________________
७२६
व्यवहारकाण्डम्
(१) सुह्यत्संबन्धिसंदिष्टैर्मान्यजनादेशैः । सामोक्त्या 'द्विगुणस्योपरि यदा चक्रवृद्धिः प्रगृह्यते ।। प्रियपूर्ववाक्येन । अनुगमनेन अनुव्रजनेन । प्रायेण भोगलाभस्तदा तत्र मूलं स्यात्सोदयमृणम् ॥ प्रार्थनाबाहुल्येन । छद्मना उत्सवादिछलादानीतभूषणा- अत्र यत्र तत्रेत्यध्याहार्यम् । तेन यत्र चक्रवृद्धिदृह्यते दिना । याचितं याचितकम् । अन्वाहित अन्यस्मै तत्र यथा सोदयमृगं द्विगुणस्योपरी भवति, तथा दातुमर्पितम् । आदिग्रहणादन्यदपि यथाकथंचिदानीतं भोगलाभोऽपि, एतदुक्तं भवति । तथा भोगलाभे संगृह्यते । अर्थ स्वं स्वकीयमर्थ दाप्यते प्रतिदानोन्मुखी- दैववशाद्ध निकस्यावृत्ते तेन भोगेन धनं मूलीकृत्य क्रियते । शेषं व्यक्तार्थम् । धर्मदयश्वोपाया न यथाकामं कलया धारणीयं, येनाग्रिमो द्विगुणस्योपरि धनिकस्याप्रयोक्तव्याः। किन्तु यथायोग्यं प्रयोज्याः। धिको भोगो भवतीति, भोगधनं वा दातव्यमिति । . स्मृच.१६४
विर.७२ (२) प्रायोपवेशनं वा धनिकस्य धर्म्यः ऋणोद्ग्राह- नष्टाधमर्णद्रव्यविक्रयद्वारा ऋणोद्ग्राहणविधिः णोपाय इत्यर्थः ।
विर.६७ 'हिरण्ये द्विगुणीभूते मृते नष्टेऽधमर्णिके। (३) उक्तप्रकारेणाधमर्णस्य भूषणादि स्वाधीनीकृत्य द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ।। यत्र स ऋणं दाप्यते स उपधिरित्यर्थः। व्यप्र.२५७ रक्षेद्वा कृतमूल्यं तु दशाहं जनसंसदि । . अनुत्तमजातीयो निर्धनोऽधमर्ण: कर्म कारयितव्यः ऋणानुरूपं परतो गृहीतान्यत्तु वर्जयेत् ।। 'निर्धनं ऋणिकं कर्म गृहमानीय कारयेत् । अधमर्णग्रहणमृणदानाधिकारिणः पुत्रादेरुपलक्षगाशौण्डिकाद्यं ब्राह्मणस्तु दापनीयः शनैः शनैः ॥ थेम् । द्रव्यमाधीकृतद्रव्यम् । ऋणानुरूपं द्विगुणद्रव्य
शौण्डिकाद्यं समापकृष्टजाती। ब्राह्मण ग्रहणमुत्कृष्ट. पर्याप्तम् । अन्यत्तु वर्जयेदिति वदन् द्विगुणीभूतेऽपि धने जातेरुपलक्षणार्थम् ।
व्यप्र.२६१ धनिकस्याधावस्वामित्वं दर्शयति । ततश्च विनिमयहीनापूर्णावधी धनाऽप्राप्तौ चक्रवृद्धयादिव्यवस्था धिविषयमनुवचनवदेतदपि वचनं मन्तव्यम् । 'हिरण्ये पूर्णावधौ शान्तलाभमृणमुग्राहयेद्धनी। द्विगुणीभूते' इत्मदाहरणतयोक्तं, ततश्च वस्त्रादौ शान्तकारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया । लाभेऽपि वचनमेतदूह्यम् । . स्मृच.१४२ (१) शान्तलाभं परमवृद्धिप्राप्तम् । व्यक.१२६
(१) व्यक.१२६ यदा (यथा); विर.७२; विचि.३३ (२) शान्तलाभग्रहणमशान्तलाभस्योपलक्षणार्थम् । यदा (यथा) स्तदा (स्तथा) मूल (मूल्यं); व्यप्र.२६० दयमृ उद्ग्रहणं धर्माद्युपायेन साधनम् । व्यप्र.२६० (दयं त्व); विता.४९७ भस्तदा (भोऽथवा) दयम (दयं त्व);
सेतु.३६. दार) बध्वा (रुध्वा); पमा.२५६, विचि.३१ व्यकवत् मच (२) अप.२।३९ मृते...णिके (नष्टे चैवाधमणके); व्यक. ८१४९ वेश (सेव) त्रणी (दृणी) अर्थ (अर्थ);चन्द्र. २८ दार- १२६, स्मृच.१४२; विर.७३; पमा.२४०, विचि.३३; पुत्र (पुत्रदार) प्रथमपादः; व्यप्र.२५७ यत्र ... स्वं (यत्रणी सवि.२४५ मणि (मर्ण); चन्द्र.२८ मणि (मर्ण) णीत दाप्यतेऽर्थ स्व); ब्यम.७९ दारपुत्र (पुत्रदार) शेषं व्यप्रवत् : (णीयात्); व्यप्र.२४३ मते (पश्चात् ) णीत (णीते); ब्यम. सेतु.३४ दारपुत्र (पुत्रदार); प्रका.९६; समु.८२ सेतुवत् . ७७; विता.५४९; सेतु.३६; प्रका.८७ गुणी (गुणे); समु.
(१) अप.२१४३ निर्धनं ऋणिक (ऋणिकं निर्धनं); व्यक. ७५, विव्य.३०. १२५.१२६, विर.७१ कर्म ...नीय (गेहमानीय कर्म); (३) अप.१३९. गृहीतान्यत्तु (गृहीत्वाऽन्यं तु); व्यक. विचि.३२, चन्द्र.२७; व्यप्र.२६१णिक (णिनं); सेतु. १२६ १२७; स्मृच.१४२; विर.७३ मन्यं तु (मूल्यं च); ३४; विव्य.३० पू.
पमा.२४०; विचि.३३, सवि.२४५ गृह्णीतान्यत्तु (गृही(२) व्यक.१२६; विर.७२; विचि.३३; चन्द्र.२८ त्वाऽन्यास्त);चन्द्र.२९ तान्यत्तु (यान्न तु); व्यप्र.२४३;विता. मी (दा) कार (धार); व्यप्र.२६०; व्यम.८०; विता. ५४९ परतो(राजा)न्यतु (न्यत्र) सेतु.३६ तु द(तह) पर ... ४९६.४९७ सेतु.३६ ऋणी (धनी),
न्यत्तु (गृह्णीयात्तदन्यत्तु वि); प्रका.८७; समु.७५ रक्षे(तिष्ठे).