________________
ऋणादानम्-ऋणप्रतिदानम्
७०७
यस्तु ऋणं नापाकरोति तस्यादृष्टहानिः पुराणे दर्शिता- 'देयं पैतामहं समं' इत्यस्यागहीतरिक्थविषयत्वात् । 'तपस्वी चाग्निहोत्री च ऋणवाम्रियते यदि। तपश्चैवाग्नि- 'तयोः पैतामहं पूर्व देयमेव ऋणं सदा' इत्युक्तस्तु क्रमाहोत्रं च सर्व तद्ध निनो भवेत् ॥ तेनावश्यमणमपा- त्मको विशेषोऽगहीतरिक्थानामपि पौत्राणां सदेत्यभिधाकरणीयमित्यर्थः। *स्मच.१६१ नात् ।
स्मृच.१७१ (२) प्रकालोऽवधिः।
विर.४५७ विभावितमृणं देयम् । पैतामहमृणमवृद्धिकं देयम् । (३) यत्र धनिकेच्छैव दानावधित्वेनोभाभ्यां निय
प्रपौत्रेण तु न देयम् । मिता तद्याचमानमात्राय देयम् । यत्र चान्यावधिनिय- ऋणमात्मीयवत पिच्यं पर्देयं विभावितम् । मितस्तत्तत्पूर्ती देयम् । यत्र त्ववधिन कृतस्तत्र परम- पैतामहं समं देयं न देयं तत्सतस्य त॥ वृद्धिप्राप्त संयमित्यर्थः।
. विचि.२२ विचि.२२
(१) समं यावद्गहीतं तावदेव देयं न वृद्धिः । (४) सावधौ तु पूर्णावधाववधिपूरणे, शान्तलाभं तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । मिता.२०५० द्वैगुण्येन शिथिलिताऽपरलाभ देयमित्यर्थः । न द्विगुणी- (२) तत्सुतस्येति कर्तरि षष्ठी। ततश्च तत्सुतेन न भवनमात्रावधेः पूर्वमपीत्यर्थः। चन्द्र.२८ देयमित्यर्थः । ।
अप.२।५० (५) निरवधिक याचनानन्तरमेव देयं परमवृद्धी (३) आत्मीयवत् सवृद्धिकं देयमित्यर्थः। जातायामिति मदनरत्ने। व्यप्र.२६३
व्यक.११९ ___ पैतामह पिच्यात्मीयर्णदानक्रमः
(४) न वयं विद्म इति यत्र पुत्रनिह्नवः क्रियते 'पित्र्यमेवाग्रतो देयं पश्चादात्मीयमेव च। तत्र प्रमाणेन विभावितं चेद्देयं नो चेन्न देयमिति विभातयोः पैतामहं पूर्व देयमेवमृणं सदा ॥ वितपदस्यार्थः।।
स्मृच.१६९ ... पितृकृतस्वकृतर्णसमवाये तु पितृकृतमादौ देयम् ।
__आपद्ग्रस्तजीवत्पितॄणं देयम्
स्मृच.१६९ सान्निध्ये तु पितुः पुत्रैः ऋणं देयं विभावितम् । पिच्यात्मीयर्णदानात्पूर्वमेव पैतामहर्ण पौत्रेणात्म
जात्यन्धपतितोन्मत्तक्षयश्वित्रादिरोगिणः ।। पितृपितामहकृतर्णत्रयसमवाये देयम् । तयोस्ताभ्यां पित्र्यात्मीयाभ्यामित्यर्थः । एवं पौत्रेण रिक्थाईत्वेन (३) मिता.२।५० पत्रदेयं (देयं पुत्रैः) न देयं (अदेयं); ऋणदानं धुर्यपौत्रान्तरस्याभावे धुर्यस्य वा पितृव्यस्य अप.२।५० तु (तत्); व्यक.११९ अपवत् ; गामि.१२।३७ धुर्यसद्भावे त्वधुर्यस्यानधिकारात्समप्रधानभूतेषु पौत्रा- अपवत् ; स्मृच.१६९ पू.; विर.४९; पमा.२६५ न देयं दिषु विभक्तेषु यथांशतः ऋणापाकरणम् । अविभक्तेषु (अदेयं); दीक.३६ पित्र्यं पुत्रदेयं (पुत्रदयं पित्र्यं); स्मृचि. तु संभूयसमुत्थानेनेत्यादि अत्राप्यवगन्तव्यम् । पौत्र- १३ पमावत् ; नृप्र.२० पमावत् ; सवि.२५६ पू.; व्यप्र. विषयवचनानां विशेषमात्रप्रदर्शनपराणां प्रदर्शित- २६४; व्यउ.७८ पमावत् ; व्यम.८२ ऋणमा (ऋणं चा) तु विशेषादन्यत्पुत्रैः समानमित्यभिप्रायिकार्थावगमात् । (च) विता.५१५ पमावत् ; राका.३९७ पमावत् ; सेतु
२५ पुत्रै (पौत्र) तस्य (तेन); प्रका.९८ पू.; समु.८४-८५. गृहीतरिक्थानां तु पौत्राणामधिकारो वृद्धिसहितांपाकरणे र
(२) अप.२१५० तु (ऽपि) कात्यायनः; व्यक.१२० * सवि. स्मृचवत् ।
स्मृच.१६९; विर.५१ तु (ऽपि); पमा.२६४ तु (ऽपि); (१) अप.२१५० व्यक.११८, स्मृच.१६९ पू.:१७१ विाच.२३ तु (छाप) पाता ।
विचि.२३ तु (ऽपि) पतितो (बधिरो); स्मृचि.१३ विचिवत्, मृ (क) उत्त.; विर.४७; पमा.२६४ वमृ (तदृ); स्मृचि. कात्यायनः; नृप्र.२० तु (ऽपि) श्वित्रादि (त्वग्दोष) कात्यायन: १२ पमावत् । नृप्र.२० पमावत् ; सवि.२५६ पित्र्यमेवा- सवि.२५६ पमावत् चन्द्र.२० (जातान्धबधिरोन्मत्तक्षयग्रतो (आदी पितृकृत) पू. व्यप्र.२६६ पिच्यमेवाग्रतो पित्र्यं चित्रादिरोगिणः। सान्निध्येऽपि ऋणं देयं पितुः पुत्रर्विभावितम्।।); पूर्वमृणं); ग्यम.८२, विता.५१६ मृ (१); प्रका.५८ प.: सेतु.२६ तु (ऽपि) गिणः (गिणाम् ); प्रका.९८, समु.८४%, समु.८५.
विव्य.२८ विचिवत् , मनु:.