________________
व्यवहारकाण्डम् ।
विपि कर्मकराजमातापितृसंबनितु तेन प्रतिशत
मर्तुकामेन या भा उक्ता देयमृणं त्वया। उद्धारादिकमादाय स्वामिने न ददाति यः। अप्रपन्नाऽपि सा दाप्या धनं यद्याश्रितं स्त्रिया-॥ स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे ।। (१) अत्रार्थादनाश्रितभर्तधना स्त्री अप्रपन्ना चेन्न
पितामहः देयमिति गम्यते।
स्मृच.१७६
पितृमातृकृतर्णप्रतिदानाधिकारः (२) प्रत्यासन्नमरणेन प्रत्यासन्नप्रवासेन वा भा। अविभक्ता ऋणं दद्युः पित्र्यं मातृकमेव वा। यदि भर्तधनं तदाश्रितमित्यर्थः । मर्तुकामेनेत्युप- तदभावे विभक्ताश्च न तु तेन प्रतिश्रुतम् ॥ लक्षणम् ।
.. . विर.६० मातापितृसंबन्धिद्रव्याभावे ताभ्यां प्रतिश्रुतं न देय(३) अप्रतिपन्ना चेत् पतिधनाभावेऽपि कर्मकराऽपि मिति वरदराजः।
सवि.२५२. सेवया धनं संपाद्य ऋणापाकरणं कर्तव्यम् । पतिधनसंबन्धे
व्यासः तु यतो रिक्थं तत एव ऋणापाकरणन्यायात् । औत्स.
ऋणानपाकरणकर्मविपाकः गिकर्णापाकरणे अधिकारो विधवाया इत्याह अपराकः । तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
xसवि:२६४ तपश्चैवाग्निहोत्रं च सर्व तद्धनिनो भवेत् ॥ निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः ।
पितृकृतं सदोषण न देयम् तत्त्रीणामुपभोक्ता तु दद्यात्तदृणमेव हि ॥ दण्डो वा दण्डशेषो वा शुल्कं तच्छेष एव वा। शौण्डिकव्याधरजकगोपनाविकयोषिताम् । न दातव्यं तु पुत्रेण यच्चन व्यावहारिकम् ॥ अधिष्ठाता ऋणं दाप्यस्तासां भर्तक्रियासु तत् ॥ (१) व्यावहारिक व्यवहाराईपुरुषकृतम् ।. . अधिष्ठाताऽत्र पतिरेव । भर्तक्रियासु तत्, यतो भर्तुः
व्यक.१२१ कर्तव्येषु प्रयोजनेषु तहणं जातं तासामित्यर्थः। *व्यक.१२२ (२) अत्र दण्डो वेत्यनेनैव तच्छेषोपादानात् पुनः ऋगानपाकरणकर्मविपाकः
- तच्छेषग्रहणादतिमहति दण्डे वा दातव्यमिति कियच्छेषं ऋणं गृहीत्वा पुरुषो यदि पञ्चत्वमाव्रजेत् । तु सर्वथा न दातव्यम् । अल्पेऽपि दण्डे सर्वे न यत्किश्चित् कुरुते पुण्यं तत्सर्वमुत्तमर्णिकम् ॥ दातव्यमिति लभ्यते ।
विर.५८
(३) व्यवहारबहिःकृतमित्यर्थः । विचि.२५ x अत्रोदृतं अपरार्कमतं अपराकें नोपलभ्यते ।
__ उशना - * व्यप्र. व्यकवत् ।
देण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा। (१) अप.२१४९म (भर्तु) उक्ता(प्रोक्ता);ब्यक.१२२यद्याश्रिन दातव्यं तु पुत्रेण यच्च न व्यावहारिकम् ।। (यद्भाषि); स्मृच.१७६ मर्तु (भर्तु); विर.६० न या (न वा); पमा.२७० त्वया (तथा) प्रप (प्रतिप) ययाश्रितं स्त्रिया
(१)स्मृच.१६१ पमा.२६१ व्यप्र.२७७, व्यम.८१; (दद्यात्सुतो यथा); दीक.३६; विचि.२९ विरवत् , क्रमेण
प्रका.९५, समु.८१. नारदः, सवि.२६३ प्रप (प्रस); चन्द्र.२५ भत्री (पत्या)
(२) सवि.२५२; समु.८४. नारदः; वीमि.२१४९ देयमृणं त्वया (देहि ऋणं प्रिये) सा दाप्या (स तदा) क्रमेण नारदः; व्यप्र.२ ७४; व्यम.८४
(३) स्मृच.१६१ पुराणम् ; नृप्र.१९; ग्यप्र.२७७ चा यद्याश्रि (दद्यारिस्थ); बाल.२१४९ विरवत् ; सेतु ३० विरवत्,
(वा) त्री च (त्री वा); व्यम.८२; विता.५०९.
वा नारदः; समु.८६ मर्तु(भर्नु); विव्य.२९ नारदः.
(४) व्यक.१२१, विर.५८, विचि.२५ यच्च न (ययन); (२) अप.२।५१; व्यक.१२३; विर.६२ तत् स्त्री (यः | स्मृचि.१३ व वा (व च); चन्द्र.२२ तु पुत्रेण (च पुत्रस्य); स्त्री); विचि.३० हि (तु) चन्द्र.२६ वीमि.१५१ हि (त); | बीमि.२।४१ व्यं (न्यः); सेतु.२९प्रका.९८ ण्डो (ण्ड) षो व्यम.८३ मुप (मपि); सेतु.३२ हि (तु); समु.८५, विव्य. (घ) ष ए (षमे) मनु:.. ३०. (३) व्यक.१२२; व्यप्र.२७४. (४) स्मृचि.१३. (५) मिता.२।४७; अप.२।४७ ण्डं (ण्डो) वा (पो वा);