________________
७१२
व्यवहारकाण्डम्
विप्रतिपत्तौ निर्णयात् पश्चादेव देयम् । स्मृच.१६९ पितृकस्तत्सुतो दृश्यते, सोऽपि सर्वे दाप्यः। यदि च
(२) एतच्च रोगार्तस्य शक्यप्रतिक्रियत्वसंभावनायां । प्रमीतपितृको दृश्यते, तदासौ पित्रंशमेव दाप्यो न तु सर्वप्रोषितस्य पुनरागमनसंभावनायां च ज्ञेयम् । यदि मेवेत्यर्थः।
xविर.५२ त्वसाध्यत्वेनैव रोगावधारणं प्रवासिनश्च पुनरागमन- (२) सर्व सवृद्धिकमृणम् । मृते तु पितुरंशमवृद्धिक व्यतिरेकावधारणं भवति, तदा जीवतोऽपि वृद्धस्य पितुः दद्यादित्यर्थः ।
व्यप्र.२५२ पुत्रस्तत्काल एव ऋणं दातुमर्हति । विंशतिवर्षाणि !
कुटुम्बार्थकृतमृणं कुटुम्बिना देयम् यावत् प्रतीक्षा न कर्तव्या।
विर.५० । कुटुम्बार्थमशक्ते तु गृहीतं व्याधिते तथा । याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् । उपप्लवनिमित्तं च विद्यादापत्कृतं तु तत् ॥ ऋणमेवंविधं पुत्रान् जीवतामपि दापयेत् ।। केन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् । एकच्छायायां ऋणदानप्रकारः
एतत्सर्व प्रदातव्यं कुटुम्बेन कृतं प्रभोः ।। ऐकच्छायाश्रिते सर्व दद्यात्तु प्रोषिते सुतः । (१) अशक्ते कुटुम्बभरणासमर्थे कुटुम्बिनीत्यर्थः । मते पितरि पित्रंशं परणे न बृहस्पतिः ॥ कन्यावैवाहिकं कन्याविवाह निमित्तकं यत्कृतं येन धनेन
(१) सर्व परर्णमपि न पित्रंशमात्रमित्यर्थः । न तु कृतं प्रभोः प्रभुणा कुटुम्बिनेति यावत् । स्मृच.१७५ संवृद्धिकमिति व्याख्येयम् ।
स्मृच.१५२ (२) प्रभोरिति कर्तरि षष्ठी, तेन प्रभुणा दातव्य(२) यत् परेण सह पित्रा एकच्छायया कृतमृणं तत् मित्यर्थः ।
विर.५६ परस्याभावे प्रोषिते पितरि पित्रंशं परांशं च पुत्रो दद्यात् । प्रोषितस्यामतेनापि कुटुम्बार्थमृणं कृतम् । मृते पितरि पित्रंशमात्रं दद्यादित्यर्थः। +विर.५१ दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः ।।
(३) अनेवंविधस्यापि देयत्वात् कालप्रतीक्षावारणार्थमेव वाक्यम् ।
विचि.२४
x अत्र ऋणिपरत्वेनाय श्लोको व्याख्यातः । ऐकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते ।
•पमा., सवि., व्यप्र., व्यउ., विता. एषु मिताक्षरानुप्रोषिते तत्सुतः सर्व पित्रंशं तु मृते समम् ।।
सारेण प्रतिभूविषयत्वेनायं शोको व्याख्यातः ।
३० समम् (तु सः); ग्यम.७, शं (शात्) समम् (सतः); (१) एकच्छायावतामणग्राहिणां मध्ये यद्येको ग्रही
विता.५३० मितावत् ; समु.७८ पमावत् . तैव दृश्यते, तदा स एव सर्व दाभ्यः। यदि वा प्रोषित.
(१) अप.२।४५ ते तु (क्तेन) तथा (न वा) तं च वि • x सबि. स्मृचवत् ।
(ते च द) तं तु (ते तु); ब्यक.१२१ के तु (क्तेन) बहभत्र प्रतिभूविषयत्वेनायं श्लोको व्याख्यातः । व्यप्र., व्यउ. | स्पतिः; स्मृच.१७४ हीतं (हीत) तु तत् (च यत् ); विर. स्मृचवत् । + अत्र ऋणिविषयत्वेनायं श्लोको व्याख्यातः ।। ५६ ते तु (क्तेन) तथा (न वा); पमा.२६९ तं व्याधिते चन्द्र. विरगतम् । शेषं विरवत् ।
(ते व्याधिना ); स्मृचि.१४; नृप्र.२० क्ते (क्तौ) तत् (यत्); • (१) अप,२१५०; व्यक.११९; विर.५१; विता.५११ ग्यत.२३३ विरवत् ; दात.१७८ तथा (ऽथवा) तं च श्रान् (त्रो)। सेतु.२६,३१६ कात्यायनवृहस्पती : ३१६ पू. (तं तु); सवि.२६३ तथा (न वा) नारदः चन्द्र.२३ । (२) व्यक.१२०, स्मृच.१५२; विर.५१ श्रिते (कृत) विरवत् ; व्यप्र.२७२; विता.५०३ विरवत् । समु.८६. बहस्पतिः (कदाचन); विचि.२४ दधातु (प्रदयात् ) शेष । (२) अप.२१४५; व्यक.१२१ बृहस्पतिः, स्मृच.१७५; बिरवत , चन्द्र.२० दद्यात्तु (दद्याच्च) शेषं विरवत् व्यप्र. विर.५६, पमा.२६९ ये च (येषु); स्मृचि.१४ ये च २५२ व्यउ.३०; सेतु.२७% (0) शेष विरवत् ; प्रका.९१ (येषु) प्रभोः (पितुः); नृप्र.२०; व्यत.२३३, दात. १७८ समु.७८.
सवि.२५३ ये च (येऽपि) प्रभोः (च यत्): २६३ यें च . (३) मिता.२१५५ या (या); विर.५२ (प्रोषितस्य सुतः(ये तु) नारदः, चन्द्र.२३, व्यप्र.२७२ कं (के) ये च सर्व पित्रंशर्ण मृतस्य च); पमा.२५२ या (या) समम् (येषु); विता.५०३ व्यप्रवत् ; समु.८६. (सुतः) सवि.२५० समम् (तु सः) ग्यप्र.२५१७ व्यउ. (३) अप.२०४६ स्त्रीमातृ (स्थ्यमात्य); ग्यक.१२१