________________
ऋणादानम्-ऋणप्रतिदानम्
७१५ न व्यावहारिक सौरिक मित्यर्थः । स्मृच.१७० पुत्रेणाप्रतिदेयानि ऋणादीनि । पितृकृतमृणं पुत्रपौत्रैः प्रतिदेयम् प्रजापतिः
रिक्थग्राहयोपियाहानन्याश्रितद्रव्यपुत्रादीनामृणप्रतिदातृत्वम् । आपदि ऋणप्रतिदानापवाद:
प्रतिभूदत्तधनप्रतिदानम् । स्त्रीपतिपुत्रकृतर्णप्रतिदानविचारश्च । दुर्भिक्षे राष्ट्रसंबाधे धर्मकार्ये तथापदि। 'सुराकामयूतकृतं वृथादानं तथैव च । ऋणं देयं मूलमेव न वृद्धिरिति निश्चयः ।। दण्डशुल्कावशिष्टं च पुत्रो दद्यान्न पैतृकम् ।। दृद्धिं वृद्धयेकदेश वा मूलेऽप्यंशमथाऽपि वा। पितरि प्रोषिते प्रेते व्यसनाधिष्ठितेऽपि वा। यथाशक्ति प्रदायैव करणं परिवर्तयेत् ॥ पत्रपौत्रैर्ऋणं देयं निह्नते साक्षिचोदितम् ।। उत्तमर्णब्राह्मणाभावे ऋणापाकरणम्
रिक्थग्राही ऋणं दद्याद्योषिद्ग्राहस्तथैव च । बन्ध्वभावे तु विप्रेभ्यो देयं क्षेप्यं जलेऽपि वा। पत्रो न स्वाश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ।। जले क्षिप्तं तथाऽग्नी च धनं स्यात्पारलौकिकम् ।। प्रातिभाव्यमणं साक्ष्यं देयं तस्मै यथोचितम् ।
आनृण्यापादनेन परलोक हितं जलादौ प्रक्षिप्तं दीयते स्यात्प्रतिभुवा धनिने तु ऋणं यथा ॥ धनं भवतीत्युत्तरार्धस्यार्थः । अनौ चेत्यत्र हुतमिति द्विगुणं तत्प्रदातव्यं दण्डं राज्ञे च तत्समम । शेषोऽध्याहार्यः । न पुनः क्षिप्तमित्यस्यानुषङ्गः कार्यः। पुत्रादिभिर्न दातव्यं प्रातिभाव्यमृणं स्त्रिया ।।
स्मृच.१७७ प्रतिपन्नं स्त्रिया देयं पत्या चैव हि यत्कृतम् । गोभिलः
स्वयंकृतं तु यहणं नान्यत्स्त्री दातुमर्हति ।। अज्ञातर्णदोषापाकरणम्
वृद्धप्रपितामहः ऋणेष्वज्ञायमानेषु गोलकमध्यमपणैर्ज पूजनीयास्त्रयोतीता उपजीव्यास्त्रयोग्रतः । यत्कुसीदमिति ।
एतत् पुरुषसंतानमृणयोः स्याच्चतुर्थके ।। (१) यत्कुसीदमिति मान्त्रवर्णिकी च अग्निरत्र देवता,
स्मृत्यन्तरम् आनृण्यार्थश्चायं होमः । 'अनृणो भवामीति' मन्त्र
सदोषदानम् लिङ्गात् । गोलकाः पलाशाः। स्मृच.१७७ धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे । (२) एवं निक्षेपे प्रतिश्रुते संकल्पे च शेयम् । चाटचारणचौरेषु दत्तं भवति निष्फलम् ।।
विता.५५१
संग्रहकारः (स्मृतिसंग्रहः) वृद्धहारीतः
ऋणदातृस्त्रीहारिणः स्त्रीसंग्रहोऽशास्त्रीयः त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः
यस्तु दद्याहणं वोदुः पुनर्भस्वैरिणीपतिः । 'लेखयेत्तहणं सम्यक् समामासादिकल्पनैः । न तेन तदुपादानं शास्त्रतो विहितं भवेत् ॥ देयं सवृद्धया धनिने पुरुषैत्रिभिरेव तत् ।। न च योषिग्राहदानाधिकारशास्त्रान्यथानुपपत्या
योषिद्ग्रहणमपि पूर्वपतिकृतमृणं दातुं शास्त्रीयमिति स्मृच.१७०, पमा.२६७, सवि.२५७; व्यप्र.२६५,
शङ्कनीयम् । यतो रागप्राप्तयोषिद्ग्रहणसंभवात् न ग्यम.८२; विता.५१७; समु.८४. (१) समु.७८. (२) समु.८१.
शास्त्रस्यानुपपत्तिरित्याह संग्रहकारः-- यस्तु दद्याह(३) स्मृच.१७७; व्यप्र.२७६; ब्यम.८४ तु (ऽपि);
णमिति । तदुपादानं पुनर्भूणां स्वैरिणीनां च विता.५५१ बन्ध्व (बन्ध); समु.८६ ऽपि (ऽथ).
(१) वृहास्मृ.७।२४९-२५४. (२) अभा.३३,३५. (४) स्मृच.१७७ कमध्यमप (कामध्यम); व्यप्र.२७६ (३) मिता.२।४७; अप. २०४७; स्मृच.१७०% सवि. (मध्यमेन पणेन जुहुयात् कुसीदम् ); विता.५५१ (मध्यमपणेन । २५७ शठे (शवे) चौ (यो); व्यप्र.२६५(2); विता.५१६ जुडयाद्यत्कुसीदमिति); समु.८६ स्मृचवत् .
चार (भाट); प्रका.९८ शठे (शवे); समु.८४ चा (चे). (५) वृहास्मृ.७।२३६,
(४) स्मृच.१७३;व्यप्र.२६९ स्तु (त्र) स्त्रतो (स्त्रेण);समु.८५, .