________________
७२४
व्यवहारकाण्डम्
अत्र चाणक्ये सामभेदोपप्रदानदण्डाश्चत्वार एव (१) अथ कदाचिदृणी अन्यमथाधिं कर्तुमशक्तः कार्यसाधनोपाया दृष्टाः। अत्रापि त एव चत्वारः केवल. धनमपि दातुमशक्तः, ततो यथाशक्त्यनुसारेण स्कन्धमन्यनामभिर्धर्मव्यवहारछलबलसंज्ञा निरुक्ताः । अधिक- कस्थित्या काले काले यथोदयं यथालाभं धनं दाप्य मत्राचरितं, अभोजनम् । तच्चऋणोद्ग्राहणविषयकमेव इति ।
अभा.५८ सोपयोग न सार्वत्रिकम् । तदुक्तं धर्मेण, तत्साम्ना प्रिय- (२) शक्तिहीनः ऋण दातुं कालविपर्ययादुर्भिधर्मस्मरणेन प्रथममर्थ साधयेत् । तेनासिध्यमानं भेदेन क्षादेः।
- व्यक.१२६ राजकीयसभाभयदर्शनेन व्यवहारेण । तथा प्रदानलोभ (३) दाप्यो ब्राह्मण इति शेषः। स्मृच.१६७ दर्शयित्वा छलेन । तथा दण्डेन स्वकीयबलेनैव पाद- (४) अथ शक्तिविहीनोऽसमर्थः स्याद् दातुमृणी बन्धनाचारीप्रक्षेपादिना (?) । एवमेतैः सामादिभिर्धर्मा- कालेन गच्छता, शक्त्यपेक्षमृणं दाप्यः यथास्य कुटुम्बं दिभिरुपायैः स्वकीयमर्थ साधयेत् । यथैतदाचरितमुक्तम्। न विनश्यति । धनिनश्च धनं कथं दाप्यः । काले काले तच्चरिगतिभक्षणयोरित्यस्य धातोर्भक्षणार्थरूपमिदम् । या या वृद्धिः तां तां दापयदिति । अथवा यथोदयं चरितं भक्षितम् । न चरितमभक्षितम् । अभोजनमित्यर्थः। यथाविभवं स्तोकं स्तोकं मूलस्य । नाभा.।११० तद्वाभोजनं तस्यैव साधनार्थ यः परकीयधनं गृहीत्वा न ऋणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति । प्रयच्छति । यः पुनर्धनी स्वकीयमर्थमुद्ग्राहयति तस्याभो- राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ।। जने प्रायश्चितं नास्ति । केवलं राज्ञो वा गुरुस्थानमितस्य (१) स्वयमुद्ग्रहणे निष्क्रये पञ्चकं शतं गृहीत्वेति । बालस्याप्युपरोधनार्थ वा आचरणात् प्राणान्तिकभयदर्श
अभा.५८ नार्थ वा । धनी स्वकीयभृत्यपुत्रेणाभोजनं कारयति (२) स्वल्पयत्नसाध्यत्वे च सति द्रष्टव्यम् । स्वयं करोति वा । अयमेवैको विषयो धनिनः स्वयं भोजने
अप.२।४२ न सर्वत्रेति ।
अभा.५६ (३) विंशकं विंशतितम भागम् । एष च गुरुलघुधनी स्वधनं स्वयं साधयन् न राशो वाच्यः दण्डविकल्पो दण्डनीयगुणजातिशक्त्यपेक्षया द्रष्टव्यः । यः स्वकं साधयेदर्थमुत्तमोऽधमणकात् ।।
विर.७८ न स राज्ञा निषेद्धव्य ऐहिकामुष्मिकार्थतः ।।
राजद्वारा धनसाधने अधमर्णदण्डः ये शठा दुष्टाः परकीयं धनं गृहीत्वा भक्षयित्वा युद्धथ- स्ववाक्संप्रतिपत्तौ तु ऋणिकं दशकं शतम् । माना राजाश्रिता भूत्वा आत्मानं रक्षयितुमिच्छन्तो निषेधं विनयं दापयेद्राजा द्विगुणं तु पराजितम् ।। कारयन्ति । स्वछन्देन व्यवहारेण राज्ञा धनी स्वमर्थ साध
प्रक्षिप्तश्लोकोऽयम् , शक्त्यपेक्ष (प्रेक्ष्यश्च त ) काले काले यन्न निषेद्धव्यः । ऐहिकामुष्मिकार्थतः इति ऐहिकार्थसं
(काले देशे); अभा.५८; मेधा.८।१५४ शक्त्यपेक्ष (प्रेक्ष्यव्यवहारभङ्गभयात् । आमुष्मिकाथै साधुवर्तनभङ्गपातक
श्च त) काले काले (काले देशे) क.पुस्तके गलितोऽयं श्लोकः, ख. भयात् । इति प्रतिभूभेदः समाप्तः। अभा.५६
पुस्तके समुपलभ्यते; व्यक.१२६, स्मृच.१६७ पेक्ष (पेक्ष्य); असमर्थाधमणः शनैः शनैर्दाप्यः
विर.७१; पमा.२५८; विचि.३२-३३;व्यप्र.२६१; व्यम. अथ शक्तिविहीनः स्याहणी कालविपर्ययात । ८०; विता.४९७; सेतु.३५,३१७ समु.८३. शक्त्यपेक्षमृणं दाप्यः काले काले यथोदयम् ।। (१) नासं.२।१०९; नास्मृ.४।१३२ त्वांशं तु विंशकम्
(त्वा पञ्चकं शतम्); अभा.५८ उत्तरार्धे (राशा विवृत्य * मेधा.व्याख्यानं 'ऋणं दातुमशक्तो यः' इति मनु- दाप्योऽसौ गृहीत्वा पञ्चकं शतम्); अप.२।४२ व्यक. वचने (पृ.६८०) द्रष्टव्यम् ।
१२८; स्मृच.१२१, विर.७८; पमा.२००; नृप्र.१७; (१) नास्मृ.४.१२३; अभा.५६.(२) नासं.२।११०, व्यप्र.२७८; व्यम.८१ सेतु.३८; प्रका.७६; समु.६६, नास्मृ.४।१३१ अथ (अत्र); मस्मृ.८।१५३ इत्यस्योपरिष्टात् | (२) नास्मृ.४।१३३; अभा.५८.