________________
७०४
व्यवहारकाण्डम
यम् । यदि तेषां मध्ये येनैव कुटुम्बार्थे आपदुद्धरणार्थे । तस्य ब्राह्मणस्याऽपि यदा अभावः तदा तदीयसकुल्येषु कृतमणं तद्गृहपतिना दायादैर्वा दातव्यमिति । अथवा निक्षिपेत् । कुल्यान्यस्थीन्युच्यन्ते । तान्येकानि समानि एतेषां मध्ये य एव कश्चित्तत्कुटुम्बभूमिमुपजीवति, स येषां ते सकुल्याः पितृपितृव्यतत्सुतादयः । तेषु संकुल्येषु एव तत्कृतमृणं प्रयच्छत्येष तृतीयः पक्ष इति । अभा.४१ निक्षिपेत् । तदभावेऽस्य बन्धुषु मातृभगिनीभागिनेयाभार्या स्नुषा प्रस्नुषा च भार्यायाश्च प्रतिग्रहः । दिष्विति । यदेति । स्पष्टार्थः श्लोकः । ईदृशं च एतान् हरन्नृणं दाप्यो भूमिं यश्चोपजीवति ॥ ब्राह्मणस्योगत्वं दृष्टम् । येन कथमप्यात्मपार्थे न धारणीयं दारमूलाः क्रियाः सर्वा वर्णानामनुपूर्वशः। इत्युक्तम् । यचापि तत्पुण्योद्देशेन तडागखननेन तथा यो यस्य हरते दारान्स तस्य हरते धनम् ॥ व्ययेदिति ।
_
अभा.५३ उत्तमर्णब्राह्मणाभावे ऋणापाकरणप्रकारः
(२) ब्राह्मणस्य ग्रहणमुत्तमोपलक्षणार्थम् । उत्तमर्णब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः। स्य देयं यदृणं तत्तदभावे तत्संतानस्य तनयादेस्तद्र्व्यनिर्वपेत्तत्सकुल्येषु तदभावेऽस्य बन्धुषु ॥ ग्राहिण ऋणप्रतिदात्रा देयम् । ससंतानस्योत्तमर्णस्याभावे
यदा तु न सकुल्याः स्युन च संबन्धिबान्धवाः। तत्सकुल्येष्वन्तरङ्गानतिक्रमेण देयम् । सकुल्यानामप्यभावे . तदा दद्याद्विजेभ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ।। मातुलादिषु बन्धुष्वन्तरङ्गानतिक्रमेण देयमिति । यदा तु
(१) अत्र ब्राह्मणस्य यत्किमपि येन दातव्यं विद्यते। पूर्वोक्तानामभावः तदाप्याह स एव-यदा तु नेत्यादि । - (१) Vulg.नास्मृ.४।२१ इत्यस्योपरिष्टात् ; मिता.२।५१ ।
. स्मृच.१७७ (-) चतुर्थाधः विता.५२० चतुर्थाधः, स्मृतिः.
(३) बान्धवाः अन्वयसकुल्यान्यमातापितृसंबन्धाः । - (२) नासं.२१९६ तु (च) निर्व... ...स्येषु (सपिण्डे- ब्राह्मणस्येति वर्णमात्रोपलक्षणम् । विर.८२ भ्योऽस्य निवपेत् ); नास्मृ.४।११२निर्वपेत्तत्स (निक्षिपेत्तत्स्व); (४) क्षत्रियादेस्तु राजैव गृह्णीयात् । विचि.३० अभा.५३ सान्व...सः (अन्वयश्चास्य नास्ति चेत् ) निर्व... (५) निक्षेपो नाम होमः।
सवि.२६४ ल्येषु (निक्षिपेत स्वकुल्येभ्यः); मिता.२।५१ न चास्ति सः
(६) ब्राह्मणस्य तु यद् दातव्यं ब्राह्मणाद् गृहीतमृणं (च नास्ति चत् ) ऽस्य (स्व); व्यक.१२९ न चा (चना) सान्वयस्य, सहान्वयेन सान्वयः तस्य । अन्वयः पुत्र. निर्व...ल्येषु (सकुल्येभ्योऽस्य निनयेत्); स्मृच.१७७; विर. ८२ न चा (तु ना) शेष व्यकवत् ; पमा.२७७ सः (चेत् );
पौत्रादिः ब्राह्मणाद् गृहीतमृणं पुत्रपौत्रादिसहितस्य
. विचि.३० सः (यः) उत्तरार्धं व्यकवत् ; सवि.२६४ सः (नः)
दातव्यमित्यर्थः । न चायमाचारो लोके । तस्माद पेत्तत् (पेत्तु): २७६; चन्द्र.२६ पूर्वार्ध मितावत् ; व्यप्र.२७० ।
ब्राह्मणाद् यद् गहीतमृणं तत् तस्यैव निवपेत्, तदभावेपेतत् (पेत्तु):२७६; व्यउ.७९ निर्वपेत्तत् (निचयैतत्); ऽन्वयस्य । न चेदस्ति सोऽन्वयः,सपिण्डेभ्योऽस्य । अस्येति व्यम.८४ यस्य (यश्च); विता.५२३ पमावत् ; राकौ.३९९ प्रकृतस्य ब्राह्मणस्य निर्देशः। निवपेत् दद्यादित्यर्थः । सः (वा) निवपेत्तत् (निरन्वये); सेतु.३२ उत्तरार्धं व्यकवत् ; वपेरनेकार्थत्वात्, प्रकरणे दृष्टार्थस्य छेदार्थे केशान् वपसमु.८६; विव्य.३० व्यकवत् .
तीति दर्शनात् । सपिण्डाश्चेति विशेषिताः-'सपिण्डता . (३) नासं.२०९७ तु (च) दिजेभ्यस्तु (स्वजातिभ्यः); तु परुषे सप्तमे विनिवर्तते'इति। तेषामभावस्तदभावः । नास्मृ.४.११३ जेभ्यस्तु (जातिभ्यः); अभा.५३ नास्मृवत् ; सपिण्डाभावेऽस्य बन्धुषु । बान्धवाः पितृमातृसंबन्धाः, मिता.२१५१७ व्यक.१३० नास्मृवतः स्मृच.१७७, विर. ८२ नास्मृवत् ; पमा.२७७, सुबो.२०५१ (=) निक्षि (च
प्रत्यासत्तितोऽनुक्रान्तत्वात् । बन्धुष्वपीष्यते प्रत्यासत्तिः । क्षि) विचि.३० तु (च) शेषं नास्मृवत् ; सवि.२६४; चन्द्र.
यदा सपिण्डा बान्धवा न सन्ति, तदा सकुल्येभ्यः ।
तदभावे तत्संबन्धिबान्धवेभ्यः। यदाऽस्य सकुल्या न २६ तु न सकुल्याः (सकुल्या नास्य); व्यप्र.२७०,२७६; म्यम.८४; विता.५२३, राको.३९९ यदा (दातुं) तेष्व
स्युः, सकुल्या निवृत्तपिण्डोदका एकपुरुषप्रभवाः, यदा सरस्वप्सु (तेष्वसमु); बाल.२१५१ सेतु.३२ विचिवत् ; समु.
च संबन्धिबान्धवाः संबन्धिनां पितृमातृसंबन्धिनां, ८६.विष्य.३० नास्मृवत्.
बान्धवाः संबन्धिनः, न स्युरित्येव, तदास्य स्वजातिभ्यो