________________
७३०
व्यवहारकाण्डम्
ग्रहणमाधिदानम् । रक्षणं तस्यैष पालनम् । लाभ | कारणे विधिवैषम्याज्जितस्यैकतरस्य त।' भोगरूपलाभ च सममेव कुर्यात् । अन्यथा त्वहभदे | प्रान्यायवादे तु तथा जितस्यैकतरस्य तु ।। लिखितक्रमेण वा ऋणदानम् । स्मच.१६७ (१) अभियोगादभियुक्तधनात् , कारणे प्रत्यव
यस्य द्रव्येण यत्पण्य साधितं यो विभावयेत् । स्कन्दने । इमे याज्ञवल्क्यव्यासवाक्ये कामधेनाविह प्रकतद्रव्यमृणिकेनव दातव्यं नस्य नान्यथा ॥ रणे अदृष्टे अपि कल्पतरौ दर्शनाल्लिखिते। विर.७८
'तत्र कुयाणं समं' इत्यादेः क्वचिदपवादमाह- (२) मध्यविधधनस्य मिथ्याकारणप्रान्यायवादे यस्य द्रव्येण इति । यस्योत्तमर्णस्य धनाद्यत्पण्यमधम- | त्विदम् ।
विचि.३५ णेन वाणिज्याथ गृहीतं तत्पण्यविक्रयावाप्तं धन नानर्ण- (३) कारणे कारणोत्तरे । असत्येन मिथ्योत्तरेण ।' समवायेऽपि ऋणिकेन तस्यैवोत्तमर्णस्य ऋणापाकरणाथै प्रत्यवस्कन्दने प्राङ्न्याये मिथ्योत्तरे च वादिप्रतिवादिदातव्यं नान्यथा पूर्वाक्तप्रकारेण दातव्यमित्यर्थः । नोर्मध्ये यस्यैकतरस्य पराजयस्तस्याऽपि पूर्वोक्तधनात्
स्मच.१६८ । द्विगुणो दण्ड इत्यर्थः । यत्तु मिताक्षरायां मिथ्योत्तरेकालिका वृद्धिग्रहणविचारः
ऽपह्रोतुः पराजये समो दण्डः, मिथ्याभियोक्तुर्द्विगुणो कालाद्वैगुण्यं कालतो भवेत् । दण्डः । एवं प्राङ्न्याये प्रत्यवस्कन्दने चार्थिनोऽपह्नवमूलमेव ऋणी दद्यान्न वृद्धिं दातुमर्हति ।। वादित्वात् प्रत्यर्थिना प्राङ्न्यायकारणसाधने कृते द्विगुणं कालिकेघ तु मूलं तद्विगुणं भवेत् । प्रकृतधनसम एव दण्डः । यदि प्रत्यर्थी प्राङ्न्यायकारणे न निस्रवति यत्तस्माद्धनिको मूलभाग्भवेत् ॥ न साधयति तदा स मिथ्याभियोग्येवेति तस्य द्विगुणो द्विगुणादपि चोत्कर्षे कालिकेऽर्थस्य वादिनाम् । दण्ड इत्युक्तम् । तत्पूर्वोक्तव्यासवचनविरोधाद्विभावनीयं विवादे न्यायतत्वहस्तदा राजा विनिर्णयेत ॥ विद्वद्भिरिति ।
व्यप्र.२७९ आदानकालिकादर्घाद्विगुणं यदि कालिकम् ।
यमः मूलमात्रं तु पादोनं तदर्ध पादमात्रकम् ।। अधमर्णो राशा दापयितव्यः । अप्रदाने चक्रवृद्धिव्यवस्था । द्विगुणादिक्रमेणैव लभते धनिको धनम् ॥ ऋणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति । - व्यासः
राज्ञा दापयितव्यः स्याद्गृहीत्वा द्विगुणं ततः ।। . मिथ्या भयोगिदण्डः
कारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया । 'मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ।। वृद्धरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥
भोगलाभस्तथा तत्र मूलं स्यात्सोदयं त्वृणम् ।। * व्यप्र. स्मृचवत् । (कुर्यायाव) रक्ष (लक्ष); सवि.२५५ रक्ष (लक्ष); चन्द्र.२९ | म्यप्र.२७९ वैषम्या (रेष स्या) दे तु (दे च) तथा जितस्यैविरवत् ; वीम.२:४१ लिखितं (ग्रहणं) रक्ष (लक्ष); न्या. कतरस्य तु (तथा यच्चासत्यन युज्यते); सेतु.३८-३९ विधि२६२, ब्यम.८१; विता.५००, सेतु.३९; प्रका.९७ वैषम्या (तु विशेषः स्या) अन्त्याइयं, क्रमेण याशवल्लयः; सविवत ; समु.८३, विव्य.३१ पू.
विग्य.३१ स्यैकतरस्य तु (स्यैवातुरस्य च) दे तु (दे च) (२) अप.२।४१; व्यक.१२९; स्मृच.१६८विर. अन्त्यार्थद्वयं, क्रमेण याज्ञवल्क्यः . ७९, पसा.२५९; विचि.३५, सवि.२५५ तस्य (तत्र); (१) व्यक.१२८; स्मृच.१६६; विर.७८; पमा.२५८ चन्द्र.२९, बीने.२।४१; व्यप्र.२६२-२६३; व्यम.८१ | ततः (दमम् ) मनुः: विचि.३५ दापयितव्यः (स दापनीयः); विना.५०० तस्य नान्यथा (यस्य तद्भवेत् । सेतु.३९ : ३१७ / व्यम.८१ विता.४९९: सेतु.३८ समु.८३ विग्य.२१ (3); प्रका.९७ तस्य (यस्य); समु.८३, विव्य.३१. दौरात्म्यान्न (देवान्नेव) शेषं विचित्रत्.
(२, समु.८३. (३) व्यक.१२८ पिर.७७; विचि.३५ (२) स्मृच.१६७ समु.८३ उदाता (प्रकीर्खते). वैषम्या (रेष स्या) दतु (देच) अन्त्यार्षद्वयं, कमेण याज्ञवल्क्यः , (३),स्एच.१६७ समु.८३.