________________
व्यवहारकाण्डम्
(१) अत्र या तु स्त्री विधवा बालपुत्रवती च । (२) तत्र स्त्रियमुपैतीत्यस्य यथाश्रुतार्थपरत्वे नियुक्तभर्तृसक्तधनसहिता चान्यं भर्तारमानयेत् । सोऽन्य एव दारयोरपि ऋणभागित्वमिति प्रागुक्तविरोधः स्त्रीग्राहपरत्वे भर्ता तदीयपूर्वभर्तकृतमृणं दद्यात् । प्रधनकादितदीय- पौनरुक्त्यमिति शङ्क्यम् । उच्यते । धनग्राहयोषिदग्राहपरिग्रहप्रतिपादितत्वात् । अथ ऋणिकस्य बहुत्वात् पुष्य- विहीनस्य योषिदुपभोक्ताऽपि ऋणभागिति प्रतिपादनार्थ माणं न पश्यत्यन्यो भर्ता ततस्तां तथैवाविनाशितप्रधन- वचनमारब्धमिति न संकटं किंचित् । स्मृच.१७३ कामुत्सृजन्विशुध्यति । धनिक एव तत्प्रतिगृह्णाति । । (३) इदमपि नारदीयवचनं कात्यायनोक्तशौण्डिका*अभा.३९ दिविषयं नेतव्यम् ।
विर.६३ (२) प्रकृष्टेन धनेन सह वर्तते इति सप्रधना । बहु- धनस्त्रीहारिपुत्राणामृणभाग्यो धनं हरेत् । धनेति यावत् ।
मिता.२।५१ । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः । (३) या स्त्री सधना सबालतनया च रक्षार्थ (१) अत्र यस्य पुरुषस्य ऋणयुक्तस्य मृतस्य धनं मातुलादिकमाश्रयेत् । स चाश्रयभूतो मातुलादिर्भर्तृकृतण दायादैराक्रम्य गृहीतम् । पत्नी च निर्धना पुत्रमप्युदापयेत् । यदि तु स दातुं नेच्छति तदा सधनां त्सृज्य अन्यस्य गृहे प्रविष्टा । पुत्रोऽपि धनमातृविहीनः सतनयां त्यजेत् इति । स्मृच.१७३-१७४ | केवल स्तिष्ठति । तदा व्यवहारकस्त्रयाणां मध्ये विधृत्य
(४) इति तत् आश्रितभर्नादिविषयम् । पमा.२७५ कस्य धनं गृह्णातु । केन च तद्दातव्यमिति । अस्या
(५) कीदृशस्य योषिद्ग्राहस्यर्णदानेऽधिकार इत्य- र्थस्य निगमार्थमेतदुक्तम् । एषां मध्येऽपि ऋणभाग्यो पेक्षिते-या तु सप्रधनैवेति । व्यप्र.२६९ धनं हरेत् । धनस्य प्राधान्यात् । धनग्राही ऋणं अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । दद्यात् । तस्मिन्विद्यमाने नान्यः कश्चिदिति । यस्य तु ऋणं वोदुः स भजते तदेवास्य धनं स्मृतम् ।। सऋणस्य मृतस्य पुरुषस्य धनस्याभावान धनहारी
(१) यः यस्य तु पुरुषस्य ऋणयुक्तस्य च अपुत्रस्य कश्चिजातः । स्त्रिया अप्यभावान्न स्त्रीहारी कश्चिदस्ति । च स्त्रियमुपैति गृह्णाति, स तत्पत्नीपरिग्रहमात्रसंग्रहा- पितृमातृधनवर्जितः पुत्रः केवलस्तिष्ठति । तदा असतोः दपि प्रथमपतिकृतमृणं दद्यात् । यतस्तदेव तस्य रिक्थं, स्त्रीहारिधनहारिणोः पुत्र एव बीजसंभवसंबन्धात्पितृकृत'यतो रिक्थमृणं ततः' इति न्यायात् । +अभा.४० ' मृणं प्रयच्छति इति । यस्य तु धनस्य हारी न कश्चि____ * विर. अभागतम् । + नाभा. अभागतम् ।
दस्ति । न पुत्रो विद्यते । पल्येव धनपुत्रविहीनाऽन्यस्य. मितावत् ; सवि.२६१ सप्रधनैव स्त्री (सप्तदिनेनैव) चान्य (वान्य) | गृहे प्रविष्टा । तदा धनहारिपुत्रयोरसतोरविद्यमानयोः सोऽस्या (सा वा); व्यप्र.२६९ मितावत् ; व्यउ.७९ उत्त., । स्त्रीहारी ऋणं दद्यादिति । त्रयाणामपि धनस्त्रीहारिस्मृत्यन्तरम् ; व्यम.८३, विता.३०९ सापत्या चा (साप- | पुत्राणां समुदितानामपि मध्ये येन ऋणं देयं तद्दर्शितम् । न्याच्चा) उत्तरार्धे (ऋणं पतिकृतं दद्याद्विसृजेद्वा तथैव ताम् ): तथा द्वयोरभावे एकैकेन येन ऋणं देयं तदपि ५१९ मितावत् ; समु.८५ स्मृचवत् .
सग्रन्थपाठं दर्शितम् । यस्य पुनः धनस्त्रीहारिपुत्राणां (१) नासं.२।१९ वास्य (तस्य); नास्मृ.४।२२ उत्तराधे
मध्ये एकैकस्य वस्तुत अभावः द्वयोयोस्तु विद्यमान(स आभजेदृणं वोढुः सैव तस्य धनं यतः); अभा.३९.४० उत्तराधे (स आभजेद्धनं वोढुः तदेवास्य धनं यतः); मिता. (१) नासं.२।२०; नास्मृ.४।२३; अभा.३७ पू.:४० २।५१ तदेवास्य (सैव चास्य); अप.२।५१; व्यक.१२३; | मिता.२।५१; अप.२१५१; व्यक.१२३, मभा.१२।३७ स्मृच.१७३, विर.६२; पमा.२७५ मितावत् ; विचि.२९; धनिपु (धन); स्मृच.१७२ हारी (हारि); विर.६३, पमा. स्मृचि.१४ स्मृतम् (यतः); सवि.२६१ तदेवास्य (नैव २७६; दीक.३६ स्मृचवत् ; विचि.२६, सवि.२६२ उत्तचान्य); व्यप्र.२६८ : २७१ मितावत् ; व्यउ.७९ वोदुः राधे (पुत्रोऽसुतः स्त्रीधनिनोः स्त्रीहारिधनपुत्रयोः); चन्द्र.२३; (चोदुः) शेषं मितावत् ; विता.५१९-५२० तदेवास्य (सैव व्यप्र.२६७ : २७०-२७१; व्यउ ७९; व्यम.८३, विता. तस्य); समु.८५, विव्य.३..
५२० समु.८५, विव्य.१९.