________________
ऋणादानम्-ऋणप्रतिदानम्
७०१ त्वमस्ति । तत्राक्षरैरनुक्तोऽपि निगमोऽर्थापत्तितारतम्या- | विष्णुवचनेन पक्षद्वयमुक्तम् । सपुत्रस्य धनहारिरहितस्य दवगन्तव्यः । तथाहि यस्य पुत्रः धनहारी च विद्येते ऋणं स्त्रीहारी दद्यात् । अपुत्रस्य वा धनहारिरहित. स्त्रीहारी नास्ति तत्रापि धनहारिपुत्रयोर्द्वयोरपि विद्य- स्येति । तत्र द्वितीयः पक्षः स्त्रीहारी धनपुत्रयोरित्यनेमानयोः धनप्राधान्याद्धनग्राही ऋणं दद्यात् । यथात्र नोक्तः । धनहारिपुत्रयोरसतोः स्त्रीहारी ऋणभागिति धनहारिस्त्रीहारिणोईयोरपि विद्यमानयोः धनहारी एव द्वितीयपक्षसमानत्वात् । वचनान्तरेण प्राक्प्रतिपादिऋणं दद्यादित्युक्तम् । यस्य पुनर्निर्धनत्वाद्धनं नास्ति । तोऽर्थः प्रथमपक्ष एव । अतो न तेन सह द्वितीयपक्षपुत्रः स्त्रीहारी च विद्यते । तदा तयोः स्त्रीहारिपुत्रयो- स्येवास्यापि विरोधः । विकल्पितत्वात् । 'पुत्रोऽसतोः योर्मध्ये केन ऋणं देयमित्यत्रापि अर्थापत्तितारतम्या- स्त्रीधनिनोः' इत्यनेन सपुत्रस्य स्त्रीहारिधनहारिरहितस्य पेक्षया । यदि रूपयौवनसंपन्ना काममदोद्धता प्रधाना- ऋण दायानहः पुत्रो दद्यादित्युक्तम् । 'पुत्रोऽनन्याभिमता च स्त्री तदा ‘तस्य स्त्रीहारी ऋणं दद्यात् । श्रित' इति वचनेन तुल्यार्थत्वात् । एवं च न प्राक्प्रतियतस्तदेव तस्य धनमित्युक्तमेव । अथवा सापि स्त्री पादितेन स्वोक्तेन विरोध इति युक्तमुक्तं नारदेन । निभाग्या कर्मकारित्वग्रासमात्रभोजना ततः पुत्रो
स्मृच.१७२ ऽसतोः स्त्रीधनिनोरिति न्यायात् पुत्र एव ऋणं दद्यात् । (५) धनेति । व्यसनग्रस्ते द्रविणाहेऽपि पुत्रे सति धनइति विस्फुटीकृतमिदम् ।
अभा.४० ग्राहक ऋणं दाप्य इत्यर्थः । स्त्रीधनिनोरिति समस्तादि नि(२) धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत्स प्रयत्यः । तेन व्यसनादियुतोऽपि पुत्रोऽसति स्त्रीहारिणि * ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः । स्त्री च धनं च धनहारिणि च दद्यात् । स्त्रीहारी धनहारिणि योग्यपुत्रे स्त्रीधने ते विद्यते ययोस्तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोर- चासति दद्यात् । अतो धनग्राहिणि सति द्वयोर्न देयम् । सतोः पुत्र एव ऋणभाक् भवति । धनिपुत्रयोरसतोः अयोग्ये च पुत्रेऽसति धनहारिणि स्त्रीहारी दद्यात । स्त्रीहार्यवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक् पुत्राभावे
विचि.२६ स्त्रीहारीति विरोधप्रतिभासपरिहारः पूर्ववत् ।
(६) धनं च स्त्री च धनस्त्रियौ ते हर्तुं शीलं ययोस्तौ
xमिता.२।५१ धनस्त्रीहारिणौ, तौ च पुत्रश्च धनस्त्रीहारिपुत्राः तेषामिति .." (३) 'स्त्रीहारी धनिपुत्रयोरित्यत्रासतोरित्यनुषङ्गः । निर्धारणा षष्ठी। तेषां मध्ये यो धनं हरेत् स ऋणं दद्यात्, स्त्रीहारिपुत्रयोस्तु विद्यमानयोर्बाले व्यसनाभिभूते द्रवि- यस्य तद् धनम् । असतोः स्त्रीधनिनोः पुत्रो दद्यात् । णानहें ऋणदानासमर्थे पुत्रे स्त्रीहारी ऋणं दद्यादि- 'न स्त्री पतिकृतं दद्यात्' इति प्रतिषेधात् स्त्री विद्यमानापि त्यर्थः । यदा तु निरुपद्रवो द्रविणाहो धुर्यश्च पुत्रो भवति न प्रसक्ता । तस्यां सत्यामपि पुत्र एव दाता । पुत्रेतदा स एव ऋणभाक् न स्त्रीहारी इत्यर्थः। +व्यक.१२३ ऽसति स्त्रीहारीति वचनात् स्त्रीहारिण्यसति पुत्र इत्ययमों
(४) स्त्रीग्राहधनग्राहयोरभावे दायानहः पुत्र ऋण- न संभवति । तस्मान्न मुमूर्षुणा नियुक्ता, रजकादिस्त्री भागित्यर्थः। यत्पुनस्तेनैवानन्तरमुक्तं 'स्त्रीहारी धनपुत्रयोः' च । तस्यामसत्यां धनहारिणि चेत्यर्थः । तस्यां हि विद्यइति तदयुक्तमिव प्रतिभाति । धनहारिमात्राभावे मानायां तदधीनत्वात् कुटुम्बस्य सैव दद्यात्, न पुत्रः । स्त्रीहारी ऋणभागिति वचनान्तरेण प्राक्प्रतिपादितार्थवि- धनिपुत्रयोरसतोः स्त्रीहारीति पूर्वस्य विषयः प्रदर्शितः । रोधात् । पुत्रस्य स्त्रीहारिराहित्ये ऋणभाक्त्त्वमिति स्वोक्तेन अथवा (धन) स्त्रीहारिपुत्राणामृणभाक् पुत्रः स्त्रीधनिनो. विरोधाच्च । सत्यमस्ति विरोधः । तथापि विषयभेदाद- श्च यो धनं हरेत् , असतोर्धनिपुत्रयोः स्त्रीहारी चेत्ययमों सावपि गच्छति । तथाहि विधनस्य स्त्रीग्राहीति। व्यवहितकल्पनया नेयः।। नाभा.।२०
xशेष - रिक्थग्राह ऋणं दाप्यः । इति याशवल्क्यवचने (७) स्त्रीधनिनोरसतोः पुत्र एव ऋणभागित्यन्वयः । (पृ. ६८७) द्रष्टव्यम् । पमा., व्यम., विता. मितागतम् । + विर. व्यकगतम् ।
* चन्द्र, विचिगतम् ।