SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् प्रतिग्रहे पुनयेन प्रथमं ग्रामो लब्धस्तस्य प्रमाणम् । यत्र तूत्तर आधियांसं दत्वा कृती विक्रयो वा येन पश्चाल्लब्धस्तस्य न प्रमाणम् । आधिरपि यस्य मूल्यं गृहीत्वा कृतः, पूर्वी तु न तथा, तत्रोत्तराधिपूर्वाधिस्तस्य प्रमाणम् । पश्चात्कृताधिरप्रमाणम् । विक्रयौ बलवन्तावित्याह बृहस्पतिः-उत्तरोत्तरेति । क्रीतमपि येन पूर्व क्रीतं तस्य प्रमाणम् । पश्चात्क्रीतम- उत्तरोत्तरबन्धेनेत्यत्र बन्धशब्दस्य क्रयेऽपि तात्पर्यमग्रे प्रमाणम् । एवमेतेषु प्रतिग्रहाधिक्रीदेषु व्यवहारपदेषु तस्याप्युपसंहारात्तदेतत्सर्व दिनव्यवधाने। विर.६२. पूर्वा क्रिया बलवतीति । अभा.५०-५१ कृतं चेदेकदिवसे विक्रयाधिप्रतिग्रहम् । (२) क्रिया पत्रसाक्षिभोगाः । ऋणादिष्वष्टादश- त्रयाणामपि संदेहे कथं तत्र विचारणा ।। स्वपि उत्तरोत्तरा बलवती । 'लिखितं बलवन्नित्यमित्युक्त त्रीण्येव हि प्रमाणानि विभजेरन् यथांशतः । एवार्थोऽनूद्यते उत्तरविवक्षया । एवमवस्थिते 'प्रति- उभौ चार्थानुरूपेण त्रिभागेण प्रतिग्रहः ॥ ग्रहाधिक्रीतेषु' 'पूर्व पूर्वं गुरु शेयमिति च 'भुक्तिर्वैभ्यो (१) अर्थानुसारेण भागद्वयं गृह्णीयातामिति शेषः । गरीयसीति च तदुभयमनेन विशेषितम् । 'पूर्व पूर्व एवं पूर्ववचनेऽपि ('त्रयोऽपीति' वसिष्ठवचनेऽपि) क्रियागुर्विति प्रतिग्रहाधिक्रीतेषु । अन्यो वाऽनेन श्लोकेना- नुसारेणेत्यत्र विशेषो द्रष्टव्यः । त्रिभागेण प्रतिग्रही विरुद्धोऽर्थ उत्प्रेक्ष्यः। नासं.२८५ संबध्यते इति शेषः । प्रतिग्रह इति तु पाठे पूर्ववचनबृहस्पतिः वन्निष्पद्यते इति शेषो ग्राह्यः। स्मृच.१४५ 'विवादोऽष्टादशोपेतः पूर्वोत्तरविशेषितः । (२) त्रीण्येव प्रमाणानीति, तत्तक्रियाकर्तारो यथाव्याख्यातस्त्वधुना सम्यक् क्रियाभेदान्निबोधत॥ संभवं तत्तद्वस्तु विभजेरन् । तत्रापि विशेषमाह उभौ पूर्वं कृता क्रिया या तु पालनीया तथैव सा। चेत्यादिना, तेन तृतीयभागं प्रतिग्रहीता गहीयात् , अन्यथा क्रियते यत्र क्रियाभेदस्तथा भवेत् ॥ भागद्वये च एकमाधाता एकं विक्रेता, हलायुधस्तु विहाय करणं पूर्व धनिको वाऽधमर्णिकः। आधेरबलवत्वेनाधिग्रहीलुथूनं भागमाह । विर.६२१ कुर्यान्न्यूनाधिकं तुल्यं क्रियाभेदः स उच्यते ॥ · वृद्धहारीतः *द्विकेनार्थ समादाय प्रपन्नः पञ्चकं तु यः। कृते परिग्रहे चाधौ पूर्वो वै बलवत्तरः ।। लाभं तत्र प्रमाणं स्यात्पश्चिमं तद्विनिश्चितम् ॥ बृहद्यमः पञ्चकं लाभं प्रपन्न इति संबन्धः, प्रपन्नः स्वीकृतवान्, आधौ प्रतिग्रहे क्रान्ते पूर्वा तु बलवत्तरा। तेन यो द्विकशतलाभक्रमेण ऋणं गृहीत्वा कदाचित्कार्य- सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।। तया तस्मिन्नेव धने पञ्चकशतक्रमेण लाभं दातुं प्रपन्नः, गृहीत्वाधि (परस्याधिं कृत्वा चाधि) रत्नाकर नारदः; सेतु.१२८ तस्य पश्चिममुत्तरस्यैव क्रिया प्रमाणमित्यर्थः । विर.६१९ । कृत्वा ...धिं (कृत्वोत्तरं पूर्व ततश्चाधि) क्रय (क्रिय); विच.८७ उत्तरोत्तरबन्धेन प्राग्बन्धः शिथिलो भवेत । विचिवत् , स्मृतिः, विव्य.२६ (-) विचिवत्. यः पश्चिमः क्रियाकारः स पूर्वाद्वलवत्तरः॥ (१) स्मृच.१४५ याधि (यादि) संदेहे (संदिग्धे); विर. न्यासं कृत्वा ततश्वार्थ गृहीत्वाधिं करोति यः। ६२०; स्मृसा.८२ तं चेदेक (ताश्चैकत्र) ग्रहम् (महाः) संदेहे (संदिग्धे); विचि.२५८; सवि.२३९; चन्द्र.१०१ चैदेक विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥ (चैकत्र); सेतु.९१; प्रका.८८ संदेहे (संदिग्धे); समु.७६ (१) विर.६१८. (२) विर.६१९. प्रकावत् ; विग्य.२७. (३) विर.६१९; विचि.२५६ तद्वि (यद्धि); सेतु.१२७. (२) स्मृच.१४५ रन् (युः) रूपे (सारे) ग्रहः (ग्रही); (४) विर.६२०; स्मृसा.८२; विचि.२५७; सेतु. विर.६२०; स्मृसा.८२ चा (वा); विचि.२५८ त्रिभागेण १२८.(५) विर.६२० स्मृसा.८२; विचि.२५७ सतश्चार्य (विभागेन), सवि.२३९ स्मृचवत् ; चन्द्र.१०१, सेतु.९१ गृहीत्वाधिं (परत्राधिं कृत्वा वाषिं); दात.१७५ विचिवत् , | विचिवत् ; प्रका.८८ स्मृचवत् ; समु.७६ स्मृचवद; विम. स्मृतिः, चन्द्र.१०१ कृत्वा (दत्वा); वीमि.१२३ ततश्चाथै २७. (३) वहास्थःपा२३-२४. (४) नृपस्य७।२४१. - - --
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy