________________
७३२
. व्यवहारकाण्डम्
विना धारणकाद्वाऽपि विक्रीणीत ससाक्षिकम् ।।
लघुहारीत: तं वनस्थमनाख्यायाधिमन्यस्य न दीयते ।।
वृद्धि: तदा यदधिकं. द्रव्यं प्रतिदेयं तथैव च। वर्धितं द्विगुणं यत्स्यात् पुनस्तन्नैव वर्धते । न दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।। या मातुः कुरुते वृद्धिर्न सा वृद्धिविधीयते ।। न प्रदद्यात्तु तन्मोहात्स दण्ड्यश्चोरवत्तदा। मूले तु द्विगुणीभूते रिक्ते सिद्धे तथोदिते । अजीवन्स्वेच्छया दण्डयो दाप्योऽथं चापि सोदयम् मूलतस्तु भवेवृद्धिश्चतुभीगेण नान्यथा ॥ याचितान्वाहितन्यायान्नि(न्यासनि) क्षेपादिष्वयं विधिः ।।
(१) लहास्मृ.४५-४६.
प्रमेयक्रिया
वसिष्ठः
याज्ञवल्क्यः 'यं पूर्वतरमाधाय विक्रीणाति तु तं पुनः। सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया। किमेतयोबलीयः स्यात्प्राक्तनं बलवत्तरम् ।। आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।।
यद्यप्याधीकरणेन न स्वामिभावो निवर्त्यते तथाऽपि । (१) सर्वविवादेष्वनिर्णीतेषत्तरा क्रिया दिव्यलक्षणैव प्रतिबध्यते । ततश्च प्रतिबद्धस्वामिभावेन कृतो विक्रयः निर्णयाव्यभिचाराद् बलीयसी । आध्यादिषु तु पूर्वा परेण कृत इवासिद्धत्वाददुबलो बाथ्य एवेत्यनवद्यम् । लेख्यादिका । दिव्यक्रियायास्तत्रासंभवात् । यतो देव
*स्मृच.१४५ दत्तेन यज्ञदत्तस्याहितं तत्पुत्रैरपि भुज्यते । न च तेषां कृतं यत्रैकदिवसे दानमाधानविक्रयम् । दिव्यप्रकृत्यवष्टम्भः, स्वानुभवाभावात् । अथवा लेख्य. त्रयाणामिति संदेहे कथं तत्र विचिन्तयेत ॥ विषय एवायं श्लोकः । सर्वेष्वेव लेख्यविवादेषु उत्तरोत्रयोऽपि तद्धनं धर्म्य विभजेयुर्यथांशतः । त्तरसंक्रमणादुत्तरलेख्यक्रियाबलीयस्त्वं परीक्षाबाहुल्येन उभौ क्रियानुसारेण त्रिभागेन प्रतिग्रहः ।।
(१) यास्मृ.२।२३, अपु.२५३३५१-५२ वर्थ (वेव); यत्र त्रयाणां दानादिकं कृतं तत्र कथमिति संदेहे निर्ण
विश्व.२।२३ अपुवत् ; मिता.२६६ उत्त. : २।२३:२।६० याय विचिन्तयेदित्यर्थः । उभौ धनिकक्रेतारौ। क्रियानु
ग्यमा.३०२ उत्त.; अप. स्मृच.१३२,१४५, विर.६१९ सारेण दत्तधनानुसारेण । आधाने क्रियेतिशब्दः करण
पूर्वा तु (पूर्वैव) शेष अपुवत् ; स्मृसा.८२ विरवत् ; पमा. व्युत्पत्त्या वर्तितुमुत्सहते।
स्मृच.१४५
२३५ उत्त.,२३६ पू.; दीक.३३ उत्त.; व्यचि.६६(=) * पमा., सवि., व्यप्र. स्मृचवत् ।
पूर्वा तु (पूर्वैव) उत्त.; विचि.२५६ त्तरा कि (त्तरक्रि) शेषं (१) स्मृच.१४५, पमा.२३६ णाति (णीते); सवि. विरवत् व्यनि. स्मृचि.१० बल ... या (चोत्तरा बलवत्तरा) २३८ यं (यः) शेष पमावत् ; व्यप्र.२४१-२४२ सविवत् ; तु बलवत्तरा (बलवती स्मृता) नारदः; नृप्र.५ उत्त.; व्यत. प्रका.८८; समु.७६ तु तं (कृतं) शेषं पमावत् .
२२५ अपुवत् ; दात.१७५, सवि.२३८ उत्स., चन्द्र. (२) स्मृच.१५४ दानमाधान (दानाधमन); पमा.२३६; १०१ विरवत् ; वीमि.२१७ व्यचिवत् , उत्त.:२।२३ विरसवि.२३८; व्यप्र.२४२ देहे (बन्ध) चिन्त (धिं न); प्रका. वत् : २।६० व्यचिवत् , उत्त.; व्यप्र.५३, १६३,२३९ ८८ स्मृचवतः समु.७६ स्मृचवत् .
उत्त. : २४१, व्यउ.४३,७३ उत्त.; विता.५६ उत्त: (३) स्मृच.१४५ तद्धनं (तं धनं); पमा.२३६ गेन ११२ त्तरा क्रि (त्तरक्रि); राकौ.३९५, सेतु.९१ धौ (दो) प्रतिग्रहः (गोनं प्रतिग्रही); सवि.२३९ त्रि (वि); व्यप्र. तु (च) शेषं अपुवत् : १२७ धौ (दौ) शेषं अपुवत् ; प्रका. २४२ ग्रहः (ग्रही); प्रका.८८ स्मृचवत् ; समु.७६ व्यप्रवत् . ! ८३; समु.७६; विच.८७,१३९-१४० अपुवत् .