________________
ऋणादानम्-ऋणोद्ग्राहणम्
७२३
(१) विप्रतिपन्नस्त्वृणिको राजन्यावेद्य साध्यः । तत्र कचित्पाठः, तत्राप्ययमेवार्थः।
+वीमि. च-राज्ञाऽधमर्णिक इति । ऋणिको राज्ञा सर्व धनिकायार्थ (५) दशकग्रहणं निर्धनर्णिकपरम् । सधने तु वि. दाप्यः । स्वयं च तस्मादेवाधर्माणकाद् दशकं शतं शेषमाह नारद:--'ऋणिकः सधन' इत्यादिना। गलीयात् । धनिकोऽपि साधितार्थसंख्यया पारितो
व्यम.८१ षिक राज्ञे पञ्चकं शतं दद्यात् । उत्तमणिको धनिकः। अनुत्तमजातीयो निर्धनोऽधमर्णः कर्म कारयितव्यः स्पष्टमन्यत् ।
विश्व.२।४४ 'हीनजातिं परिक्षीणमृणार्थ कर्म कारयेत् । (२) यदा पुनरुत्तमो दुर्बलः प्रतिपन्नमर्थ धर्मा- ब्राह्मणस्तु परिक्षीणः शनैदाप्यो यथोदयम् ।। दिभिरुपायैः साधयितुमशक्नुवन्राज्ञा साधितार्थों भवति, (१) एवं तावत् समृद्धं दापयेत् । असमद्धं तुतदाऽधमर्णस्य दण्डमुत्तमर्णस्य च भृतिदानमाह- हीनजातिमिति ।
विश्व.२१४५ राज्ञाऽधणिक इति । अधमणिको राजा प्रतिपन्ना (२) सधनमधमणिकं प्रत्युक्तम् । अधुना निर्धनमधत्साधिताशकं शतं दाप्यः । प्रतिपन्नस्य साधितार्थस्य मणिकं प्रत्याह-हीनजातिमिति । ब्राह्मणादिरुत्तमों दशममंशं राजाऽधमणिकाहण्डरूपेण गहीयादित्यर्थः। हीनजाति क्षत्रियादिजाति, परिक्षीणं निधनं. ऋणार्थ उत्तमर्णस्तु प्राप्ताः पञ्चकं शतं भृतिरूपेण दाप्यः । ऋण निवृत्यर्थ, कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कसाधितार्थस्य विंशतितम भागमुत्तमणांद्राजा भत्यर्थ टुम्बाविरोधेन । ब्राह्मणस्तु पुनः परिक्षीणो निर्धनः शनैः
मागि। शानियवासाने न विभागो शनैः यथोदयं यथासंभवमृणं दाप्यः । अत्र च हीनदर्शितः-'निह्नवे भावितो दद्यात्' इत्यादिना ।
जातिग्रहण समानजातेरप्युपलक्षणम् । अतश्च समान
मिता. जातिमपि परिक्षीणं यथोचितं कर्म कारयेत् । ब्राह्मण(३) मिता.टीका-जन्वत्र दण्डादिरूपेण ग्रहणमनु ग्रहणं च श्रेष्ठजातेरुपलक्षणम् । अतश्च क्षत्रियादिरपि पपन्नं 'राज्ञाऽधमणिको दाप्यः' इति योगीश्वरवचने- परिक्षीणो वैश्यादेः शनैः शनैर्दाप्यो यथोदयम् । मिता. अधमर्णाहशमांशग्रहणमात्रस्यैव प्रतीतेः, उत्तमोत्पञ्च- (३) कारयेद्वलात्कारेणापीति शेषः । स्मृच.१६७ मांशग्रहणस्य प्रतीतेरिति चेत् मैवम् । ग्रहणं तावत्प्रतीयते (४) शनैः शनैः अवश्यकर्तव्यकुटुम्बभरणाद्यविरोन.तव विवादः । तत्र को हेतुरित्यपेक्षायां दृष्टसंभवेऽदृष्टं धेन । न कल्पनीयम् । दृष्टे सत्यदृष्टकल्पनाया अन्याय्यत्वात् ।
नारदः दृष्टहेतुश्चाधमर्ण अङ्गीकृतार्थाऽदानरूपोऽपराधः। उत्तमणे
पञ्च ऋणोद्ग्राहणोपायाः तु न कोऽप्यपराधः । अपि त्वशक्तिरेव । अत एव यथा- धर्मेण व्यवहारेण छलेनाचरितेन च । क्रममपराधेनाशक्यत्वेन च हेतुनाऽधमद्दण्ड उत्तम- प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ।। द्धतिरिति सर्वमनवद्यम् ।
सुबो, _ (४) तुशब्देन प्राप्ते प्रागुत्तमर्णस्य दापनं व्यव
+ शेषं मितागतम् । x अप., व्यप्र. मितागतम् । च्छिद्यते । अपिशब्देन दण्ड्यत्वप्रयोजकरूपशून्यस्याऽपि
(१) यास्मृ.२१४३; अपु.२५४१३; विश्व.२।४५; मेधा.
८1१७७ उत्त.; मिता. अप.; व्यक.१२६ श्लोकाधी व्यत्यासाधनमात्रनिमित्तकं दानमिति मूचितम् । हिशब्दस्तु
सन पटिनी स्मृच.१६३ उत्त.:१६७; विर.७१;पमा.२५७
थ (\); विचि.३२; स्मृचि.१२; नृप्र.१९; मच.८।१७७; * अप., पमा., व्यप्र., विता. मितागतम् ।
चन्द्र.२७ हीनजाति (हीनं जाति); वीमि.; व्यप्र.२६१; च (तु) धुत्तमणि (ऽप्युत्तमण); नृप्र.१९ शकं (शमं) च (तु; व्यउ.७७; व्यम.८०%; विता.४९३ (); सेतु.३४; समु. वीमि. ह्यत्त (ऽप्युत्त); व्यप्र.२७८, व्यउ.७७ विश्ववत् ८३, विव्य.३० पू. व्यम.८१; विता.१७७ पू.:४९३ (-) च (तु) मणि (मर्ण); ! (२) नास्मृ.४।१२२ मेन (केन); अभा.५६ छले (बले) समु.६६ च (त) र्थो ह्यु (र्थश्चो).
| मेन (केन).
वीमि.