________________
ऋणादानम्-ऋणप्रतिदानम्
७०५
ब्राह्मणेभ्यो दद्यादसंबद्धेभ्यः सामर्थ्यात् । तेष्वप्य- | विषयेऽप्याधिमोचनं कृत्स्नांपाकरणानन्तरं सकृदेव । सत्सु कदाचिदसान्निध्यं भवति अनिच्छत्सु वाऽप्सु न पुनर्दत्तांशानुसारेण बहुशः । यावदृणं तव न ददामि निक्षिपेत् । 'आपो वै सर्वा देवताः', 'ब्राह्मणो वै सर्वा | तावदयमाधिरिति बहुमूल्यस्यानृण्यपर्यन्तमाधीकरणात् । देवताः', इति च श्रुतेः स्वजातीयत्वं तासामस्तीति । न चाधीकृतधनस्वामित्वेनासावपरिक्षीण इति वाच्यम् । क्षत्रियस्य यथोक्ताभावे राजा स्वजातीय इति तस्मै | प्रतिबद्धधनस्वामित्वेन निःस्वतुल्यत्वात् । अभिभोगेन दद्यात् । वैश्यस्याप्येवमेव । राज्ञोऽवकीर्णिकस्य (2) वृद्धिन्यायेन दत्तांशानुसारेण भोगनिवृत्तिः । प्रतिनिष्कचोपदेशः।
नाभा.१९६-९७ / मशीतिभागादि वृद्धयङ्गीकारो हि धार्यमाणधनानु. (७) अन्वयः पुत्रसंततिः दुहितृसंततिश्च । व्यप्र.२७६ सारेण कृतः । तेन प्रतिदत्तांशस्याधार्यमाणस्य ऋणप्राप्ती उपगतपत्रकरणपत्रपाटनादिविधिः । वृद्धि निवृत्तिर्युक्ता । आधिभोगस्तु भोग्याधित्वस्थितदकरणे धनिदण्डः।।
त्यनुयायी । स्वल्पधनप्रयोगविषयेऽपि बहुमूल्यस्यागृहीत्वोपगतं दद्यादणिकायोदयं धनी । प्याधित्वेन स्थितस्याशेषस्यैव भोग्यत्वदर्शनात् । न अददद्याच्यमानस्तु शेषहानिमवाप्नुयात् ।। चाङ्गीकारवशात्तत्र तथा भोग्यत्वदर्शन मिति वाच्यम् ।
(१) ऋणिकात् वृद्धिस्कन्धकं वाऽनुदयभूतं गृहीत्वा कृत्स्नं भोग्यं त्वयैतदित्येवमनुक्तेऽपि दर्शनात् । भोग्याधिधनी उपगतं दद्यात् । ऋणिकस्य तां तु प्रविश्योपगतं त्वेन स्थितिश्चाविमोचनात् । विमोचनं च कृत्स्नापाउपरिपृष्ठं वा याच्यमानोऽपि अप्रयच्छन्. शेषहानिमवा. करणानन्तरं सकृदेवेत्युक्तम् । तेन परिक्षीण विषयेऽपि :मयात् । ऋणी वदति प्रवेशितधन मिदं पत्र इति। न दत्तांशानुसारेणाध्यंशभोगनिवृत्तिः । यथा कायिक
अभा.५३ वृद्धय गवादिकमाधीकृत्य निष्के ऋणिना गृहीते चतु:(२) उदयमृणिकेनोपार्जित गृहीत्वा धनी ऋणिका- स्तनभव क्षीरं प्रतिदत्तेऽपि निष्कैकदेशे धनी गृह्णाति न योपगतं दद्यादित्यन्वयः । उदयशब्देनोपार्जितं ब्रुवन् | पुन: दत्तांशानुसारेण एकस्तनं त्रिस्तनं वाऽधमर्णायार्प'ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम्' इत्युक्त- यति । अश्वे त्वाधिभूते धनी स्वयमेवाश्वमारुह्य कृत्स्नं विषयेऽप्ययं पक्षो विज्ञेय इति दर्शयति । तेन पत्रपृष्ठे | माग गच्छति । तथेहा पीत्यलमतिबहुनाऽऽधिप्रपञ्चेन । लेखनपक्षोऽप्यनेन विकल्पितत्वादस्मिन्नेव विषये यस्तु दौरात्म्याद्याच्यमानोऽपि उपगतं न ददाति तस्य विज्ञेयः । ऋणग्रहणविधिबलादस्मिन्नेव विषये भागशो हानिमाह स एव 'न दद्याद्याच्यमानस्तु शेषहानिमवा. ग्रहणम् । अन्यत्र कृत्स्नस्यैवर्णस्य ग्रहणमिति मन्त- प्नयात्। शेषो दास्यमानतया स्थितो भागः । शेषस्य व्यम् । तेन यत्र भागशो ग्रहण विधिस्तत्रैव दत्तांशस्य स्वल्पत्वे सत्येतद्रष्टव्यम् । तस्यानल्यत्वे त्वधिकहानितां वृद्धि निवृत्तिः। अन्यत्र तु यावत्कृत्स्नं न ददाति तावद्दीय
कृत्स्न न ददाति तावद्दीय- नाप्नयात् । अपि तु गृहीतभागस्य वृद्धिदान निबन्धनां मानमकृत्स्नं प्रत्याख्येयम् । दत्तांशस्यापि वा वृद्धिाह्यव। हानिम् ।
*स्मृच.१६३ तत्राकृत्स्नदानस्य निक्षेपमात्रतुल्यत्वात् । न च परिक्षीण- (३) उदयं वृद्धयर्थ गृहीत्वा उपगतं उपगतार्थविषये स्तोकं दीयमानं वृद्धिभागभयात्प्रत्याख्येयम्। परि- संकेतं पत्रपृष्ठ उपगतपत्रं वा ऋणिकाय दद्यादिति । क्षीणस्यानुसारणीयत्वाच्छनैर्दाप्यत्व विधानाच्च । परिक्षीण- केचिदेतद्वचनं प्रतिदिनं वा प्रतिमासं वा परिभाषया
स्वीकर्तव्यद्रव्यविषयमिति मन्यन्ते । अपरे तु उदय(१) नासं.२।९८; नास्मृ.४।११४; अभा.५३; व्यमा.
मृणिकेनोपार्जितं गृहीत्वा धनी ऋणिकायोपगतं कारयेत् । ३१५; अप.२।९३; व्यक.१२९, स्मृच.१६३ अदद (न
बलात्कारेणापि—'धनदानासहं बुद्ध्वा स्वाधीनं कर्म दद्या); विर.८० नस्तु (नं तु); पपा.२६१ कायोदयं (काक्षे धनं) नस्तु (नं तु) शेष (दोष); नृप्र.१९, सवि.२५४ पू.;
कारयेत्' इति कात्यायनस्मरणात् इति । सवि.२५४ म्पप्र.२७६ नस्तु (नश्च); प्रका.९५ स्मृचवत् ; समु.८२
(४) गृहीत्वोदयमुपगतमददतो देहीति याच्यमानस्मृचबत्.
__* व्यप्र, स्मृचगतम् ।