अध्वगसंघेन सह, देशकालानुरूपं भोगवेतनं, दद्यात् स्वामिने । द्वादश- भग्नोत्सृष्टो वा मुपितविसृष्टश्च, अन्वाधि, नाभ्यावहेत् न पणं दण्डं च दद्यात् राज्ञे । उपभोगनिमित्तं उपभोगाय | निष्क्रीणीयात् । अन्तरे वा अध्वमध्ये वा, मृतस्य गृहीतं द्रव्यं, नष्टं अन्यापहृतं, विनष्टं वा स्वरूपहानि अन्वाधिहस्तस्य, दायादोऽपि, नाभ्यावहेत् । प्रातं वा अभ्यावहेत् प्रतिदद्यात् । चतुर्विंशतिपणश्च याचितकमिति । याञ्चयोपयोगाय गृहीतं, अवक्रीतकं दण्डः नाशकस्य । अन्यथा वा निष्पतने उपभोगं विने- बा भाटकगृहीतं वा, यथाविधं गृह्णीयुस्तथाविधमेवार्पवे.पनिधेरन्यत्र गमने च, चतुर्विंशतिपणो दण्ड इति येयुः । भ्रेपोपनिपाताभ्यामिति । भ्रषो हस्त्यादिदुष्टसत्ववर्तते । प्रेतं, व्यसनगतं वा उपनिधिग्राहिणं, उपनिधि, जनितं भयं उपनिपातश्चोरादिभयं ताभ्यां, नष्टं विनष्टं नाभ्यावहेत् न दापयेत् ।
वा, देशकालोपरोधि अमुकदेशान्न प्रस्थातव्यमिति वा आधानेत्यादि । अस्य उपनिधेः, आधानविक्रयाप- एतावतः कालस्य न प्रस्थातव्यमिति वा देशकालोपरोधाव्ययनेषु च आधीकरणपरस्वीकरणापलापेषु च, चतुर्गुण- नष्टं विनष्टं वा, दत्तं नाभ्यावहेयुः। पञ्चबन्धो दण्डः उपनिहितं चतुर्गुणं देयं उपनिधात्रे वैयापृत्यविक्रयस्त्विति । अभिधीयत इति शेषः । चतुर्गुणस्य पञ्चभागो दण्डश्च राशे । परिवर्तन इति । चयापत्यकराः इह पृशब्दः पठ्यते न तु वृशब्दः । उपनिहितविनिमये, निष्पातने वा अन्यत्र संक्रामणे वा, व्यापृतो. व्याप्रियमा गस्तस्य कर्म वैयापृत्यं कर्मणि व्यञ् मूल्यसमः, दण्ड इति वर्तते।
तत्कराः कर्मकरा इत्यर्थः । वैयावृत्यकरा इति वृशब्दपाठे -"तेनेति । उक्तेन विधानेन, आधिप्रणाशोपभोगविक्रया- यथा कर्मकरार्थता, तथा व्याख्यातमधस्तात् । यथाधानापहारा: व्याख्याताः आधिप्रणाशोपभोगादिविषयं । देशकालं स्वस्वक्लप्त देशकाणवनतिक्रम्य, पण्यं विक्री