________________
व्यवहारकाण्डम् । सुस्थेनार्तेन वा देयं श्रावितं धर्मकारणात् । । पूर्व पैतामहं देयं पित्र्यं देयं ततः परम् । अदत्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥ पश्चादेयं तथात्मीयमेवं देयमणं सतैः ।। 'पितृणां सूनुभिर्जातैर्दानेनैवाधमाणात् ।
धनस्त्रीहारिपुत्रादीनामृणप्रतिदानाधिकार: विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् ।। पूर्व दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् । नाप्राप्तव्यवहारैस्तु पितर्युपरते क्वचित् । योषिग्राहः सताभावे पत्रे वाऽत्यन्तनिर्धने।। काले तु विधिना देयं वसेयूनरकेऽन्यथा ॥ दायभागानर्हस्यापि भूयिष्ठधनवत्वे योषिग्राहो
(१) क्वचिदित्यत्र देयमित्यनुषज्यते । विधिना ऋण न दाप्य इत्याह कात्यायन:-पूर्व दद्यादिति । पूर्व प्रतिदानप्रकरणे प्रदर्शितेन विधिना। स्मच.१६८ रिक्थग्राहो दद्यात्तदभावे बहुतरधनयुक्तो दायानहः । - (२) नाप्राप्तव्यवहारैः हेयोपादेयपरिज्ञान विशेषसहितैः पुत्रो दद्यात्तस्याभावे योषिग्राहो दद्यादित्यर्थः। . षोडशवरित्यर्थः। व्यप्र.२६३
व्यप्र.२७१ "पित्र्यणे विद्यमाने तु न च पुत्रो धनं हरेत् । 'रिक्थहा ऋणं देयं तदभावे च योषितः । देयं तद्धनिके द्रव्यं मृते गृहंस्तु दाप्यते ॥ __ पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् ।।
(१) विभक्तः पुत्रो विभागानन्तरं पितृकृते ऋणे ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः । तिष्ठति तस्मिन्मते तद्धनं न गृह्णीयात् किं तु धनि द्रविणाहश्च धुर्यश्च नान्यथा दापयेत्सुतम् ।। . काय दद्यात् । यदि किञ्चित्ततोऽवशिष्टं भवति तर्हि
व्यसनाभिप्लुते पुत्रे बाले वा यत्र दृश्यते । गृह्णीयात् । पितृधनाभावे रिक्थग्रहणराहित्येऽपि स्वधनं
द्रव्यहृद्दापयेत्तं तु तस्याभावे परन्ध्रिहृत् ॥ दद्यादित्यर्थः । अत्र पुत्रग्रहणं पौत्रस्याप्युपलक्षणम् । (१) द्रविणाहः पितृधनाहः । धर्यः पितधरो बोदा। 'पुत्रपौत्रैर्ऋण देयं' इति वचने उभयोः साम्येन ग्रहणात्।
अप.२५० पौत्रस्यावृद्धिकदानं तु वाचनिकमिति न तस्यानेन (२) द्रविणाई इति वदन् द्रव्याग्रहणेऽपि अर्हत्वे सति साम्यपाठेन निवृत्तिः।
व्यप्र.२६६ पत्रो दाप्य इति दर्शयति। दुश्चिकित्स्यरोगादिनोपद्रतः ' (२) द्रव्यमते इति संबन्धः । द्रव्यं विनेत्यर्थः। पितद्रव्यानहश्चान्धादिरधुर्यश्च पितृकृतपकरणान
व्यम.८२ धिकारीति नान्यथा दापयेत्सुतम्' इत्यनेनोक्तम् । यावन्न पैतृकं द्रव्यं विद्यमानं लभेत् सुतः।
(१) समु.८५. सुसमृद्धोऽपि दाप्यः स्यात् तावन्नैवाधमर्णिकः ॥
(२) स्मृच.१७२ त्रे (त्री)ने (नः); व्यप्र.२७१ व्यम.
८३; विता.५२२-५२३; समु.८५. (३) विश्व.२।४७. (१)विचि.२४:६२ देयं (दत्तं); सेतु.१५४ देयं (दत्तं); (४) अप.२०५० (-); व्यक.१२३, स्मृच.१६९; विर. विच.२३ सेतुवत् ; विव्य.३ ८ सेतुवत् . (२) व्यक.१२०: ६३; पमा.२६ ४ नं (त्र); दीक.३६ तु (प्र); विचि.२६; स्मृच.१६८, पमा.२६३, व्यप्र.२६३; प्रका.९८, समु चन्द्र.२३, वीमि.२१५१ व्यप्र.२७२ – (त्रः); ब्यम.८३; ८३.(३) अप.२।५० रैस्तु (रेण);व्यक.१२०; स्मृच.१६८ विता.५१३ र्यश्च (यो वा); प्रका.९८; समु.८४ विव्य. रै (र); विर.५४; पमा.२६३ ना (न) र (र); विचि. २९ तु (स:). २४ नम (अ); सवि.२५६ रै (र); व्यप्र.२६३, सेतु. (५) व्यक.१२३, स्मृच.१७२ ले (लो) तं तु (त्तत्र); २८; प्रका.९८ रै (र); समु.८४.
विर.६४ तं तु (त्तत्र); दीक.३६ व्यहृत् (व्यं तु) तं तु (त्तत्र); (४) स्मृच.१६९ व्य (त्र) के (क); पमा.२६४, नृप विचि.२७ त्तं (तत्); चन्द्र.२३ (व्यसनाभिप्लुतः पुत्रो बालो २० हंस्तु (इन् हि); सवि.२५६ के (क) व्यं (व्य) नारदः; वा यदि दृश्यते) तं तु (त्तत्र); वीमि.२।५१ ते पुत्रे बाले (तः ग्यप्र.२६६ गृलन् (पुत्रः); ब्यम.८२ व्यं (व्य) गृढन् पुत्रो बालो); व्यप्र.२७२ यत्र (यः प्र); विता.५१३ त्र (पुत्रः); प्रका.९८ व्य (त्र) के (क); समु.८४ प्यते दृश्यते (प्रदीयते) तं तु (त्तत्र); समु.८५ स्मृचवत् ; विग्य.२९ (पयेत्) शेषं स्मृचवत्. (५) विश्व.२।४७. विरवत् , उत्त.