________________
ऋणादानम्-ऋणप्रतिदानम्
७०३ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता। कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता । पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥ । पुनः पत्युग्रुहं यायात्सा द्वितीया प्रकीर्तिता । 'देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । मृते भर्तरि तु प्राप्तान्देवरादीनपास्य या । उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्तिता ॥ उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता॥ असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते। प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा तु या । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥ स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति । भार्या स्नुषा च भृत्या च भार्यायाश्च परिग्रहः । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ ।
एतावद्भिर्ऋणं देयं भूमिं यश्चोपजीवति ।।
अत्र भार्यास्नुषादीनामतेषां नामोद्दिष्टानां मध्ये येनैव (१) नासं.१३।४६ प्रो (सो); नास्मृ.१५।४६ कर्मणा (महति); मिता.२१५१ प्रोक्ता (नाम); अप.२१५१ मणा
| तत्कुटुम्बार्थे कृतमणं तेनैव देयम् । अत्रास्वातन्त्र्यदोष(मणि); व्यक.१२३; स्मृच.१७३ र्या (र्वा); विर.६२ :
संभवो नास्ति । अयं प्रथमः पक्षः। द्वितीयः पुनस्त्व४५०, पमा.२७४; विचि.२९; नृप्र.२० न्यैवा (न्या या); | २६० तु सा (ति सा); वीमि.२१५१; व्यप्र.२६८ उत्तरार्ध सवि.२६० र्या (वी) प्रथमा (प्रथम) मेणा (मणि); चन्द्र.२६ नासंवत् ; व्यउ.७८ वा (या) तुसा (स्मृता); विता.५१९ या (वा) प्रोक्ता (शेया); वीनि.२।५१, व्यप्र.२६८; व्यउ..
कामात्समा (या काममा); सेतु.३१, विभ.३२; समु.८५. ७८ ; विता.५१९ नासंवत् ; राकौ.३९८ पू.; सेतु.३१ (१) नासं.१३।५० त्वन्यं पुरुषं (त्वन्यपुरुषा); नास्मृ.१५। विभ.३२ अपवत् ; समु.८५. .
४७ याया (इया); मिता.२५१; अप.२।५१; स्मृच.१७३; (२) नासं.१३१४७; नास्मृ.१५।५२ वेक्ष्य (पेक्ष्य) सा विर.६२:४५० परुषं (पतिमा) शेष नास्मृवत् ; पमा.२७४; द्वितीया प्रकीर्तिता (अन्त्या सा स्वैरिणी स्मृता); अभा.४१ सवि.२६०-२६१; वीभि.२।५१ सा द्वितीया (द्वितीया सा); भिर्या (भिवा) सा द्वितीया प्रकीर्तिता (सान्तिमा स्वैरिणी मता); व्यप्र.२६९; व्यउ.७८ यायात् (याति) शेषं वीभिमिता.२०५१; अप.२०५१; व्यक.१२३ उत्तरार्ध अभावत् ; वत् विता.५१९, सेतु.३१; विभ.३२ विरवत् ; समु.८५. स्मृच.१७३; विर.६२ स्मै सा द्वितीया (स्मिन् द्वितीया सा): (२) नासं.१३।५१ तु (या) दीनपास्य या (नप्यपास्य तु); ४५१ सा द्वि...ता (सान्तिमा स्वैरिणी स्मृता); पमा.२७४; नास्मृ.१५/५० तु (सं) तृतीया (द्वितीया); मिता.२१५१% विचि.२९ विर.४५१ वत् ; नृप्र.२०, सवि.२६० वेक्ष्य अप.२०५१ तु (तत्); स्मृच.१७३ प्राप्तान् (प्राप्ता); विर. (पेक्षा); चन्द्र.२५ वेक्ष्य (पेक्ष्य) सा द्वि...ता (सा त्वन्या स्वैरिणी । ६२ उप (उपा) शेष स्मृचवत् : ४५१ तु प्राप्तान् (या नारी) स्मृता); वीमि.२.५१; व्यप्र.२६८, व्यउ.७८; विता. या (तु) उत्तराधे (कामतस्तु भजेदन्यं सा द्वितीया प्रकीर्तिता); ५२९ र्तिता (यते); सेतु.३१ विर.६२वत् ; विभ.३२ पमा.२७४; सवि.२६३ स्य या (स्य वा); वीमि.२०५१ न्यस्मै (न्यस्मिन् ); समु.८५.
व्यप्र.२६९; व्यउ.७८ सविवत् ; विता.५१९, सेतु.३१ .. (३) नासं.१३॥४८ र्णाय (या); नास्मृ.१५।४८; विर.६२वत् ; विभ.३२ तु प्राप्तान् (या प्रोक्ता) स्य या भभा.४१ उत्तरार्धे (सवर्णायासपिण्डाय पुनर्भूः सा (स्य तु); समु.८५. तृतीयका); मिता.२।५१; अप.२।५१ नासंवत् ; विर.६२: (३) नासं.१३।५२ तु या (च या); नास्मृ.१५।५१ ४५१ सा तृतीया (तृतीया सा); पमा.२७४ नासंवत् ; नृप्र. तु या (च या) चतुर्थी (तृतीया); मिता.२५१ नासंवत् । २०; वीमि.२।५१; व्यप्र.२६८; व्यउ.७८ य सपिण्डाय | अप.२।५१; स्मृच.१७३ नासंवत् ; विर.६२:४५१ पूर्वार्षे (मसपिण्डार्थ) शेषं विरवत् ; विता.५१९; सेतु.३१; विभ. (देशापहृतविक्रीता क्षुत्तृष्णाव्यसनार्दिता) चतुर्थी (तृतीया); पमा. ३२ बान्धवै (गुरुभि); समु.८५ नासंवत् .
| २७५ नासंवत् ; विचि.२९; नृप्र.२०-२१; सवि.२६१ (४) नासं.१३।४९ स्त्री प्रसूताs (प्रसूता वाs) प्रथ ...णी वीमि.२१५१ब्यप्र.२६९; व्यउ.७९ रा तु या (रान्वया); (स्वैरिणी प्रथमा); नास्मृ.१५:४९ त्समा (द्या सं); मिता. विता.५१९ नासंवत् ; सेतु.३१, विभ.३२ पूर्वाध विरवत् । २०५१; अप.२।५१ तु जी (च जी); स्मृच.१७३; विर. समु.८५. १२:४५१ प्रथ...तु (स्वैरिणी प्रथमा च);पमा.२७४; सवि. (४) नास्मृ.४।२५, अभा.४१.
ध्य.का,८९