________________
प्रमेयक्रिया
७३३
व्याजकरणापनोदनात् । आध्यादिषु तु परसंस्थत्वान्मूल- स्वत्व'फलानां तेषां नाबलवत्वम् । दानादौ पूर्वस्मिन् लेख्यप्राधान्येन पूर्वक्रियैव ज्यायसीत्यर्थः । विश्व.२।२३ सत्युत्तरं दानादिकमबलमुदीच्यासाधारणस्वत्वलक्षण
(२) उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके फलस्य पूर्वजातासाधारणपरस्वत्वोपलक्षणफलेनोत्पत्तिचासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वमित्यत प्रतिबन्धात् । व्यवहारोऽप्येवमेव । विर.६१९-६२० आह—सर्वेष्विति । ऋणादिषु सर्वेष्वर्थविवादेषु उत्तरा (६) मिता.टीका-न्यायमूलमेवेदं वचन मिति । क्रिया क्रियते इति क्रिया कार्य बलवती । उत्तरकायें एकग्राहितस्य दत्तस्य विक्रीतस्य वा पुनरन्यत्र आध्यादिसाधिते तद्वादी विजयी भवति । पर्वकार्य सिद्धेऽपि तद्वादी करणे स्वत्यमेव न संभवति इति असावेव न्यायः, पराजीयते । तद्यथा, कश्चिद ग्रहणेन धारणं साधयति, एतन्मूलमेवेदं वचनम् । एतन्न्याय सिद्धमेवार्थ सौकर्याकश्चित्प्रतिदानेनाधारणं, तत्र ग्रहणप्रतिदानयोः प्रमाण- यानुवदतीत्यर्थः । अथवा, न्यायस्यैव मूलमेतद्वचनम् । सिद्धयोः प्रतिदानं बलव दिति प्रतिदानवादी जयति । अनेन वचनेन आध्यादिषु पूर्वबलीयस्त्वे विहिते तद्बलातथा, पूर्व द्विकं शतं गृहीत्या कालान्तरे त्रिकं शतमङ्गी- देकत्राहितादेवस्तुन: अन्यत्राधानादिकं न घटते स्वत्वाकृतवान् , तत्रोभयत्र प्रमाणसद्भावेऽपि त्रिशतग्रहणं भावादित्यसौ न्यायो निष्पन्न इत्युभयथाऽपि न्यायमलबलबत् । पश्चाद्भावित्वात्पूर्वाबाधेनानुपपत्तः । उक्तं च। मेवेदं वचनमित्युक्तिरनुसंधेया।
सुबो. 'पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति इति । आध्या- (७) एवकार उत्तरेत्यनन्तरं योज्यः, तेन पर्वायास्तदिषु त्रिषु पर्वमेव काय बलवत् । तद्यथा । एकमेव क्षेत्र तुल्यबलवत्वं व्यवच्छिन्नम् । एवं पूर्ववेत्यत्राप्येवकारो अन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरभ्यस्याप्याधाय व्याख्येयः। कचित्तु सर्वेष्वर्थेति पूर्वा त्विति च पाठः । किमपि गृह्णाति तत्र पूर्वस्यैव तद्भवति नोत्तरस्य । एवं अत्रापवादमाह -आधी आधीकरणे प्रातिग्रहे क्रयण च प्रतिग्रहे ऋये च । नन्वाहितस्य तदानीमस्वत्वात्पुनराधान- पूर्वा तत्सजातीया बलवती । साजात्यं च यथेष्टविनियोगमेव न संभवति । एवं दनस्य क्रीतस्य च दानक्रयौ नोप- प्रतिबन्धकत्वस्वत्वध्वंसकत्वाभ्याम् । एवं यत्रकस्मिन्ना पद्यते तस्मादिदं वचनमनथकम् । उच्यते---अस्वत्वेऽपि । धीकरणानन्तरं परस्मिन्नाधीकरण तत्र पर्वमाधीकरण मोहात्कश्चिल्लोभाद्वा पुनराधानादिकं करोति तत्र पर्व बल. बलवत् । यत्र चकेन प्रतिग्रहीते क्रीते वा परेण ग्रहादिः बदिति न्यायमूल मेवेदं वचनमित्यचोयम् । मिता.२२३ स्वत्वोपायः कृतः, तत्र प्रथमपरिग्रहादिवलवानिति
स्वीकारान्तक्रिया पूर्वा बलवती । स्वीकाररहिता तु पर्यवसितोऽर्थः । आध्यपेक्षया स्वत्वध्वंसको विक्रयादिः पूर्वाऽपि न बलवती।
मिता.१६० पूर्वकालीन उत्तरकालीनो वा बलवानेव स्यात् । एवं स्वा(३) आधीकरणेन तु यद्यपि स्वामिभावो न निव. मिनो यथेष्टविनियोगाप्रतिबन्धक निक्षेपापेक्षया पर्वकालीन य॑ते तथाऽपि प्रतिषिध्यते । ततश्र तस्य क्षेत्रस्याऽधि- उत्तरकालीनो वा यथेष्टविनियोगप्रतिबन्धक आधिर्बलत्वानिवृत्तौ पुरुषान्तरं प्रत्याधित्वं कर्तुं नैव शक्यते। अप. बानित्यूह्यम् ।
वीमि. (४) 'आधाविति स्वामित्वप्रतिबन्धापगमाभ्यां प्रागेव
नारदः पूर्वस्याः क्रियायाः कृतत्वादित्यभिप्रायः । +स्मृच.१४५ यहणादिषु सर्वेषु बलवत्युत्तरा क्रिया।
(५) आधौ प्रतिग्रहे इति, अत्र क्रिययोविरोधे प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा बलीयसी ।। एकस्य द्रव्यस्याधानक्रियायामेकत्र कृतायामन्यत्र
(१) ऋणादिषु व्यवहारपदेषु सर्वेष्वपि या या तत्तुल्या क्रिया भवति यदा, तदा पूर्वाधिक्रिया बलवती उत्तरा अन्तिमा क्रिया द्रव्यवृद्धिपरिच्छेदविषये भवति । उत्तरा अबला । यदा त्वेकत्र तदाधीकृत्य अन्यत्र तया तथा पश्चिमा बाध्येत । सा उत्तरोत्तरा प्रमाणम् । विक्रयदानात्यन्तपरिवताः क्रियन्ते, तदान्य त्राधीकृत- *विचि., दात , चन्द्र. बिरवत् । मपि भोगोचितमपि दानादिनान्यस्य स्खं भवतीति (१) नासं.२१८५ यदृणा (क्रिया) रा क्रिया (रोत्तरा);
अप, , प्रमा,, सवि., व्यप्र. मितावद्भावः।+ शेषं मितावत्। नास्म,४१९७: अभा.५० दृणा (दर्णा) रा किया (रोत्तरा)...