________________
ऋणादानम्-ऋणोद्ग्राहणम्
७२५
धनिना धारणिक आवेदितः सन् यदि स्ववाचैव
बृहस्पतिः संप्रतिपत्युत्तरेण प्रतिपद्यते । यथा सत्यमिदमस्ति । __ पञ्च ऋणोद्ग्राहणोपायाः तलक्षणानि च ममास्यैतद्दातव्यमिति । ततः स्ववाक्प्रतिपन्नगुणात् प्रतिपन्नमृणी दाप्यः सामादिभिरुपक्रमैः । स्वयमेव धनिकस्याप्रतिपादनदोषाच्च राजा ऋणिकं धर्मोपधिबलात्व हसंरोधनेन च ॥ विनयं दापयेद्दशकमेव शतम् । अथासौ मिथ्या कस्य । प्रतिपन्नः ऋणसत्तायां संप्रतिपन्नः। दाप्यः प्रतिअप्रति......धनी च यथासंभवं क्रियाभिः स्वधनं दानोन्मुखी कार्यः । धनिनेत्यर्थः। स्मृच.१६४ लभ्यं खरीकरोति । तदा तमृणिकं पराजितं राजा तमेव । यतो द्रव्यं विनिक्रीय ऋणार्थ चैव गृह्यते । दशकशतविनयं द्विगुणं प्रतिदापयेत् । विंशतिद्रम्मेणैक- तन्मूल्यमुत्तमर्णेन व्यवहार इति स्मृतः ।। शतमित्यर्थः ।
अभा.५८ . सुहृत्संबन्धिसंदिष्टेः सामोक्त्याऽनुगमेन च । अधमर्णस्य ऋणपरिमाणाशाने निर्णयोपायः प्रायेण वा ऋणी दाप्यो धर्म एष उदाहृतः ।। ने स्याद्रव्यपरीमाणं कालेनेहर्णिकस्य चेत् । छद्मना याचितं चार्थमानीय ऋणिकाद्धनी । जातिसंज्ञाधिवासानामागमो लेख्यतः स्मृतः ।। अन्वाहितादि वाहृत्य दाप्यते यत्र सोपधिः ।।
(१) अत्र पराजितस्य ऋणिकस्य यदि समस्तद्रव्य- बध्वा स्वगृहमानीय ताडनाद्यैरुपक्रमैः । पूरणपरिमाणं न स्यात् । ततो देशकालानुसारेण स्कन्धक- ऋणिको दाप्यते यत्र बलात्कारः स कीर्तितः ।। पत्रे लिखापनीय ऋणिकः । एवमपि संज्ञयैव साधितं दारपुत्रपशून बध्वा कृत्वा द्वारोपवेशनम् । द्रव्यं भवति । जातिसंज्ञाधिवासाना लेख्यत आगम । यत्री दाप्यतेऽर्थ स्वं तदाचरितमुच्यते ॥ इति यदुक्तं तत्पश्चारूढपत्रम् । नवाङ्गसंपूर्णमागमशब्देन सूचितम् । यथोक्तं त्रिषष्टिलेख्यप्रकरणकारककल्याण
(१) व्यक. १२४; स्मृच.१६४ मृणी (ऋणी); विर.६९;
पमा.२५५ उत्त.; व्यप्र.२५६ मृणी (मृणं); व्यम.७९ व्यप्रभट्टेन । तत्कालिकराजधनिकर्णिकसाक्षिलेखकैरङ्गैः पञ्च
वत् ; प्रका.९६; समु.८२. (२) मच.८१४९. भिरेतैः पत्रं पञ्चारूढं भवति । तथा च कालप्रदेशधनि
(३) व्यक.१२५; स्मृच.१६४; ममु.८।४९ सामोक्त्या कर्णिकवित्तसंख्यासोपाश्रयर्णिकमतसाक्षिसलेखकान्तैरङ्गै
| (साम्ना चा); विर.६७ धर्म (धर्म्य); पमा.२५५ वा ऋणी रेभिरप्यचलक्रमस्थैः कल्याणभट्टगदितं भवतीह पत्रम् । (धनिने); विचि.३१; मच.८।४९ मोक्त्याऽनुगमे (म्ना वानुइति ऋणादाने आधिभेदोऽष्टमः । अथ लेख्यभेदो | नये); व्यप्र.२५७; व्यम.७९; सेतु.३३; प्रका.९६; भवति ।
अभा.५८ / समु.८२. (२) 'विनष्टे मूलनाशः स्याद् धनिन' इत्युक्तम् ।। (४) व्यक.१२५ हूँ (कृ); स्मृच.१६४ यत्र (तत्र); ममु. ऋणिकस्यापि द्रव्यमूल्यापरिज्ञाने मूल्यादधिकं देयमित्य
८४९ द्धनी (इली) न्वाहि (न्याहृ) यत्र (तत्र); विर.६७; • र्थादुक्तम् । अथ नश्येद् द्रव्यं, मूल्यपरिमाणं न ज्ञायेत,
पमा.२५६; विचि.२१ चितं चा (चयित्वा); मच.८।४९
चा (वा) न्वाहि (न्याह्न); व्यप्र.२५७ वाहृत्य (संगृह्य); व्यम. तत्र विसंवादः स्यादित्यर्थः, कालेन विस्मरणाद्
७९ व्यप्रवत् सेतु.३३ वा (चा) शेष विचिवत् ; प्रका.९६ अन्योन्यातिसन्धित्सया वा । तत्र जातिसंज्ञाधिवासानां,
स्मृचवत् ; समु.८२. जातिर्जातिभेदः, संज्ञा वजेन्द्रनीलमरतकादिका, अधि
(५) व्यक.१२५, स्मृच.१६४ बध्वा (यदा); ममु. पास उत्पत्तिभूमिः, एतेषामागमस्तत्वावबोधो लेख्यतः ८।४९ स (प्र); विर.६८ कीर्तितः (उच्यते); पमा.२५६ स्मृतः यथा लिखितं तथा मूल्यपरिच्छेदः कर्तव्यः। । स्मृचवत् ; विचि.३१ ममुवत् ; मच.८।४९ स्व (ऽऽत्म); व्यप्र.
नाभा.२।१११ । २५७; ब्यम.७९; सेतु.३४ विरवत् ; प्रका.९६ स्मृचवत् ।
समु.८२ स्मृचवत् . (१) नासं.२।१११ न स्याद् (नश्येद् ); नास्मृ.४।१३४. (६) व्यक.१२५ बध्वा (रुध्वा); स्मृच.१६४; ममु. भभा.५८.
| ८१४९ बध्वा (हत्वा) त्रर्णा (त्राथा); विर.६८ दारपुत्र (पुत्र