________________
ऋणादानम्-ऋणप्रतिदानम्
पुत्रेण दासादिभिर्वा यत् प्रोषितस्यामतेनाऽपि तत्कुटुम्ब- | यंत्र हिंसां समुत्पाद्य क्रोधाद्रव्यं विनाश्य वा । पोषणार्थमृणं कृतं, तदसौ प्रोषितो दद्यादिति भृगुर्मन्यते उक्तं तुष्टिकरं यत्तु विद्यात् क्रोधकृतं तु तत् ।। इति योजना।
विर.५६ (१) मुक्तकं लेखनरहितम् । परपूर्व स्त्रिय परभायायै। पुत्रकृतर्णप्रतिदानविचारः
यत्र हिंसामित्यादेरयमर्थः । परस्य हिंसां धनविनाशं वा ऋणं. पत्रकृतं पित्रा न देयमिति धर्मतः। क्रोधात्कृत्वा तत्तुष्टये यद्रव्यं दास्यामीति प्रतिश्रुतं तहणं देयं प्रतिश्रुतं यत्स्याद्यच्च स्यादनुमोदितम।। | क्रोधकृतमिति ।
स्मृच.१७० (१) इति तदुक्तनानाविधदेयणेतरणविषयमित्यवग- (२) परपूर्वाशब्दश्च अपरिणीतस्त्रीमात्रपरः। विर.५८ न्तव्यम् । धर्मत इति वदन् स्नेहतो देयमिति दर्शयति ।
मातृकृतभार्याकृतर्णप्रतिदानविचारः
स्मृच.१७५ देयं भार्याकृतमृणं भ; पुत्रेण मातकम् । (२) प्रतिश्रुतमत्र ऋणादानसमयाङ्गीकृतम् । आदा- भक्तस्यार्थे कृतं यत् स्यादभिधाय गते दिशम् ।। नानन्तरस्वीकृतं चानुवर्णितम् । पुत्रग्रहणं चोपलक्षणम् । पत्यौपुत्रे वा भार्याया मातुश्च वृत्तिमकल्पयित्वा स्थिते
विर.५७ अन्यत्र गते वा भार्यया मात्रा वा भक्ताच्छादनाय 'देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् । यदृण कृतं तत्पतिपुत्राभ्यां देयमित्यर्थः। अभिधायेति कृतं संवादितं यच्च श्रुत्वा चैवानुमोदितम् ॥ प्रायोवादः । अनभिधानेऽपि न्यायसाम्यात् । विर.५९
कृतमकृच्छे इति शेषः । कृच्छकृतं तु अप्रतिपन्नमपि भी पत्रेण वा साध केवलेनात्मना कृतम् । देयम् ।
' स्मृच.१७४ ऋणमेवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥ कामकृतक्रोधकृतणनिवर्तनम्
अन्यथा तत्कृतं केवलं भ; पुत्रेण वा कृतं स्त्रिया तयो'लिखितं मुक्तकं वाऽपि देयं यत्तु प्रतिश्रुतम् । रभावेऽपि न देयम्। किन्तु भा पुत्रेण वा साध संभूय परपूर्वस्त्रियै तत्तु विद्यात् कामकृतमृणम् ।।
गृहीतमृणं तयोरभावे देयम् । स्वयमेव गृहीतं तु तयो
रभावेऽपि इत्यर्थः । एवंविधमिति वदन्नन्यदप्यस्ति स्त्रिया मा (भ्रा) बृहस्पतिः; स्मृच.१७४; विर.५६; पमा.२६८
देयमिति दर्शयति । किं तदित्यपेक्षिते याज्ञवल्क्यःमा (भा) भृगुः (पिता); सवि.२६३ स्यामतेना (स्य मृते वा) दास (दातुः); क्यप्र.२ ७२ मते (गते) मा (भ्रा); ग्यम.८३,
'प्रतिपन्नं स्त्रिया देयम्' इति । *स्मृच.१७६ समु.८६.
* व्यप्र. स्मृचगतम् । (१) व्यक.१२१ बृहस्पतिः; स्मृच१७५, विर.५७ (१) अप.२।४७; ब्यक.१२२ (=); स्मृच.१७० वा मोदि (वर्णि); सवि.२६३ उत्त.; व्यप्र.२७३; व्यम.८३ (तु); विर.५८ पमा.२६६ यत्तु (तत्त) तु (च); विचि. उत्त.; विता.५०४ पित्रा न देयमिति (यत्तद्देयमेवेति); सेतु. २६; स्मृचि.१३ वा (तत्); सवि.२५७ त्र (स्य) कृतं तु २८ यत्स्यात् (यच्च); समु.८६.
तत् (प्रति श्रुतम्); चन्द्र.२२ समुत्पा (समासा) यत्तु (तत्तु) (२) स्मृच.१७४; समु.८६ वर्णि (मोदि).
तु तत् (ऋणम्); वीमि.२।४७; व्यप्र.२६६; सेतु.२९; (३) अप.२।४७ तत्तु (यत्तु) ऋणम् (नृणाम् ); व्यक. प्रका.९८ वा (तु); समु.८४ वा (च). १२१-१२२ (=); स्मृच.१७० वा (चा) ऋणम् (नृणाम् ); (२) व्यक.१२२; स्मृच.१७४ भक्तस्या (भर्तुर); विर. विर.५८ खितं (खित्वा); पमा.२६६ तत्तु (दत्त); ५९; व्यप्र.२७३ मि (वि) शम् (वम् ); समु.८६. विचि.२५-२६ तं मु (त्वा सू) ऋणम् (धनम् ); स्मृचि. (३) अप.२।४९; व्यक.१२२; स्मृच.१७६ लेना (लं १३ यत्तु (यत्र); सवि.२५७ वा (चा) विद्या (विन्द्या) वा); विर.६०; विचि.२८ वा सार्ध (सार्ध वा) ले (लं) क (अ); चन्द्र.२२ यत्तु (कर्तुः) तत्तु (यत्तत् ); वीमि.२१४७ नात्म (चात्म); वीमि.२१४९पू. व्यप्र.२७३, बाल.२।४६, खितं (खित्वा) वा (चा); व्यप्र.२६६ ऋणम् (नृणाम् ); २१४९; सेतु.३० वा सार्ध (साधं वा) लेना (लं वा) देयं सेतु.२९ तं मु (त्वा सू); प्रका.९८ स्मृचवत् । समु.८४ (दयात् ) : ३१६ पूर्ववत् , याज्ञवल्क्यः ; समु.८६ लेना
(लं वा).