________________
व्यवहारकाण्डम् ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । (१) निर्धनोऽधमों निर्धनत्वान्न मुच्यते । किं तर्हि ? अपह्नवे तद्विगुणं तन्मनोरनुशासनम् ।। कर्म कारयितव्यः। प्रेष्यत्वं ब्रजेत् । यावता धनेन तत्कर्म
(१) यो राजसभायामानीतोऽधर्मर्णः ऋणं देयतया कर्मकरः करोति, तत्तस्य प्रविष्टं, संपद्यपि कर्तव्यं, कर्म प्रतिजानीते, सत्यमस्मै धारयामि, स पञ्चकं शतमहति कुर्वतश्च सलाभधने प्रविष्टे दास्यान्मोक्षः। समं कुर्यादुत्तम दण्डमिति शेषः । अनेन संकल्पितेन विंशतितमो भागो णेन, अनन्तरं शुद्धे धने नोत्तमाधमव्यवहारः । इतरथैक दण्डयते । किमिति मत्सकाशमुत्तमर्णः प्रेषितो बहिरेव उत्तमोऽपरोऽधमणः एतच्च कार्यते । ब्राह्मणवर्णः सम कस्मान्न परितोषित इत्यतोऽनेन शास्त्रव्यतिक्रमेण समानजातीयः अवकृष्टजातिहीनजातीयः श्रेयांस्तूत्तमजादण्डमर्हति । यस्तु व्यतिक्रमान्तरं करोति, अपहृते तीयो गुणाधिको वा । शनैः क्रमेण यथोत्पादं दद्यात् । नामस्मै धारयामीति, स तैः प्रतिपादितस्तद्विगुणं नारदे पठयते- 'ब्राह्मणस्तु परिक्षीणो शनैर्दद्याद्यतस्मात्पञ्चकाद्विगुणं दशकं शतमित्यर्थः। तन्मनोः प्रजा- थोदय मिति' । अतो राज्ञा धनिकधनसंशुद्धयर्थ परिक्षीणो पतेरनुशासनं सृष्टिकालप्रभृतिव्यवस्था नीतिरिति यावत् । ब्राह्मणो न पीडयितव्यः, उत्तमर्णश्च रक्षणीयः । ___ अन्ये तु तच्छब्देन देयमेव प्रत्यवमृशन्ति । यावत्तस्मै
*मेधा. देयं तद्विगुणं तेन 'यो योवनिहवीतार्थमित्यनेनैकवाक्य । (२) समहीनजातिश्चाधमों धनाभावे सति स्वजात्यभवति । अन्यथा वाक्यभेदः । विषयविशेषानिर्देशादेक- नुरूपकर्मकरणेनाऽपि च संशुद्धयेदुत्तमणेन समं निवृत्तोविषयत्वे विकल्पः प्राप्नोति । स च न युक्तो, द्विगुणस्यात्य- त्तमर्गाधमर्णव्यपदेशं आत्मानं कुर्यात् । उत्कृष्ट जातिः न्तबहुत्वात् । असत्यपि निर्देशे तस्य विषयो दर्शनीयः, पुनर्न कर्म कारयितव्यः, अपि तु शनैः तद्धनं यथासंभवं तस्य प्रत्यासन्ने पञ्चकमिति, अर्थात् तस्यैवानुप्रत्यव- दद्यात् ।
xगोरा. मों युक्तः।
मेधा. (३) समजातिरत्र ब्राह्मणेतरः कर्मणा क्षत्रविट्शूद्रा(२) एतच्च भ्रान्त्यादिना यत्र विप्रतिपद्य पश्चा- समानजातीयान् 'हीनांस्तु दापयेत्' इति कात्यायनेन संप्रतिपद्यते तद्विषये । यो यावन्निह्नवीतार्थमित्यनेन विशेषितत्वात् । .
_ +ममु. द्विगुणदमदानं शपथदोषेण तथाकरणेऽवगन्तव्यम् । तत्रा- । (४) शनैः शनैर्धनमेव दद्यात् न तु कर्मणा लौकिधर्मज्ञावित्यभिधानात् ।
xव्यक.१२८ केन समं कुर्यात् । विप्रस्य लौकिककर्मकरणे दण्डस्य ____ अनुत्तमजातीयो निर्धनोऽधमर्ण: कर्म कारयितव्यः वक्ष्यमाणत्वात् । आविज्यादौ तु न दोषः । हीनजातिमि. कर्मणाऽपि समं कुर्याद्धनिकस्याधमर्णिकः। त्यनेन क्षत्रियो वैश्यस्य शनैर्दद्यात्, न तु कर्म कुर्यात् समोऽपकृष्टजातिश्च दद्याच्छ्रेयांस्तु तच्छनैः । इत्येवमुत्तरत्र ब्राह्मणपदं राजसेवकगुणवत्वाद्युपलक्षक,
तेऽपि दास्तेन न प्रकृतविरोधः।
मच. * गोरा., ममु., विचि., मच., व्यप्र., नन्द., भाच.
(५) कर्मणाऽपि समं कुर्यात् ऋणसमं भूतिकर्म कुर्यामेधागतम् । x शेष मेधागतम् ।
दित्यर्थः ।
नन्द. (१) मस्मृ.८।१३९; व्यक.१२८, विर.७७ ऋणे देये प्रतिशाते ( ऋणोदये प्रतिज्ञातं ); विचि.३४,१९१, व्यप्र. * व्यक., विर., व्यप्र. मेधागतम् । २७८ सेतु.३८; समु.६६, विव्य.३१ तद्वि (तु दि). x मिता., भाच. गोरावत् । +मेधावद्भावः ।
(२) मस्मृ.८।१७७ कस्या (काया) मोऽप(मोऽव) श्च २५४ कस्या (को ना)समोऽपकृष्टजातिश्च (समापकृष्टजातिश्चेद); (स्तु); मिता.२।४३ कस्या (केना); अप.२।४३ मोऽप चन्द्र.२७ स्याधर्णिकः (श्वाधमर्णकम् ) मोऽपक (मो वोत्कृ); (मोऽव); ब्यक.१२५ च्छेयां (च्छेष्ठ) शेषं अपवत् ; विर.७०, व्यप्र.२६१; व्यउ.७७ श्च (स्तु) शेषं मितावत् ; व्यम. पमा.२५७ कस्या (कं वाs); दीक.३५-३६ कस्या (काया) | ८०; विता.४९४ श्च (श्चेत्) शेषं मितावत् ; समु.८३ N (स्तु); स्मृचि.१२ मितावत् ; नृप्र.१९ मितावत् ; सवि. | मितावत्.
१ मेण. २ यावदणमित्यने. ३ र्शनं. ४ नेषु. ५ अर्थस्तस्यै. १ इत्यप्येके.