________________
ऋणादानम्-ऋणप्रतिदानम्
७०९
(१) सौरं चाक्षिकं च सौराक्षिकं सुरासंपादन निमि- । 'पित्रा दृष्टमणं यत्तु क्रमायातं पितामहात् । तकं द्यूतपराजयनिमित्तकं चेति यावत् । स्मृच.१६९ / निर्दोष नोध्दृतं पुत्रैर्देयं पौत्रैस्तु तभृगुः ।। प्रातिभाव्यं दर्शनप्रतिभूदेयमत्र विवक्षितम् ।
पित्रा दृष्ट, स्वपितृकृतत्वेन पित्रा निःसंदिग्धमवगतं
स्मच.१७० | पितामहात्क्रमप्रातं पूर्वपुरुषाभावादिना प्राप्तं निर्दोषं (२) वृथादानं नर्तकादिदत्तम् । सवि.२५७ । अदेयत्वापादकदोषरहितं पुत्रैनोंद्धतं पुत्रैर्दुश्चिकित्स्य" (३) वृथादानं धर्मकृत्यनित्यनैमित्तिकार्थव्यतिरेक- | रोगादिवशादनपाकृतम् ।
स्मृच.१७० कृतम् । दण्डशेषं पित्रन्यायजातदण्डे पितृदत्तावशेषं 'पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः । शुल्कशेषं पित्रा कन्याद्यपग्रहीतृदत्तावशिष्टम् । चन्द्र.२१ तत्स्यादेवंविधं पौत्रैर्देयं पैतामहं समम् ।।
उपगतपत्रादिविधिः । तदकरणे धनिदण्डः । __ समं वृद्धिरहितं मूलमात्रमिति यावत् । स्मृच.१७० धर्मादिनोद्ग्राह्य ऋणं यस्तूपरि न लेखयेत्। पुत्राभावे तु दातव्यमृणं पौत्रेण यत्नतः । न चैवोपगतं दद्यात्तस्य तद्वृद्धिमाप्नुयात् ॥ चतुर्थेन न दातव्यं तस्मात्तद्विनिवर्तयेत् ।।
अक्षरार्थस्तु धर्मोपधिबलात्कारगृहसंरोधनाद्युपायैर- एवं च प्रपितामहादिकृतांपाकरणानधिकारः चतु. धमांदकृत्स्नमणमुपादाय यो धनी ऋणलेख्योपरि देरगहीतरिक्थस्यैव न पनगहीतरिक्थस्येत्यवगन्तममैतावत्प्राप्तमिति न लिखेत् न च प्रवेशपत्रं दद्यात्तस्य व्यम् ।
स्मृच.१७१
यहेयं पितृभिनित्यं तदभावे तु तद्धनात् । धमदुपातं धनं वृद्धिमाप्नुयात् । अधमर्णाय वर्धते तद्धनं पुत्रपौत्रैर्वा देयं तत्स्वामिने तदा ।। इति यावत् ।
स्मृच.१६४ पितृधनसद्भावे तस्मादेव ऋणम् । धनाभावेऽपि पुत्रकात्यायनः त्वात्पौत्रत्वाद्देयमित्यर्थः ।
सवि.२५८ . कदा कीदृशं च पैतामहं पित्र्यं चर्ण प्रतिदेयम्। एवं कालमतिक्रान्तं पितृणां दाप्यते ऋणम् ॥ कियत्पुरुषपर्यन्तभृणं देयम्।
पत्रलक्षणमभिधाय कात्यायनेनाभिहितम्- एवं यंददृष्टं दत्तशेषं वा देयं पैतामहं तु तत् । कालमिति । इत्थं पत्रारूढमणमतिक्रान्तकालमपि पितणां . सदोषं व्याहतं पित्रा नैव देयमणं क्वचित ॥ संबन्धि दाप्यते । अत्र पितृणामिति बहुवचन निर्देशा___ यत्पित्रा दृष्टं यच्च तेन दत्तावशेषितं तत्पैतामहं कालमतिक्रान्त मिति वचनाच्च चतुर्थादि प्य इति पौत्रेण देयम् । यत्तु तेन व्याहतं निराकृतं यच्च सुरादि- प्रतीयते ।
मिता.२।९० व्यसन निमित्तत्वेन दोषयुक्तं न तत्पैतामहं देयमित्यर्थः। --...
अप.२५०
। (१) अप.२।५० (=); व्यक.११८; स्मृच.१७०; विर. प्रति (परि); ब्यप्र.२६५-२६६ क्षिकं (क्षिके) त्रान्न (त्रो न); ४८: सवि.२५८, विता.५१५; प्रका.९८-९९; समु.८४. व्यम.८२ व्यकवत् ; सेतु.२८ शुल्क (शुल्क); प्रका.९८
(२) व्यक.११८ स्मृच.१७० रो (यो); विर.४८; स्मृचवत् ; समु.८४; विव्य.२९ व्यकवत् .
प्रका.९९; समु.८४. . (१) व्यक.१२९ वृद्धि (हानि); स्मृच.१६४ धर्मा ... ऋणं
(३) व्यक.११८-११९ न दातव्यं (यदादत्त); स्मृच. (ऋणं धर्मादितो ग्राह्य); विर.८० धर्मा (धा) ऋणं (धन);
। १७१ येत् (ते); विर.४९ पुत्रा (पित्र्य) शेषं व्यकवत् । म्यप्र.२७७; सेतु.४० ऋणं (धन); प्रका.९५ रमृचवत् ; समु.८२ तवृद्धिमा (वृद्धिमवा).
पमा.२६५ स्मृचवत् ; स्मृचि.१३ पुत्रा (पित्र्य) न दातव्यं
(तु दातव्यं); व्यप्र.२६४ पुत्रा(पित्र) समु.८४. : (२) अप.२।५० ; व्यक.११८;स्मृच.१७० उत्त.; विर. ४८ विचि.२५ व्याहतं (व्याहृतं); सवि.२५८ उत्त.; चन्द्र .
(४) सवि.२५८; समु.८४ तद्धनं (स्वधनात्) २१ तु तत् (च यत् ); विता.५१५; प्रका.९९षं व्या (पन्या);
दा (था). समु.८४ उत्त.
(५) मिता.२।९०; विता.१२९; समु.८४.