________________
०२८
व्यवहारकाण्डम्
स्मृच. १६५
-
(१) सान्वेन धर्मारूपोपावेन । संपीक्यशब्देन विण्मूत्रशङ्का यस्य स्वाद्धार्यमाणस्य देहिनः । बलात्काराचरिताख्योपाययोर्ग्रहणम् । पृष्ठतो वाऽनुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥ निबद्धं शृङ्खलादिना । अधमाधमर्ण विषय द्वितीयः पक्षः । तदितरविषयत्वायः पक्ष इत्यौचित्यात् व्यव स्थाऽवगन्तव्या । स्मृच. १६५ से कृतप्रतिभूचैव मोतव्यः स्यादिने दिने । आहारकाले रात्रौ च नियन्वे प्रतिभूः स्थितः ॥ स धार्यमाणो वणिगादिः कृतदर्शनप्रतिभूयश्यक कृत्यकाले विमोक्तव्यः पलायनप्रतिबन्धे प्रतिभूर्यतः
(२) इदानीं कोऽधमर्ण: केनोपायेन साध्यस्तदाह कात्यायनः — राजानमिति । वणिजः कर्षकांश्च शिल्पिनश्राधिकृत्यात्रवीद्भृगुः देशाचारेणैव ते दाप्याः खुरिति । विर. ६९
स्थित इत्यर्थः ।
स्मृच. १६५
यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् । स चारके निरोद्धव्यः स्थाप्यो वाऽऽवेद्य रक्षिणः ।। (१) चारके संचारके चरण इति यावत् स्थाप्यः प्रस्थाप्यः । आद्यः पक्षः प्रतिभूलाभेऽपिं यो न ददाति तद्विषयः । तस्यातिदौष्ट्यात् । अलब्धप्रतिभूविषयो द्वितीयः पक्षः । तस्यातिदष्ठषाभावात् । स्मृच. १६५
(२) चारके कारागृहे निरोद्धव्यः धारणीयः रक्षिणो वावेद्य स्थापनीयः । चिर ७० योग्यताविशेषवान् नावरोद्धव्यः किन्तु शपथेन निरोद्धव्यः नॅ चारके निरोद्रव्य आर्यः प्रात्यविकः शुचिः । सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ॥ प्रात्यविकोऽपलायित्वेन विश्वासी अनिवद्धः रक्षके I णासंबद्ध इत्यर्थः । एवं च रक्षिण आवेद्य प्रस्थाप्य
संदिग्धेऽथें अधमर्णपीडने दण्ड: 'पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्मादर्थात्स हीयेत तत्समं चानुवादमम् ॥ तेन विप्रतिपन्ने विप्रतिपत्तिनिवृत्तये व्यवहाराख्य एवोपाये प्रवृत्तिः कार्येत्यभिप्रायः । स चोपायः प्रतिज्ञा दिदण्डान्तः प्रथमपरिच्छेदे निरूपित इत्युपरम्यते । स्मृच. १६५
अधमर्णावरोधविधि rasaद्धवृणिकः प्रकाशं जनसंसदि । यावन्न दद्यादेवं च देशाचारस्थितिर्यथा ॥
कः पुनर्देशाचार इत्यपेक्षिते स एवाह – धार्योऽवरुद्ध इति । यत्र देशे धनी स्वयमेवावरुध्य धारयति तत्र तथैव धार्यः । यत्र पुनरधमर्णसकाशादेतनार्थिना निर्घृणेन पुरुषान्तरेण अवस्थ्य भियते तत्र तथा पुरुषान्तरद्वारा धार्य इति देशाचारस्थितिर्यथेत्यस्यार्थः । एवं चावरुध्य धारणमेव देशाचारानुरोधित्वाद्देशाचार इत्युयते । +स्मृच.१६५
+ व्यप्र. स्मृचवत् ।
मिलानंद ४९३ श्रामनीगु (तु) पू. सेतु. २४: प्रकाः ९६६ समु.८२ मितावत् :
(१) मिता. २।४०; अप. २।४०; व्यक. १२७ पीडयेचो (संपीडयेत्) कश्चित् (यत्र) इमम् (द्धनम् ); स्मृच. १६६ द्यो (स) कवि (वण) पमा. १५८ चवत् स्मृचि १२; व्यप्र. २६० स्मृचवत्; व्यउ. ७६ चा (वा); व्यम. ८० स्मृचवत्; वित. ४९२; प्रका. ९७ स्मृचवत्; समु. ८३ स्मृचवत्.
(२) वक. १२५ . १६५ विर.६७,६९६ विचि
३१ स्त्वृ (ऋ); व्यप्र. २५७ द्देयं च (तद्देयं); दवादे (यातदादेव) सेतु. २१ विभवत् समु. ८२; विव्य. ३०.
5.
व्यम ७९ न प्रका. १६३
1
1
"
(१) व्यक. १२५ व्यो (व्यं) बद्धं (रुद्ध); स्मृच. १६५० विर.६९ शड्का (संघ) थ्यो (थ्य) व (स) उयप्र २५८ यस्य (यत्र); व्यम ७९ यस्य (यत्र) तो वा (तश्चा) नई (क) विता.४९५ यस्य (यम) चन्द्रिकायां मदनरस्ने च भृगुः प्रका. ९६; समु.८२.
(२) उयंक. १२५ तः (ते); स्मृच. १६५ विर. ६९ व्यः स्यात् (व्यश्च); व्यप्र. २५८ रात्रौ ( प्राप्ते); व्यम. ८०; विता.४९५४१६ मि (निर्व) प्रका. ९६.८२.
(३) व्यक. १२५; स्मृच. १६५; विर. ७०; व्यप्र. २५८; | व्यम. ८० चाश्र (वाश्र); चिता. ४९६ (=) चाश्र (वाश्र) चार (कार); प्रका. ९६; समु.८२.
(४) व्यक. १२५; स्मृच. १६५; विर. ७० व (रु); व्यप्र. २५८; ग्यम ८०; विता. ४९६ (=) चा (का) : श (ध्यः श ) प्रका. १६३ समु. ८२.