________________
ऋणादानम्-ऋणोद्ग्राहणम् तंतो दुरात्मणिकसकाशादित्यर्थः । द्विगुणमिति | न सन्ति साक्षिणस्तत्र देशकालान्तरादिभिः ।। सवृद्धिकमूलप्रदर्शनार्थम् । धनं वा द्विगुणं कार्य अन्यथा शोधयित्वा तु दिव्येन दापयेद्धनिने ऋणम् ।। त्वनुचितत्वात् । ऋणिकं तु प्रति प्रतिदानात्पक्षान्तर-
अनिर्दिकर्तकवचने माह स एव 'कारयेद्वा' इति । अनेनैव वचनेन द्विगुण- अपीड्यैव मणं ग्राह्यम् । धनालाभे पत्रपरिवर्तनम् । द्रव्यानुरूपभोगसमर्थाधिः वाचकवृद्धिस्थाने भवतीति नावसाद्य शनैर्दाप्यः काले काले यथोदयम् । अवगम्यते । द्विगुणग्रहणाच्छान्तलाम एव पूर्वोक्त- ब्राह्मणस्तु विशेषेण धार्मिके सति राजनि ।। लेख्यान्तरकरणपक्षो न पुनः पूर्णावध्यादाविति गम्यते । ऋणं दातुमशक्तो यः पत्रं तु परिवर्तयेत् । तेन तत्र यथासंप्रतिपत्तिलेख्यान्तरं ऋणिना कार्यम् । मलत्वेन लिखेदवृद्धिं यावती यस्य शक्यते ।। न चक्रवृद्धयादिनियमेन । द्विगुणग्रहणादिप्रागुदितपक्ष
शुक्रनीतिः प्रये धनिकेच्छातो व्यवस्था । स्मृच.१६७
समर्थः सन्न ददाति गृहीतं धनिकाद्धनम् ।। भरद्वाजः
राजा संदापयेत्तस्मात् सामदण्डविकर्षणैः । गृहीतधनसमधनाभावे ग्राह्यधनन् । ऋणोद्ग्राहणे क्षेत्रारामगृह
लिखितं तु यदा यस्य नष्टं तेन प्रबोधितम् ।। विक्रयादिविधिः।
विज्ञाय साक्षिभिः सम्यक् पूर्ववदापयेत्तदा ।। ऋणिकस्य धनाभावे देयोऽन्योऽर्थस्तु तत्क्रमात् ।
यदा चतुर्गुणा वृद्धिगृहीता धनिकैन च । धान्यं हिरण्यं लोहं वा गोमहिष्यादिकं तथा ॥ अधमर्णान्न दातव्यं धनिने तु धनं तदा । वस्त्रं भूर्दासवर्ग च वाहनादि यथाक्रमम् ।
ऋणादानपरिशिष्टम् (अ) धनिकस्य तु विक्रीय प्रदेयमनुपूर्वशः ।।
नारदः क्षेत्राभावे तथारामस्तस्याभावे गृहक्रयः ।
वृद्धिः द्विजातीनां गृहाभावे कालहारो विधीयते ॥ ऋणिकस्यार्थसद्भावे उत्तमो भवेद्यदि।
*निक्षेपः प्रातिभाव्यं च ऋणशेषश्च यो भवेत् ।
याच्यमानं न दत्तं चेद्वृद्धिं तत्र विनिर्दिशेत् ।। तस्मिन्नृणे हि तत्काले तत्क्रयेण विधीयते ॥ आध्यर्थः केवलार्थश्च धनिनो यत्र दृश्यते ।
वृद्धहारीतः केवल: प्रथमो देयः पश्चात्स्यादाधिनिष्क्रयः ।। अशीतिभागो वृद्धिः स्यान्मासे मासे सबन्धके । वृद्धहारीतः
अबन्धके स्याद्विगुणं यथा तत्कालसांप्रतम् ।। निर्धनस्तु शनैर्दद्यात् यथाकालं यथोदयम् ।
मध्यस्थस्थापितं द्रव्य वर्धते न ततः परम् ।।
आधिः औद्धत्याद्वा बलाद्वा तु न दद्याद्धनिने ऋणम् ॥ दण्डयित्वा च तं राजा धनिने दापयेहगम् ।
आधिस्तु द्विविधःप्रोक्तः भोग्यं गोप्यं तथैव च। छिन्ने दग्धेऽथवा पत्रे साक्षिभिः परिकल्पयेत् ।।
क्षेत्रारामादिकं भोग्यं गोप्यं द्रव्यमुपस्करम् । वस्नधान्यहिरण्यानां चतुस्त्रिद्विगुणादिभिः ।
गोप्याधिभोगे नो वृद्धिः सोपस्कारार्थदापिते ।।
नष्टं देयं विनष्टं च द्रव्यं गजकृताहते । ११) पमा.२५९; नृप्र.१९ (=) हं वा (हादि); समु. उपस्थितस्य मोक्तव्यमाधिस्तेनोऽन्यथा भवेत् ।। ८३ स्तु तत् (स्ततः) हिरण्यं लोहं वा (लोहं हिरण्यं च). प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नयात् ।
(२) पमा.२५९, नृप्र.१९() वस्त्र (रत्न) क्रमम् तत्कालकृतमल्यो वा तत्र तिष्ठेदवृद्धिकम ।। (क्रमात) यम (यं चा); समु.८३.
(१) मेधा.८१४९. (२)विता.५०१. (३) शुनी.४।८१२ - (३)पमा.२५९; नृप्र.१९(=); समु.८३.(४) समु.८३.
८१४, ४।१३०८. (४) vulg. नास्मृ.४।११८ इत्यस्यो(५) वृहास्मृ.७।२३७-२४०.
परिष्टात् । (५) वृहास्मृ.७।२३५,७।२४०, ७।२४१-२४८.