________________
ऋणादानम्-ऋणोदय़ाहणम्
इत्यस्य स्थाने पक्षोऽयमिति गम्यते । इतरस्तु पक्षः पारि- निन्दितं कर्म कारयेत् , तदासौ राज्ञा पूर्व साहसं दण्ड्यः । शेष्यात् स चारके निरोद्धव्य इति पक्षस्य स्थाने द्रष्टव्यः । ऋणिकश्च ऋणान्मुच्येतेत्यर्थः। विर.७१ यद्यपि वणिगादिविषयता देशाचाराख्योपायस्योक्ता तथा-
पूर्णावधौ धनाप्राप्तौ पुनर्वृद्धिः प्यार्यादियोग्यानुग्रहपक्षप्रतिपादनात् धर्माख्योपायसाध्य- ग्राह्यं स्याद्विगुणं द्रव्यं प्रयुक्तं धनिना सदा । विप्रादी अपि देशाचाराख्योपायो योग्यानुग्रहपक्षसहितः लभेत चेन्न द्विगुणं पुनर्वृद्धिं प्रकल्पयेत् ॥ प्रयोक्तव्य इति मन्तव्यम् ।
स्मृच.१६५ धनिकेन शान्तलाभमृणं यथोक्तप्रकारेणोद्ग्राहणीयम् । भनुत्तमजातीयो निर्धनोऽधमणः कर्म कारयितव्यः । अशक्तोऽ- तदभावे परमवृद्धया सह मूलीकृत्य पुनर्वृद्धयादिकं कृत्वा ब्राह्मणः निरोद्धव्यः। धारयितव्यमित्युक्तम् ।
विर,७२ कर्षकान् क्षत्रविशद्रान् समहीनांस्तु दापयेत् ॥
ऋणप्रतिग्रहीतृक्रमः तत् तेषां यथोदयं धनदानसामर्थ्य मन्तव्यम् । नानर्णसमवाये तु यद्यत्पूर्वकृतं भवेत् । कल्पतरौ तु कर्मणा क्षत्रविडिति पठितम् । तत्र कर्मणा तत्तदेवाग्रतो देयं राज्ञः स्याच्छ्रोत्रियादनु । दापयेदित्यन्वयान्न कोऽपि विरोधः । व्यप्र.२६१-२६२ । श्रोत्रियोऽत्र ब्राह्मणजातिमात्रशाली न श्रुताधनदानासहं बध्वा स्वाधीनं कर्म कारयेत् ।। ध्ययनशाली त्रैवर्णिकः । राजजात्यपेक्षयोत्कृष्टजातिपरअशक्तो बन्धनागारे प्रवेश्यो ब्राह्मणाहते ॥ त्वेनात्र श्रोत्रियपदप्रयोगात् । गृहीतजातिक्रमयोर्विरोधे
कर्मकरणासहं तु बन्धनागारे,वासयेत् । प्रवेशन- जातिक्रमो ग्राह्यः । ब्राह्मणस्य पूज्यतयाऽनुग्राह्यत्वात् । फलं सामर्थ्योत्पत्ती कथंचिहणप्राप्तिः । यत्पुन- एवं क्षत्रियवैश्ययोः वैश्यशद्रयोर्वा युगपदुपस्थाने वर्णस्तेनैवोक्तं 'कृषिकान्क्षत्रवि डिति' तद्यथोदयं धन- क्रमेण दातव्यम् । पूर्वस्य पूर्वस्य श्रेष्ठत्वेन अनुग्राह्यत्वात् दानसहिष्णुविषयम् । 'धनदानासहं बध्वा' इति सर्वथा एवं क्रमेण ऋणापाकरणे क्रियमाणे यस्य ऋणापाकरणाधनदानासह विषयमिति न कश्चिद्विरोधः।
दर्वागल्पधन ऋणिकः परिक्षीणो जातः तस्य 'हीनजाति
स्मच.१६७ । परिक्षीणं' इत्यादिनोक्तमार्गानुसरणमेव शरणम् । अधमर्णोऽशुभं कर्म न कारयितव्यः
+स्मृच.१६७ यदि ह्यादावनादिष्टमशुभं कर्म कारयेत्। एकाहे लिखितं यत्र तत्र कुर्यादणं समम् । प्राप्नुयात् साहसं पूर्वमृणान्मुच्येत चर्णिकः ॥ । ग्रहणं रक्षणं लाभमन्यथा तु यथाक्रमम् ।। यदि उत्तमण ऋणमोचनार्थमादौ अपरिभाषितं । ........
+ सवि., व्यप्र. स्मृचवत् । * व्यप्र. स्मृचवत्।
(१) अप.२।३९ ना (नां); व्यक.१२६; विर.७२; (१) व्यक.१२६ कर्षकान् (कर्मणा); स्मृच.१६७ कर्ष | ब्यप्र.२६१, (कृषि); विर.७१स्तु (श्च) शेषं व्यकवत् ; बीमि.२४३ (२) व्यक.१२९. स्याच्ट्रोत्रियादनु (श्रोत्रियतो न च); व्यकवत् ; व्यप्र. २६१-२६२ व्यकवत्। सेतु.३५ व्यकवत् ;
। स्मृच.१६७ विर.७९ (=) स्याच्छो ......... दनु (श्रोत्रिप्रका.९७; समु.८३.
यतोऽनु च); विचि.३५ विरवत् ; सवि.२५५ कृतं (२) स्मृच.१६७, दवि.६७, सवि.२५४ व्यप्र.२६२ ।
(ऋणं) शः (शे); चन्द्र.२९ स्या ... ... दनु (श्रोत्रिय. व (बु); विता.४९८ ब (बु); समु.८३.
तोऽपि वा); वीमि.२।४१ ब (व) शेषं विरवत् ; व्यप्र.२६२ (३) स्मृच.१६७; व्यप्र.२६२ क्तो (क्तौ); विता. दनु (नु च); व्यम.८१ विरवत् ; सेतु.३९ व्यकवत् ; ४९८ क्तो (क्तौ) रे (रं); समु.८३ रे (रं).
प्रका.९७ समु.८३ विरवत् ; विव्य.३१ ब (व) स्या...दनु (४) अप.२।४३; व्यक.१२६ विर.७१; विचि.३२ ह्या ! (श्रोत्रियतोऽर्थतः). (वा); चन्द्र.२८; व्यप्र.२६२; विता.४९४ (-); सेतु.. (३) अप.२।४१ यत्र तत्र (यत्तु तत्तु); व्यक. १२९, ३५,३१७ च (व); विव्य.३०.
| स्मृच.१६७ विर.(=) यत्र (यत्तु); विचि... .
...तष कुर्या