________________
-- व्यवहारकाण्डम्
ग्रहणेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन | धनस्य राजद्वारा साधने अधमणदण्डादिविधिः निगडबन्धनादिना । उपचयार्थ प्रयुक्तं द्रव्यमेतैरुपायै- यः साधयन्तं छन्देन वेदयेद्धनिक नृपे। रोत्मसात्कुर्यादिति ।
मिता.२१४० स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् ॥ -"(४) आचरितं देशाचारः । बलं भोजननिषेधादिना (१) छन्द इच्छा । तेन राजानमज्ञापयित्वा यदा पीडनम । .. .. .. अप.२१४० प्रांगुक्तैश्चतुभिरुपायैः स्वेच्छया च धनमार्गणे प्रवृत्तं तथा. (५) धर्मेण परस्वानादान नियमजनितपरलोकफलादिः भूतं राजपुत्रैराह्वानयेत्, अहमनेनैतत्प्रदेशे रुध्ये, देहि कथनेन । . . . . . . . . मवि. धनमिति । स च पृष्टो, धारयामीति यत्प्रतिपद्यते, स
(६) तत्र व्यवहारेणेति व्यपलापिविषयम् । अन्यः राज्ञा चतुर्थ भागं दण्डापयितव्यः । यावत्सस्मै धारयति संप्रतिपन्न विषयमिति मन्तव्यम् । +स्मृच.१६६ । तस्य तत्र सर्वमृण दाप्यः। शतं चेद्धारयति पञ्चविंशति
(७) पूर्वपूर्वसामर्थ्याभावे उत्तरोत्तरम् । विचि.३१ दण्डनीयः। शतं तस्य दाप्यः। एवं पञ्चविंशतिः। न .--(८) व्यवहारेण व्यवहारबलप्रदर्शनेन । एषामुपा. त्वियं भ्रान्तिः कर्तव्या । शते राज्ञः पंचविंशति: शिष्टं यानां पूर्वपूर्वाभाव उत्तरो ग्राह्यः पाठक्रमात्सामर्थ्याच्च। धनिकस्य । धनिको हि तथा दण्डितः स्यान्नर्णिकः । मेधा.
नन्द. (२) योऽधम! राजवल्लभाभिमानी सामादिना : (९) राज्ञो दण्डाभावादाकस्मिके विषाद्यैः स्वयं साधयन्तमुत्तमणे नृपे निवेदयेत्, स राशा ऋणचतुर्भाग मृते पापाद्यभावः। -- xविता.४९१ दण्डाथ तद्धनं च दापनीयः।
गोरा. धनी स्वधनं स्वयं साधयन् न राशों वाच्यः
(३) एतच्चतुभोगेण दण्डयत्वं दण्डयस्य दण्डदानायः स्वयं साधयेदर्थमुत्तमोऽधमार्णकात् ।
शक्तौ गुणवत्तायां च ज्ञेयम् । अन्यथा तु विष्णूक्तेनैव स राज्ञा नाभियोक्तव्यः स्वकं संसाधयन्धनम् ॥
व्यवस्था।
xविर.७५ ' (१) उक्तस्यैवार्थस्य स्पष्टीकरणार्थः श्लोकः । न अंधमार्थसिद्धयर्थमुत्तमर्णेन चोदितः । छलादिनोपायेन स्वेच्छयोत्तमोऽधमर्णाद्धनं संसाधयन्
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ... राज्ञा किंचिद्वक्तव्यः। मामविज्ञाप्य किमित्यस्मादाभरणादि
- (१) यत्सर्वेषु व्यवहारपदेषु साधारणं तदुक्तम् । स्वधनसंशुद्धयर्थ व्याजेन छद्मना गृहीतं, गृहीत्वा वो
विशेषविवक्षायामिदमाह । सोपचयं कालान्तरे दास्यामीति किं नास्मै प्रतिप्रयच्छसीति ।
मेधा.
यो धनमन्यस्मात् गृह्णाति सोऽधमर्णः । यस्तु सोपचयं -- (२) उत्तमो व्यवहारमन्तरेणैव धर्मादिभिरुपायैर्वा * ममु., मच., नन्द. गोरावद्भावः । नरैः स्वं राजनिरपेक्षमधमात् धनं साधयेत् । स आत्म- xव्यप्र. विरगतम् । धनं साधयन् मदनपेक्ष बन्धनादि कृतवानसीति एवं (१) मस्मृ.८।१७६, गारा. उत्तराध (स राशणचतुः राज्ञा न क्षेप्तव्यः । ।
गोरा र्भागं दण्डार्थ तस्य तद्धनम् ); व्यक.१२७ राशा तत् (लाभस्य),
। स्मृच.१२२,१६६ राशा तत् (राशण); विर.७५ राशा तत् * भाच. पदार्थः मितावत् । + ममु., व्यप्र. स्मृचगतम्। (राशस्तु); पमा.२०१ राज्ञा तत् (च राशा); व्यप्र.२५९) x पदार्थः मितावत्। . . . . . . विता.४९८ साधयन्तं (साध्यमानः) शेषं स्मृचवत् ; प्रका. मवि., ममु., मच. गोरावद्भावः ।
. ७७,९६-९७ स्मृचवत् ; समु.८२ वेदयेद्धनिकं (धमिकं - (१) मस्मृ.८१५० स राशा ना (न स राजा); गोरा. वेदयेत् ) शेषं स्मृचवत् . यः स्वयं (स्वयं यः) मणि (मर्ण); व्यक.१२७ मस्मृवत् ; । (२) मस्मृ.८१४७; गोरा. मधमीद (मधमण); ब्यक. स्मृच.१६५ स्वयं (स्वकं); विर.७४ मणि (मर्ण); व्यप्र. १२७ चोदितः (देशितः) मधमर्णादि (मुत्तमणेन); विर.७६ २५८ सेतु.३६; प्रका.९६ स्मृचवत , प. समु.८२ साध- मभमर्णाद् (मधमर्ण); सेतु.३७ विरवत् ; समु.८२ गोरावत् . यन् (साधयेत् ) शेषं मस्मृवत्.
१ न. २ मागेंण. ३ वा राजपुत्रैराम्हयनेनार्हतरप्रदेशो. १ (गृहीतं०). २ (वा०).
| ऽनुरुध्येदं हि धनमिति. ४ चा. ५ (दाप्यः ०).