________________
७०६
व्यवहारकाण्डम्
स्वाऽदानदोषाच्छेषहानिं मूलहानिमाप्नुयात् मूलमपि विनष्टं भवति । एष दण्डः । नाभा. २९८ यदि नो लेखयेद्दत्तमृणिना चोदितोऽपि सन् । ऋणिकस्यापि वर्धेत यथैव धनिकस्य तत् ॥
(१) यदि प्रविष्टधनमुपगतोपरिपृष्ठयोर्न प्रयच्छति धनी । ततो यथा धनिकद्रस्यं वर्धते तथैव ऋणिक स्वापि तदिति । अभा. ५३
Xअप. २।९४
(४) प्रतिभवं प्रतिदत्तं इत्यस्मिन्नर्थे साक्षिसिद्धे अभियादिभाषणम् । स्मृच. १६२ (५) प्रतिश्रयः लोके दत्तमनेनेति ख्यापनम् । विर. ८१
(६) ऋणे शुद्धे गृहीते ग्रहणपत्रं तस्मै दद्यात् स्मृच. १६४ |शुद्धर्णिकाय । तदभावे लेख्यस्यानुपलब्धौ प्रतिश्रवं प्रतिपत्रं गृहीतं मयेति पत्रं दद्यात् ।
नाभा. २।९९
(७) प्रतिश्रवः प्रतिदान श्रवणाय शुद्धिपत्रम् |
(२) यथैव तद्द्द्रव्यमृणिकस्योपरि स्थितं धनिकाय वर्धते तथैवर्णिकाय धनिकस्योपरि स्थितं वर्धत इत्यर्थः ।
लेख्यं दद्याद्विशुद्धर्णे तदभावे प्रतिश्रवम् । धनिकर्णिकयोरेवं विशुद्धिः स्यात्परस्परम् ॥
(१) यत्किचित्पत्रलिखितमृणं तन्निःशेषं धनिकस्य ऋणी दद्यात् । तदभावे प्रतिश्रयमिति । हृतप्रणष्टाद्यपायबाहुल्यात्तदभावे लेख्याभावे धनी ऋणिकस्य प्रतिअर्थ विद्धिपत्रं दद्यात्। एवं धनिकर्णिकयोः परस्परं विशुद्धिर्भवति । तथा चोक्तं त्रिषष्टिपत्रप्रकरणे कल्याणमहेन । 'पाटनं वा विशुद्धिर्वा सर्वदत्तधने भवेत् । पृष्ठं वोपगतं वा स्यात्सशेषधनचीरके ॥ इति कुसीदसाधुपिकमेदः षष्ठः लोकः अतः प्रतिभूभेदो भवति ।
अभा. ५४ (२) लेख्यमृणपत्रं तदसंनिधाने प्रतिश्रुतं शोधन
पत्रं, न तु साक्षिणः कार्याः तैः पत्रस्यानपोद्यत्वादिति तात्पर्यम् ।
व्यमा. ३१५
(२) प्रतिभवशन्देन साक्षिश्रवणं विवक्षितम् ।
(१) ना.४।११५ Vulg. नास्मृ. ४।११३ इत्यस्यो परिष्टाद, (यदि नोपद्दितसृणं वाचेदयेन यत् । अनि कस्यैव बर्खेत तदृणं यन्त्र लेखितम् ।।); अभा. ५३; स्मृच. १६४ (यदि वां नोपरि लिखेदृणिना चोदितोऽपि सन् । धनिकस्यैव वर्धेत तथैव ऋणिकस्य तत् ॥ ); पमा. २६१ स्मृचवत् नृप्र. १९ स्मृचवत्; प्रका. ९५ स्मृचवत् समु.८२ स्मृचवत् .
(२) नासं. २९९ द्विशुद्धणे (दृणे शुद्धे); नास्मृ. ४।११६ श्रवम् (श्रयम् ); अभा. ५४ नास्मृवत्; व्यमा ३१५ श्रवम् ( श्रुतम् ); अप. २।९४ नासंवत्; व्यक. १२९; स्मृच. १६२ नासंवत् ; विर.८१ द्वणें (द्ध्यर्थं ); पमा. २६२ पूर्वार्धे (लेख्यं दत्वा ऋणी शुद्धयेत्तदभावे प्रतीश्वरम् ) त्परस्परम् (त्प्रतिश्रवम् ); नृप्र. १९ दद्याद्विशुद्धर्णे ( दत्वा ऋणी शुद्धयेत् ); व्यप्र. २७७; ब्यम. ८ १ श्रवम् (श्रव:); प्रका. ९५ नासंवत्, याज्ञवल्क्यः; समु.८१ नासंद
व्यम.८१
बृहस्पतिः
कीदृशमृणं दातव्यम् । पुत्रेण पितुरभावे देयम् । परहस्ताद् गृहीतं यत् कुसीदविधिना ऋणम् । येन यत्र यथा देवमदेयं चोच्यतेऽधुना ॥ याचमानाय दातव्यमप्रकाळमृणं कृतम् । पूर्णावधौ शान्तलाभमभावे च पितुः सुतैः ।।
(१) अकालमदीर्घकालमिति यावत् कृतं दीपो त्सवादौ प्रतिदेयमित्येवं सावधित्वेन कृतम् । शान्तलाभसुपरतवृद्धिकम् । एतदुक्तं भवति । अदीर्घकालमृगं पाशानन्तरं दातव्यम् | सावधित्वेन कृतं तु पूर्णेऽव शान्तलाभं तु लाभशान्त्यनन्तरम् । ऋणिकाभावे च रात्सुतैरप्येवमेव दातव्यमिति । एतच याञ्चादेः समनन्तरं प्रतिदानविधानम् । न ततः प्राक् प्रतिदानव्युदासकं सति संभवे शीममपाकरणीयत्वादृणस्व ।
X व्यप्र. अपवत् ।
(१) व्यक. ११८ देयमदेयं (देयं न देयं); विर. ४७; सेतु. २४ चो (वो). (२) व्यक. ११८ लमृणं कृतम् (ले कृतं धनम् )
(ब) १६१,१६८ वि.४७ कृतम् (कृतमृणम् ); पमा. २६२ प्र (प) र्णा ( s); विचि. २२ मृणं कृतम् ( कृतमृणम् ) शेषं पमावत् स्मृचि. १२ प्र ( न्य) शेषं विरवत् ; सवि. २५२,२५५; चन्द्र. २८ च (तु) शेषं विरवत्; व्यप्र. २६३ प्र (ल्प); सेतु. २४ विरवत् प्रका. ९५, ९७ समु. ८१ प्र (ल्प).