________________
ऋणादानम्-ऋणोद्ग्राहणम्
याज्ञवल्क्यः
। (५) अविभक्त इति भावे क्तः। अथशब्दः पितृव्यऋणग्रहणानधिकारिणः
भ्रातृपुत्रादिसमुच्चयार्थः। चशब्दः संसृष्टिनां समुच्चयार्थः । 'भ्रातणामथ दम्पत्योः पितः पत्रस्य चैव हि। एवकारेण परस्परं प्रातिभाव्यादिकं न भवतीति लभ्यते । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम ॥ हिशब्दः पादपूरणार्थः । तुशब्दोऽनुमतेरसाधारणद्रव्यस्य
(१) ऋणस्य प्रति निर्यातनप्रकार उक्तः । को नु च व्यवच्छेदार्थः, तेन यदा प्रातिभाव्यं साक्षित्वं खलु ऋणग्रहीतेत्येतन्निरूपयितुमाह-भ्रातृणामिति। भ्रात्रा- चापरो मन्यते तदा पुत्रादिः पित्रादेः प्रतिभूः साक्षी च दीनामविभक्तानां परस्परमृणसाक्ष्यप्रातिभाव्यानि न भवत्येव । सौदायिके च द्रव्येऽविभक्तयोरपि परस्परविद्यन्ते । तेनैव च विभक्ताविभक्तसंशये साक्ष्यादि भि- मृणव्यवहारो भवत्विति । विभागे तु भ्रात्रादीनां प्रातिनिर्णयः । दम्पतिवचनं चात्र विभागासंभवादन्येषामपि भाव्यं भवत्येव, अविभक्त इत्यभिधानात् बाधकारिक्थभाजामविभक्तानां साक्ष्याद्यभावप्रदर्शनार्थम् । भावाच्च ।
वीमि. विश्व.२१५४ (६) केचित्तु अनेनैव विभागात् प्राक दम्पत्योः (२) अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधय- प्रातिभाव्यादि निषिद्धमभिदधता अनयोविभागोऽस्ती. प्रसङ्गादन्यदपि प्रतिषेधति-भातृणामिति । प्रतिभुवो त्यर्थादुक्तं भवतीति । न चापस्तम्बवचनविरोधः ग्रहणाभावः प्रातिभाव्यम् । भ्रातृणां दम्पत्योः पितापुत्रयोश्चा- ग्रहणवत् विकल्पाङ्गीकरणादित्याहुः । तदतिफल्गु । विभक्ते द्रव्ये द्रव्यविभागात्प्राक्प्रातिभाव्यमृणं साश्यं शाब्दार्थिकयोस्तुल्यबलत्वाभावेन विकल्पानुपपत्तेः । अत • च न स्मृतं मन्वादिभिः । अपि तु' प्रतिषिद्धं, साधा. एव 'तुल्यार्थास्तु विकल्पेरन्' (पू. मी. १२।३।४।१०) रणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययाव- इति भगवता जैमिनिनोक्तम् । 'पाणिग्रहणाद्धि सहत्वं सानत्वात् , ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च पर. कर्मसु' इत्यादौ कर्मादिग्रहणानर्थक्यापाताच्च । किञ्च स्परानुमतिव्यतिरेकेण । परस्परानुमत्या त्वविभक्तानामपि पूर्वोक्तप्रकारेणैवोपपत्तौ सत्यामष्टदोषदुष्टविकल्पाङ्गीकरणप्रातिभाव्यादि भवत्येव, विभागादूर्ध्वं तु परस्परानु- स्याप्यनुचितत्वात् । न चैव ग्रहणाग्रहणादावपि विकल्पो मतिव्यतिरेकेणाऽपि भवति ।
*मिता. न स्यात् । न स्याद्यदि गत्यन्तरयुतत्वं स्यात् । न च . . (३) अत्राविभक्तग्रहण भ्रातृविषयम् । पितापुत्र- तदस्तीत्यनन्यगतिकतया तस्याङ्गीकारात् । विषयं वा । न जायापतिविषयम् ।
अप.
*व्यप्र.२५५.२५६ (४) ततश्च ऋणदातुरपि ऋणग्रहीतृसकाशाद्विभक्तत्वं (७) न च दम्पत्योर्विभागनिषेधात्कथमेतदिति
स्मृच.३१० वाच्यम् । तद्विभागनिषेधकवाक्यानां साग्निककर्मजन्य
फलविषयत्वेन ग्रहस्थाधिकारककर्मजन्यफलविषयत्वेन शेषं मिताक्षराव्याख्यानं दायभागे 'जायापत्योर्न विभाग' वा तयोरपि विभागसंभवात् ।
व्यउ.२७ इति आपस्तम्बवचने द्रष्टव्यम् । विर., स्मृसा., दात., विता. एषां
ने स्वयं माधयन न रातो वाच्यः । राजद्वारा साधने 'जायापत्योन विभाग: ' इत्यापस्तम्बवचनस्थमिताक्षरावद्भावः ।।
अधमर्णदण्डादिविधिः । (१) यास्मृ.२१५२; अपु.२५४१२क्ते न तु (क्तन च); पनं साधयन्नर्थ न वाच्यो नृपतेर्भवेत् । विश्व.२।५४; मिता. अप.; व्यक.११६ तु (तत्); स्मृच. ।
साध्यमानो नृपं गच्छन् दण्डयो दाप्यश्च तद्धनम्।। १३६,३१०, विर.३९,६०७; पमा.२५४ मथ (मपि): ५७१, स्मृसा.८१:१५१ (=); विचि.२५४ न तु (तु न); * स्वमतं तु दायभागोक्त — जायापत्योर्न विभागः ' स्मृचि.३६ साक्ष्य (न्याय्य); दात.१७९ व्यकवत् ; सवि. - इत्यापस्तम्बवचनस्थ मितावत् । ३५२:४४० साक्ष्य (साध्य); वीमि.; व्यप्र.४४,२५५; (१) यास्मृ.२।४०; अपु.२५३।६६ ते (ति) च्छन् म्यउ.२७, व्यम.१०,६०; विता.५२४,५३४, राको. | (च्छेत्); विश्व.२१४२ यन्न) (यानोऽर्थ) च्छन् (च्छत् ) दण्ज्यो ३९९; प्रका.८५; समु.१६; विच.३२,१०४ व्यकवत् . दाप्यश्च (दाप्यो दण्डयश्च); मिता.; अप.; व्यक.१२७;