________________
७२२
व्यवहारकाण्डम्
. (१) प्रपन्नं न्यायेन स्पष्टीकृतं यदृच्छया साधयानो- विधीयते । दण्डयो दाप्यश्च तद्धन मिति । तद्विपरीतोऽर्थ न राज्ञा किञ्चिद् वक्तव्यः । यदि तु साध्यमानो | दाहरणमित्यर्थः ।
सुबो. राजन्यावेदयेत् , ततो दण्डयो दाप्यश्च राशैव तद्धनं, (५) चकारात् नृपमगच्छन्नपि बलादिना धनमप्रयधनिकायेति शेषः। ।
विश्व.२१४२ | च्छन्नधमों धनं दाप्यो दण्ड्यश्चेति समुच्चीयते । (२) ऋणप्रयोगधर्मा उक्ताः । सांप्रतं प्रयुक्तस्य
वीमि. धनस्य ग्रहणधर्मा उच्यन्ते-प्रपन्नमिति । प्रपन्नमभ्यु
ऋणोद्ग्रहणे ऋणप्रतिग्रहीतृक्रमः पगतमधमणेन धनं, साक्ष्य दिमिभांवितं वा । साधय
नुक्रमाद्दाप्यो धनिनामधमर्णिकः । न्प्रत्याहरन् धर्मादिभिरुपायैरुत्तमणों नृपतेर्न वाच्यो दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ॥ निवारणीयो न भवति । धर्मादयश्चोपाया मनुना। (१) अथ यद्येकमणिनं युगपद् धनिनः प्रार्थयेयुः, दार्शताः । प्रपन्नं साधयन्नथे न वाच्य इति वदन् अप्रति- तदायं क्रमः-गृहीतानुक्रमादिति । ग्रहणानुक्रमादेवापन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । यस्तु धमणि केनर्णमेकजातीयेभ्यो देयम् । जातिभेदे ब्राह्मणाधर्मादिभिरुपायैः प्रपन्नमर्थ साध्यमानो याच्यमानो नपं दिक्रमेणैव । तुशब्दात् तुल्यजातीयत्वेऽपि गुणाद्यपेक्ष . गच्छेद्राजानमभिगम्य साधयन्तमभियुङ्क्ते स दण्डयो क्रमं द्योतयति ।
विश्व.२१४३ भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश्च । 'साध्य- (२) बहत्तमणिकेषु युगपत्प्राप्तेष्वेकोऽधमर्णिकः मानो नृपं गच्छेदि'त्येतत् 'स्मत्याचारव्यपेतने त्यस्य केन क्रमेण दाप्यो राजेत्यपेक्षित आह-गृहीतानुक्रमाप्रत्युदाहरणं बोद्धव्यम् ।
+मिता. दिति । समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं (३) दण्ड्य इति सामान्याभिधानमसमर्थविषये तेनैव क्रमेणाधमार्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु स्वल्पोऽपि दण्डो यथा स्यादित्येवमर्थम् । .
ब्राह्मणादिक्रमेण ।
xमिता. ___ स्मृच.१६६ (३) विप्रनृपग्रहणं वैश्यशूद्रयोः प्रदर्शनार्थम् । (४) मिता.टीका-प्रत्युदाहरणं बोद्धव्यमिति । अय
+अप. मभिप्रायः । 'स्मृत्याचारव्येपेतेन मार्गेणाधर्षितः परैः।। (४) नृपतेः क्षत्रियस्येत्यर्थः । स्मृच.१६७ आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्' इत्यनेनैतदुक्तं (५) श्रोत्रियस्य ब्राह्मणस्य राज्ञश्च ब्राह्मणान्तरणमभवति । स्मृत्याचारविरुद्धेन मार्गेणाभिभूतः सन् यदि दत्त्वैव देयम् ।। राजे निवेदयति तदावेद्यमानं व्यवहारपदमिति । साध्य-। राजद्वारा धनसाधने अधमर्णदण्डः उत्तमर्णशुल्कं च मानो नृपं गच्छेदित्यनेनैतद भिहितं स्यात् स्मृत्याचारा- राज्ञाऽधमर्णिको दाप्यः साधिताद्दशकं शतम् ।। विरुद्धमार्गेण राज्ञो न निवेदयेत् । यदि निवेदयति पञ्चकं च शतं दाप्यः प्राप्तार्थो झुत्तमर्णिकः ।। तन्निवेद्यमानं व्यवहारपदं न भवतीति । अत एव दण्डो
___xपमा., व्यप्र. मितागतम् । + शेषं मितागतम् । + अप., पमा. मितागतम् ।
(१) यास्मृ.२१४१; अपु.२५४।१ नु (र्थः) यैव (यादौ); स्मृच.१६६ न बाच्यो (नावाच्यो) च्छन् (च्छेत् ); विर.७४ विश्व.२।४३ हाप्यो (द्दद्यात् ) उत्तरार्धे (दद्यात्तु ब्राह्मणायागे पमा.२५५ च्छन् (च्छेत् ); विचि.३४ पूर्वार्ध (प्रतिपन्नं
नपाय तदनन्तरम् ); मिता.; अप.; व्यक.१२९; स्मृच. सांधयानो न वार्यो नृपतेर्भवेत्) मानो (माने); स्मृचि.१२;
१६७; विर.७९; पमा.२५६, नृप्र.१९, चन्द्र.२९ उत्त.; नृप्र.१९ पमावत् ; सवि.४९० च्यो (यों) च्छन् (च्छेत् ); वीमि. व्यप्र.२६२, व्यउ.७७; व्यम.८१; विता.५००; वीम.व्यप्र.२५९; ज्यउ.७६ पमावत् :व्यम.८०विता. प्रका.९७; समु.८३. ४९१ पमावत् ; सेतु.३६-३७ प्रपन्नं (प्रतिपन्नं); प्रका.९६ (२) यास्मृ.२१४२, अपु.२५४।२ शतम् (स्मृतम् ) च स्मृचवत् ; समु ८२ पमावत् विव्य.३१ प्रप...थै (प्रतिपन्नं (त); विश्व.२।४४ च (d); मिता.२१४२:२१७६ पू., अप. साधयानो) धनम् (ऋणम्).
व्यक.१२९ विश्ववत् ; विर.७८ विश्ववत् ; पा.२५.७
वीमि.