________________
श्रणादानम्-ऋणोद्ग्राहणम्
७२७ स्वधनं च स्थिरीकृत्य गणनाकुशलैनरैः। रूपे धनस्वरूपे सुवर्णरजतादौ, संख्यायामियत्तायाम् । तद्वन्धुज्ञातिविदितं प्रगृह्णन्नापराध्नुयात् ।। आदिपदादाध्यादौ । लामे कलायां देयादेययोप्रतिपन्नस्य धर्मोऽयं व्यपलापी तु संसदि। यंत्र द्वयोरर्थिप्रत्यर्थिनोभ्रान्तिर्विप्रतिपत्तिर्भवति, सोऽर्थः लेख्येन साक्षिभिर्वाऽपि भावयित्वा प्रदाप्यते ॥ संदिग्ध उच्यते ।
विर.७५-७६ अयं पूर्वोक्तो धर्मगणः ऋणसत्तायां संप्रतिपन्नस्यर्णि
कात्यायन: कस्य । यस्तु व्यपलापी ऋणमपह्रोतुं तत्सत्तायां गोग्राहणोपायाः । अधमर्णयोग्यताविशेषपौर्वापर्यादिविवेकेन विप्रतिपन्नः स संसदि प्रमाणेनणं प्रसाध्य प्रतिदानोन्मुखी
तत्तदुपायप्रयोगः । कार्य इत्यर्थः।
स्मृच.१६६ 'पीडनेनोपरोधेन साधयेदृणिकं धनी । ___ संदिग्धेऽथं राजन्यनिवेद्य न प्रतितव्यम्
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितम् । अनावेद्य तु राज्ञेयः संदिग्धेऽर्थे प्रवर्तते । । आददीतार्थमेवं तु व्याजेनाचरितेन च ।। प्रसह्य स विनेयः स्यात्स चाप्यों न सिध्यति॥ पीडनेन बन्धनादिना उपरोधेन प्रायोपवेशनादिना नरोद्धव्यः क्रियावादी संदिग्धेऽर्थे कथंचन । कर्मगा उदकाहरणादिना एवं व्यवहारादिना च आसेधयंस्त्वनासेध्यं दण्डयो भवति धर्मतः ॥
प्रयुक्तमृणमुग्राहयेदित्यर्थः।
विर.६८ 'नरोद्धव्य' इति प्रतिषेधदर्शनार्थम् । स्मृच.१६६ राजानं स्वामिनं विषं सान्त्वेनैव प्रदापयेत् । प्रदातव्यं यद्भवति न्यायतस्तद्ददाम्यहम् । रिक्थिनं सुहदं वाऽपि छलेनैव प्रदापयेत् ।। एवं यत्राणको ब्रूते क्रियावादी स उच्यते ॥ वणिजः कर्षकांश्चैव शिल्पिनश्वाब्रवीभृगुः । 'रूपसंख्यादिलाभेषु यत्र भ्रान्तिर्द्वयोर्भवेत् । देशाचारेण दाप्याः स्युर्दुष्टान् संपीड्य दापयेत्।। देयानादेययोर्वाऽपि संदिग्धोऽर्थः स कीर्तितः॥
७५कीर्तितः (उच्यते); विचि.३४ देयाना (अदेय) ग्धो (ग्धा) (१) अप.२।३९ नरैः (नभिः); व्यक.१२७ ज्ञा (जा);
स (प्र); व्यप्र.२६०; सेतु.३७ देयाना (अदेय) स (प्र) विर.७३.७४ प्रगृ... यात् (प्रतिगृह्णन्नवाप्नुयात); विचि.३२
प्रका.९७; समु ८२ देयाना (अदेय). च (तु) शाति (शातू); सेतु.३६.
(१) व्यक.१२४; विर.६८ तम् (तः); व्यप्र.२५७. (२) व्यक.१२७ स्मृच.१६६; विर.७५; व्यप्र.२५९;
(२) निता.१४० नं स्वामिनं (तु स्वामिने); अप.१४० प्यम.८०; विता.४९८ लापा(लायी); प्रका.९७; समु.१२. | (३) व्यक.१२७ वर्तते (वर्तयेत् ) स चा...ति (सर्वाऽर्थो
नं स्वामिनं (तु स्वामिनो) लेनैव प्र (लेन न च); ब्यक.१२५ पुस्य न शुध्यति) नारदः, स्मृच.१६६; पमा.२५८; व्यप्र.
दाप (साध): स्मृच.१६४; विर.६९ व्यकवत् ; पमा.२५६
जानं (जा तु; विचि.३२ सुद्द (दुई) दाप (साध); स्मृचि. २६० व्यम.८०; प्रका.९७; समु.८२-८३.
१२; नृप्र.११ मितावत् ; चन्द्र.२७ त्वेनैव प्रदाप (न्त्वनेनेव (४) व्यक. १२७ न रोद्ध (नासेद्ध); स्मृच.१६६; विर. ७५ व्यकवत् । विचि.३४ आसे (स्वासे)शेष व्यकवत हरि साधा पू. व्यप्र.२५७ लनव प्रदाप (लेनव प्रसाध); ज्यउ. ३३४ दण्ड्यो ... मतः ( तत्समं दण्डमर्हति) शेष व्यकबत् ;
७७ मितावत् , स्मृत्यन्तरम् ; व्यम.७९; पिता.४९२ न्त्वे.
नैव प्र (न्त्वनेनव) शेषं मितावत् , मनुः; सेतु.३४ सान्त्वे चन्द्र.२८ दण्ड्यो ...मतः (द्विगुणं दण्डमईति) शेष व्यकवत् । व्यप्र.२५९, व्यम.८०%; विता.४९८, सेतु.३. व्यकवत् ;
(स्त्रियं, शेषं विचिवत् ; प्रका.९६; समु.८२. प्रका.९७, समु.८२.
(३) मिता.२।४० दाप्याः स्युः (चान्गार ) उत्त; आ. (५) व्यक.१२७ स्तदा (स्तद्वदा); स्मृच.१६६; पिर. २४० नितावत् , उत्त.; य...१४५ काश्च (च) स्व. ५ न्याय (धर्म); विचि.३४ व्यकवत् ; व्यप्र.२६०; व्यम. १६५; विर.६९; पना.२५४ अस्मिन् व प्रामादिकः ८० सेतु.३७ न्याय (धर्म) शेषं व्यकवत् ; प्रका.९७ समु. पाठः : २५६ कांश्चैव (काश्चापि); विचि.३२; स्मृवि.१३ ४२ यत्रणि (यस्त्वृणि).
मितावत् , उत्त.; ग्यप्र.२५७ का (का); व्यउ.७७ दायाः (९) व्यक.१२७स (प्र) स्पच.१६६ नादे (नांदे)ीविर. स्वः (वान्यास) भ्या.७९ का (का), विवा.४%8
ध्य. का.९१