________________
७०८
व्यवहारकाण्डम्
(१) अविप्रतिपत्तौ तु याचमानाय दातव्यमित्यादि- स्त्रीहारी स्यादित्यर्थः ।
स्मृच.१७२ नोक्तयाश्चानन्तरकाल एव दातव्यम् । कालान्तरास्मृतेः।
पुत्रादिकृतर्णदानविचारः क्षयश्वित्रादीत्यादिशब्देन क्षयश्वित्रादिसदृशाः दुश्चि- ऋणं पुत्रकृतं पित्रा शोध्यं यदनुमोदितम् । कित्स्या एव रोगा गृह्यन्ते। न पुनवरादयः। स्मृच.१६९ । सुतस्नेहेन वा दद्यान्नान्यथा दातुमर्हति ।।
(२) अत्र यदि पिता सर्वथा दानासमर्थः तदा पुत्रेण (१) यथा पुत्रपितृशब्दयोरुपलक्षणार्थत्वं नारदीये ऋणं दातव्यमिति समुदायार्थ इति पारिजातस्वरसः। तथा 'ऋणं पत्रकृतं' इत्यादिबार्हपत्यवचनेऽप्यवगन्तवस्तुतस्तु यद्यसावंशानधिकारप्रयोजकरूपवान् पिता व्यम् । शोध्यमपाकरणीयम् । अनुमोदितग्रहणं प्रतिश्रुतअविभक्तधनश्च पुत्रस्तदा पुत्रेणैव तहणं देयम् । यदा त्व- स्याप्युपलक्षणार्थम् । 'देयं प्रतिश्रुतं यत्स्याद्यच्च स्यादनुसाधारणधनः पिता तथाभूतोऽपि तदा तेनैव दातव्यम् । मोदितम्' इति कात्यायनस्मरणात् । स्नेहाद्दानं प्राङ्. यदा तु पिता सर्वथैव ऋणदानासमर्थः पुत्रस्तु समर्थ- निरूपितनानाविधदेयर्णव्यतिरिक्तविषयं भार्याकृतर्णस्तदा पुत्रेणैव दातव्यमिति।
विर.५१ विषयेऽपि समानं, सुतग्रहणस्य स्नेहमात्रोदाहरणतया कुटुम्बार्थकृतमृणं देयम् कृतत्वात् ।
स्मृच.१७५ 'पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः। (२) 'न पुत्रेण कृतं पिता' इत्यस्य क्वचिदपवादयद्गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति ॥ माह बृहस्पतिः-ऋणं पुत्रकृतमित्यादि । पमा.२६८
शिष्यग्रहणेनान्तेवास्यपि गृहीतः । छायामात्रस्य विव- (३) कुटुम्बार्थमनुज्ञातं पुत्रण पित्रा देयं, नान्यत् । क्षितत्वात् । गृहीत्यनेन न गृहीमात्रस्याभिधानं किन्तु
चन्द्र.२४ कुटुम्बिनः । तस्यैव विवक्षितत्वात् । स्मृच.१७४ शौण्डिकव्याधरजकगोपनापितयोषिताम् ।
धनस्त्रीहारिपुत्रादीनां ऋणप्रतिदानाधिकारः अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ।। धनस्त्रीहारिपुत्राणां पूर्वाभावे यथोत्तरं आधम- तासामणमधिष्ठाता भर्ता दाप्यः यस्मात् भर्तुरेव र्ण्यम् । तदभावे क्रमशोऽन्येषां रिक्थभाजाम्। क्रियासु तदृणं ताभिः कृतमिति योजना । अत्र च उज्जामादिकमादाय स्वामिने न ददाति यः। तदाश्रयवृत्तित्वमेव प्रयोजकं न तु जात्यादरः । विर.६० स तस्य दासो भृत्यः स्त्री पशुळ जायते गृहे ॥
पुत्रैरप्रतिदेयानि ऋणादीनि उजामशब्देन ऋणमुच्यते । आदिशब्देन निक्षेपा- सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम्। । दिकमुच्यते ।
व्यक.१२१ प्रातिभाव्यं दण्डशुल्कशेषं पुत्रान्न दापयेत् ।। ऋणभाग द्रव्यहारी च यदि सोपद्रवः सुतः। . स्त्रीहारी तु तथैव स्यादभावे धनहारिणः॥ विचि.२६; वीमि.२१५० द्रव्य (व्यव) च (त) थै (दै); व्यप्र. यथैव धनहारी ऋणभाक तथैव धनहार्यभावे २६७ तु (च) उत्त.; व्यम.८३ व्यप्रवत् , उत्त.; समु.८५
व्यप्रवत् , उत्त. * विवादचिन्तामणिस्थं पारिजातमतं विरवत्।
(१) अप.२।४६; स्मृच.१७५, विर.५६; पमा.२६८% - (१) अप.२१४५, स्मृच.१७४; विर.५४; पमा. दीक.३६ दद्या (कुर्या); विचि.२८; स्मृचि.१४; नृप्र.२०% २६७ विचि.२७-२८, स्मृचि.१३ पुत्रस्त्री (पुत्रैश्च); चन्द्र.२४ शोध्यं (मोच्य); व्यप्र.२७३, विता.५०४ शोध्यं नृप्र.२०, दात.१७८; सवि.२५३ पितृव्य (पितृद्रव्यं) यदनु (संशोध्यमनु); सेतु.२८, समु.८६. पुत्रस्त्री (पुत्र):२६३ गृही (ग्राही); चन्द्र.२४; व्यप्र.२७२ (२).विर.६०, सेतु.३०. (३) व्यक.१२१ त्रान्न विता.५०२; सेतु.२७; समु.८५, विव्य.२९ जीविभिः (त्रं न); स्मृच.१६९ शुल्क (शुल्के); विर.५७; पमा. (यायिभिः). (२) विश्व.२।४७. (३) ब्यक.१२१, विर.५५ २६५ व्यकवत् ; विचि.२५ व्यकवत् ; स्मृचि.१३ शुल्क मृत्यः (पुत्रः); चन्द्र.१८ उज्जामादिक (उत्तमर्णर्ण) भृत्यः (शुल्क) बान्न (त्रो न); सवि.२५६-२५७ क्षिकं (क्षिक) दानं (पुत्रः). (४) स्मृच.१७२ हारी तु (ग्राही न) उत्त. विर.६४ (दान) त्रान्न (त्रैर्न); चन्द्र.१७ उत्त.: २१; वीमि.२।४७