________________
ऋणादानम्-ऋणप्रतिदानम्
६९९
(३) आपन्ने कुटुम्बे तदभ्युद्धरणार्थं तत्कृतं दात- | (१) अत्र या स्त्री विधवा पुत्रवती च क्रमागतग्यम् । यस्मात् पुंसां कुटुम्बभरणार्थी हि विस्तरः सर्वः । स्त्रीधनवती च कामान्धा पुत्रमुत्सृज्य त्यक्त्वा अन्यं प्रयास: पुरुषेण कर्तव्यः । नाभा. २१५ | भर्तारमाश्रयेत्, स्त्रीधन स्वकीय सहिताऽपि । तस्या यत्स्त्रीवर्गविशेषेषु स्त्रीकृतमृणं पत्या अपाकरणीयम् धनं तत्सोऽन्य एव भर्ता गृह्णीयान्न पुत्राः । या पुनअभ्यत्र रजकव्याधगोपशौण्डिकयोषिताम् । र्निःस्वा स्त्रीधनरहिता भर्तृधनसहिताऽन्यं याति तद्धनतेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् ॥ मन्यो भर्ता न लभते । तस्य पितृधनस्य पुत्रः (१) अत्र रजक : प्रसिद्धः । शौण्डिको वरटः । स्वामीति । अभा. ३० एतेषां रजकादीनां स्त्रीप्रत्ययमेव लोकसंव्यवहारो वर्तनं जीवनं च । कुटुम्बमपि तदीयस्त्रीसमाश्रयमेव । एतेषां स्त्रीभिः कृतमृगं कुटुम्बार्थे कृतं, आपत्कृतं विना, नित्यमेव रजकादयः पतयः निर्विकल्पं दद्युरिति ।
(२) ऋणी स्त्रीहारी ।
अप. २।५१
स्मृच. १७४
(३) अन्यं मातुलादिकम् । (४) यदि पुत्रं परित्यज्य समस्तपूर्वधनशून्या पुरुषान्तरमाश्रयेत् तत्पतिकृतमृणं पुत्र एव दद्यादित्यर्थः । विर. ६५
(५) स्त्रिया ऋणदानप्रतिषेधार्थमिदमुच्यते । पुत्रवती या नारी पुत्रमुत्सृज्यानिच्छया पुत्रस्यान्यं पतिमाश्रयेत् तस्याः स्वं धनं हरेत् सर्वम् । सर्वग्रहणं षड्विधस्याप्युपसंग्रहणार्थम् । एवशब्दान्नर्णीति गम्यते । ततश्च सा निःस्वैव भवति तस्यै दत्तं हीयते, तस्मान्न दातव्यमिति विधिः । अथवा यद्यन्यमाश्रयेत्, धनं सर्व पुत्राय दत्वा शरीरमात्रेणाश्रयेत् । निःस्वायाः यः पतिः स न तस्या धनं लभते । यत् तया कृतमृणं स एव तद् दद्यान्न पुत्र इति । नाभा. २।१७
1
स्मृच. १७५ (३) एवमन्यत्रापि यत्र प्राधान्यं स्त्रीणां तत्र तथैव न तु जात्यादरः कार्यः । तत्र योषिदेव सर्वमनुसंधत्ते । पुरुषोऽश एव । इदं तु प्रपञ्चमात्रं कुटुम्बार्थं ब्राह्मणादिस्त्रीकृतस्यापि कुटुम्बिदेयत्वादिति । विचि. २८
(६) मातुर्दोंस्थ्येऽपि निर्धनायास्तस्या ऋणं पुत्रेण दातव्यमित्याह – पुत्रिणी तु समुत्सृज्येति । अन्यं भर्तारमिति शेषः ।
व्यप्र. २७५ (७) इदं तु रिक्थग्राहपुत्रपरम् । व्यम. ८४ (८) अन्यः जारः । विता. ५०६ या तु सप्रधनैव स्त्री सापत्या चान्यमाश्रयेत् । सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् ।।
अभा. ३९
(२) तेषां रजकादीनाम् । तत्प्रत्यया वृत्तिः योषिदधीनं वर्तन मित्यर्थः । तेनानापदि कृतमकुटुम्बार्थ कृतमपि पतिभिर्देयमित्यभिप्रायः । रजकादिग्रहणं योषिदधीनवृत्तीनां तैलिकशैलूषादीनामुपलक्षणार्थम् ।
(४) स्त्रीकृतं पतिर्न दद्यादित्युक्तं तस्यायमपवादः । रजकव्याधगोपशौण्डिकानां योषितो रजकव्याधगोप शौण्डिकयोषितः । एताभिः कृतं दद्यात् पतिः । अत्र कारणमाह — तेषां तत्प्रत्यया वृत्तिः । तत्प्रत्ययः प्रत्ययो यस्याः सा तत्प्रत्यया वृत्तिः ।
नाभा. २११६
स्त्रीहारिरिक्थहारिपुत्रादीनामृणप्रतिदातृत्वविचारः त्रिणी तु समुत्सृज्य पुत्रं स्त्री याऽन्यमाश्रयेत् । तस्या ऋणं हरेत्सर्वं निस्वायाः पुत्र एव तु ॥
(१) नासं. २।१६ पिताम् (षितः); नास्मृ. ४।१९; अभा. ३९ अन्यत्र रजक (पतिर्दद्याद्रज); विश्व. २।५० उत्त; अप. २०४८; व्यक. १२२ तत्प्रत्यया ( तु तत्परा ); स्मृच. १७५१ विचि. २८ तत्प्रत्यया ( च तत्परा); व्यप्र. २७४ व्यकबद, कात्यायन:; विता.५०५ व्याधगोपशौण्डिक (व्याधोपशौण्डिकादि); समु.८६; विव्य. ३० विचिवत् .
(२) नासं. २।१७ ऋणं ( रिक्थं); नास्मृ. ४।२० ऋणं
(द्रव्यं) त्सर्वं (त्सोऽन्यो); अभा. ३९ नास्मृवत्; अप. २।५१ तु (च) ऋणं (ऋणी); व्यक. १२४ ऋणं ( धनं); स्मृच. १७४; विर.६५ स्त्री याऽन्यमाश्रयेत् ( या स्त्र्यन्यमाश्रिता) तु (च); सवि. २६३ ऋणं (द्रव्यं); व्यप्र. २७५; व्यम. ८४६ विना. ५०५-५०६ त्सर्वं (त्सैव) तु (च); समु.८६.
(१) नासं. २।१८ तु (च); नास्मृ. ४।२१; मिता. २।५१ चान्य ( वान्य); अप. २।५१; स्मृच. १७३ तु सप्रध (पुन: सध); विर. ६५;
अभा. ३९६ व्यक. १२४; पमा २७५