________________
७०३
स्त्री च धनं च स्त्रीधने तद्वतो: स्त्रीधनहारिणोरित्यर्थः । अत्र स्त्रीहारी धनिपुत्रयोरिति पुत्राभावे बोधिग्राहस्यर्ण दायित्वाभिधानं दायार्हपुत्राभावे मन्तव्यम् । अपुत्रस्य चेत्यनुवृत्ती 'विधनस्य स्त्रीहारी' इति विष्णुनाऽमि धानात् । 'पुत्रोऽसतोः स्त्रीधनिनो:' इति स्वोक्तिविरोधा म्यप्र. २६७ अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम् । ऋणं तयोः पतिकृतं दद्याद्यस्ते समश्रुते ॥
श्च ।
।
(१) अयं ग्रन्थकारश्चतस्रः स्वैरिण्यो वक्ष्यति, तिस्रः पुनर्ध्वः । ( १२, ४६, ४९ ) एतयोरन्तिमोत्तमयोः स्पेरणीपुनभ्यः स्त्रियोर्यः संग्रहीता स एव तत्पूर्वपति कृतमृणं दद्यादिति समुदायार्थः । विशेषार्थश्चायम् । अत्र उत्तमशब्दः सर्वसाधारणः । एतासां सप्तानामपि मध्ये यैव काचिद्भाग्यसौभाग्यगुणैरुत्तमा तस्था एवं ग्रहीता तत्पतिकृतमृणं दद्यान पुत्र इति विशेषनियमात् ।
-
व्यवहारकाण्डम्
अभा.४०
(२) खैरिणीनामन्तिमा नारदेनोक्ता बधादेशधमनवेश्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसाम्यस्मै साऽन्तिमा स्वैरिणी मता । कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भ्यामथ सा प्रोक्ता पुनःसंस्कार कर्मणा' । अत्र चेतयोरन्यस्यैरिण्यपेक्षया श्रेष्ठयात्तदूषाही तत्पतिकृतपूर्ण दद्यादित्यर्थः । ०पक. १२२] (२) एवं च यः प्रथमेतरपुनर्भुवमुपगच्छति स नियुक्तमात्रो न योषिद्माद इति पुनर्भभर्तृकृतदानान
* विचि व्यकवत् ।
(१) नासं.२०२१ पूर्याचें (उत्तमा खेरिणीनां वा पुन मुत्तमा तथा ) सम (उपा); नास्मृ. ४। २४ प्रथमा ( उत्तमा); अभा. ४० नास्मृवत् मिता २।५१ स्ते समश्नुते ( स्तामुपाश्रितः); अप. २।५१३ व्यक. १२३ प्रथमा बाम् (पुनव प्रथमा च या); स्मृच. १७३ सम ( उ ) विर. ६१ व्यकक्त्; पमा २७५ समते (उपाश्रितः) विधि. २९ वा () () शेषं व्यकवत् नृप्र. २१ व्यकवत् । सवि. २६१ स्ते सम ( स्तामुपा); चन्द्र. २५ प्रथमा वाम् (पुनर्भूः प्रथमा च या); बीमि. २।५१ च (या); व्यप्र. २६८ स्मृचवत्; डयउ . ७९ विता. ५१९ मितावत् ; सेतु. ३१ व्यकवत् ; समु. स्मृचवत् ; ८५ स्मृचवत्.
...
धिकारीति मन्तव्यम् । एवं यः स्वैरिणी चतुर्थीव्यतिरिक्तामुपगच्छति सोऽपि जारमात्रो न योषिद्वाद इति खैरिणीपतिकृतर्णानाधिकारीति मन्तव्यम् । आयपुनस्तु यः पाणि गृह्णाति स योषिद्ग्राहो भवत्वेव भार्यात्वेनैव स्वीकारात् । चतुर्थ्या अपि स्वैरिण्या भार्यात्वेनैव स्वीकार इति स्वीकर्ता योषिद्राद एव तेन ताभ्यां पुनः प्रथमायाः पत्या कृतमृणं वैरिण्याः पत्या कृतं च स्वैरिण्याश्चतुर्थ्याः ऋण | देवम् । तथा च तेनैवोकम् अन्तिमा स्वैरिणीनां इत्यादि । पतित्वेनेति शेषः । 1 स्मृच. १७३ (४) ते एव स्त्रियौ परिग्रह्णन् तत्पतिकृतमृणं दद्यात् न स्वयन्तरपतिकृतम् । +विर. ६१ (५) उत्तमा सैरिणीनामन्त्या चतुर्थी । पुनर्वामुत्तमा तृतीया । तयोः पतिकृतमृणं स दद्याद् यस्ते प्राप्नोति भुत इत्यर्थः । खेरिणीं प्रथम यो ग्रह्णाति न तस्य प्रसङ्गः पूर्वस्यामृतत्वात् । द्वितीयस्यापि नास्ति प्रसङ्गः रिक्थभाजां देवरादीनां विद्यमानत्वात् । तृतीयस्यापि नास्ति प्रसङ्गः । चनेन क्रीणाति पत्यु ददाति इति नास्ति प्रसङ्गः । तदेवास्य धनमित्युक्तम् | क्रमाच तद्धनाप्रसङ्गः । चतुर्थ्यामस्ति प्रसङ्गः, बान्धवैईसामसी ग्रह्णाति । तस्मात् तत्संबन्ध्युणवान् भवति स्वेच्छया प्रतिगृहीतत्वात् । तथा पुनभ्व प्रथम यो गृह्णाति स न भवति पुनरसंस्कृताग्रहणात् यथा पूर्वः तस्याश्च पूर्वेणासंबन्धत्वात् । तथैव द्वितीयायामपि, पूर्वस्यैष जीवनात् । प्रतरोऽल्पकालसंबन्धो ग्रहीतरि विद्यमाने कस्मात् तद् दास्यति । अतः स्वैरिष्यामिव तृतीयायामुपपद्यते । पेरपूर्वाः स्त्रियस्त्वम्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥
9.
नाभा. २।२१
+ चन्द्र विरवत् । * 'परपूर्वाः स्त्रियं' इत्याचष्ट श्लोकानां व्याख्यासंग्रहः स्त्रीपुंधर्मप्रकरणे द्रष्टव्यः ।
(१) नासं. १३४५६ नास्सू. १५२४५६ मिता. २२५१३ अप. २१५१ तु (च); स्मृन. १७३३ विर.६१ अववत् : ४५० तास (स्तासां तु (च); पमा. २७४ अपवत् ; नृप्र. २०१ सवि. २६० त्रिवि (द्विवि); ब्यप्र. २६८३ व्यउ.७८ तासा (स्तासां ); विता. ५१९१ राकौ ४९८६ सेतु. ३१ अपबंद विभ. ३२ व्यंउवत् समु.८५.