________________
व्यवहारकाण्डम्
७१६
ग्रहणम् ।
स्मृच. १७२-१७३ उत्तमर्णब्राह्मणाद्यभावे ऋणापाकरणम् द्रव्यं यत्त्वधमर्णस्थं कचिद्ब्राह्मणगं भवेत् । सुतादिब्राह्मणान्तानां रिक्थभाजामसंमवे || पलाशस्य पलाशेन जुहुयात् मध्यमेन तु ।
(१) स्मृच. १७७; सवि. २६४त्त्वध (द्यध); व्यप्र. २७६; विता. ५५१ स्मृतिसंग्रहः समु. ८७.
(२) स्मृच. १७७; सवि. २६४; व्यप्र. २७६ वाइप्स्वे
ऋणोद्ग्राहणम्
विष्णुः
धनी स्वधनं स्वयं साधयन् राज्ञा न वाच्यः प्रयुक्तमर्थ यथाकथश्चित् साधयमानो न राज्ञो वाच्यः स्यात् ।
(१) यथाकथञ्चित् स्मृत्याचारमार्गानुरोधेनेति शेषः । तद्विरोधेन साधयमानो राज्ञा निवारणीय एव दुष्टत्वात् । स्मृच. १६५ यथाकथञ्चित् अवरोधबन्धादिना । विर. ७४ (३) यथाकथञ्चित् यथाविषयं प्रवर्तितेन धर्मादिनेत्यर्थः । विचि. ३४ धनस्य राजद्वारा साधने अधमर्णदण्डादिविधिः । उत्तमर्णशुल्कं च । साध्यमानश्चेद्राजानमभिगच्छेत् तत्समं दण्ड्यः । स्मृत्याचारमार्गाविरोधेनेति शेषो द्रष्टव्यः । अन्यथा दण्ड्यत्वानुपपत्तेः । तत्समं साध्यमानर्णसमम् ।
यत्कुसीदमिति प्रास्येदथवाऽप्स्वेव तद्धनम् ॥ क्वचिदुत्तमर्णादिबन्ध्वन्तानामभावविषय इत्यर्थः । 'यत्कुसीदमिति' पूर्वेणैव संबध्यते । मूलस्मृतौ जलक्षेपणमन्त्रा स्मरणात् । निक्षिप्तादिधनेऽप्येष एव विधिर्निक्षेपादिस्वामिन्यतीते द्रष्टव्यम् । समानकारणादित्युक्तं देवस्वामिना । स्मृच. १७७ (वायें); विता. ५५१ वाइप्स्वेव ( वाप्सु च ) स्मृतिसंग्रह :; समु.८७ तु (च).
स्मृच. १६६
उत्तमर्णश्चेद्राजानमियात् तद्विभावितोऽधमर्णो (१) विस्मृ.६।१८ मानो (न्); ब्यक. १२७ साधयमानो ( संसाधयन् ); स्मृच. १६५ राज्ञो (राधा); विर. ७४; विचि. ३३ चन्द्र. २९ (प्रयुक्तमर्थ ०) मानो (न्) राशो (राशा) वाच्यः (दण्ड्यः); ब्यप्र. २५८ साधय ( संसाध्य); विता. ४९१; प्रका. ९६ स्मृचवत्; समु.८२ स्मृचवत् ; विन्य ३० मानो (न्) राज्ञो (राशा).
(२) विस्मृ. ६ । १९; व्यक. १२७; स्मृच. १६६; विर. ७४ नमभि (नं); ब्यप्र. २५९; विता. ४९८; प्रका. ९६; समु. ८२. (३) विस्मृ. ६ । २०-२१ समं (संमितं ); अप. २।४२३ क्यक. १२९ दशभागसमं ( दशमांश) प्राप्तार्थ ( प्राप्तेऽर्थे तत );
राज्ञे धनदशभागसमं दण्डं दद्यात् । प्राप्तार्थश्वोत्तमर्णो विंशतितममंशम् ।
प्राप्तार्थेन दानं भृतित्वेन, न दण्डत्वेन, निरपराधित्वात् । स्मृच. १२२ सर्वापलाप्येकदेशविभावितोऽपि सर्व दद्यात्* ।
कौटिलीयमर्थशास्त्रम्
ऋणप्रतिग्रहीतृक्रमः
'नानर्णसमवाये तु नैकं द्वौ युगपदभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् । तत्राऽपि गृहीतानुपूर्व्या राजश्रोत्रियद्रव्यं वा पूर्व प्रतिपादयेत् ।
नानाभूतानामृणानां समवाये, एकं धारणिकं, द्वौ धनिकौ, युगपत् एककाले नाभिवदेयातां नाभियुञ्जीयातां, धारणिकश्चेत् स्वदेशमपहाय विदेशं न प्रतिष्ठते । श्रीमू.
मनुः सर्वैरुपायैः स्वधनं साधयेत्
यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥
* स्थलनिर्देशादि (पृ. ५३७) इत्यत्र द्रष्टव्यम् । स्मृच.१२१; विर.७८ तद्वि (तदा) समं (मंशं ) राशे (राशो); पमा. २००१ विचि३५ दशभागसमं ( दशमभागं ) ( अंशम् ० ); नृप्र. १७ तद्वि (तर्हि) (भावितोऽधमर्णो ० ) प्राप्तार्थ (समर्थ); व्यप्र. २७८ तद्विभावितो ( ततस्तद्विभाविते ऽर्थे) दश ( दशम ); सेतु. ३९ दशभागसमं (दशमभागं ) दण्डं + (दत्वा); प्रका. ७६-७७; समु.६६. (१) कौ. ३।११. (२) मस्मृ. ८।४८; व्यक. १२४ गृश दाप (ग्राथ साथ);