________________
व्यवहारकाण्डम्
यिष्यन्ति । अथवा तथैवाधिकृतैः कुतमृणं साधारणं (१) अत्र या स्त्री विधवीभता अपुत्रा च । तत्र भवितेति तदस्येयद् अस्येय दिति तदेकोऽपि दृष्टः समर्थों यदि पत्या म्रियमाणेन निरूपिता ततः पतिकृतमृणं वा दाप्यः । जीवत्सु तेषु केषुचिन्मृतेषु केषुचिज्जीवत्सु दद्यात् । अथवा सैव रिक्थग्राहिणी ऋणं दद्यात् । न मृतपुत्रा दाप्याः। सर्वेषु तु मृतेषु न पुत्राणां प्रसङ्गः, अथवा तस्या अयोग्यत्वात् दायादा रिक्थं गृह्णन्ति । उपेक्षितत्वात् । अथवा तटाकारामदेवकुलवाणिज्याद्यर्थेन ततो य एव रिक्थं गृह्णाति स एव ऋणं ददाति । यतो प्रघाजितेनाधिकृतस्तथैवोद्यतमणं जीवत्सु तेष्वेको दाप्यः, रिक्थं संचरति तत ऋणमपीत्युक्तम् । अभा.३९ तथा गृहीतत्वात् , कार्यस्य च साधारणत्वात् । मृतेषु (२) अपुत्राऽविद्यमानपुत्रा पत्या मुमूर्षुणा नियुक्ता तेषु न तत्पुत्रः परकीयं ऋणं दद्यात् । यद्यपि साधारणं, या सा पतिकृतं दद्यात् । अपुत्रेति वचनात् न सपुत्रा । तथापि यावत् पितुराभवति तावत् दद्यात् । विवेच्य विधवेति वचनान्न देवरादिसमाश्रिता । नियुक्तेति तु गृहीते प्रसङ्ग एव नास्ति परर्णदाने । नाभा.२।१२ वचनान्नानियुक्ता । मुमूर्षुणेति वचनान्न स्वस्थेन दास्यादि
पतिपुत्रकृतर्णस्य स्त्रीणां प्रतिदातृत्वविचारः प्रसक्तेन वा । पतिधनेऽसत्येतत् । सति तु यस्तस्य ने स्त्री पतिकृतं दद्याहणं पत्रकृतं तथा। रिक्थमादद्यात् , स दद्यात् । अभावे रिक्थभाजो, राज्ञा अभ्युपेताहते यद्वा सह पत्या कृतं भवेत् ॥ ग्राह्यत्वाद् रिक्थस्य, राजा दद्यात् । . नाभा.२।१४ (१) अत्र स्त्री अभ्युपेताहत इति । स्वयं प्रतिपन्नं
भार्याकृतांपाकरणविचारः . .. विना पुत्रकृतमृणं न दद्यात् । प्रतिपन्नं तु दद्यादित्यर्थः। न च भार्याकृतमृणं पत्युर्वाऽपि कथं भवेत् । तथा सह पत्या कृतं विना पतिकृतमपि न दद्यात् । आपत्कृतादृते पुंसां कुटुम्बार्थो हि दुस्तरः ॥ स्त्रीसहकृतं तु दद्यादित्यर्थ इत्युक्तम् । अभा.३८ (१) अत्र भार्याकृतमृणं पत्युन संबध्यते । आप.
(२) स्त्री पतिकृतमृणं स्वधनान्न दद्यात्, 'यतो कृताहत इति । पतिपुत्रदुहित्रादिकुटुम्बस्य आपदुद्धरिक्थमित्युत्तरत्र वचनात् पत्युः स्वाद् देयमेव । रणार्थ तु पत्नीकृतमपि ऋणं कुटुम्बपतिर्दद्यात् । यतः किमेष एवोत्सर्गः । अभ्युपेतादृते । जीवति पत्यावहं कुटुम्बार्थो हि दुस्तरः । आपत्काले तु संप्राते दूरव्यवहिदात्रीत्यभ्युपेतं दातव्यमेव । यद्वा पत्या सह कृतमुभा- तस्य भर्तुः...प्राप्यमिति ।
*अभा.३९ भ्यामर्थितम् । पुत्रकृतस्याप्येषेव गतिः। नाभा.२।१३ (२) आभवेदिति देयं भवेदित्यर्थः। व्यक.१२२ दद्यादपुत्रा विधवा नियुक्ता वा मुमूर्षुणा। -- यो वा तद्रिक्थमादत्ते यतो रिक्थमृणं ततः॥ * स्मृच. अभावद्भावः ।
* जॉलिना 'दद्यादपुत्रा विधवा' इत्यस्य व्याख्याग्रन्थः रिक्थमृणं ततः); व्यप्र.२७४ स्मृचवत् बाल.२०४६ अस्मिन् श्लोकव्याख्याने मूलपुस्तकानुसारेण पुनः संगृहीतो- २।४९ व्यकवत् ; समु.८६ यो (या) शेष स्मृचवत् . ऽस्माभिर्नोध्दृतः ।
(१) नासं.२।१५ पत्यु...त् (कथंचित् पत्युराभवेत्) (१) नासं.२।१३ भवेत् (तथा); नास्मृ.४।१६, अभा. दु (वि); नास्मृ.४।१८ अभा.३९; अप.२१४८ ३८ मेधा.८।४; व्यक.१२२; स्मृच.१७६; विचि.२९ पत्यु ...त् (कथंचित् पत्युराभवेत्) पुंसां. (पुंसः); व्यक.१२२ पू., वीमि.२।४९ पृ., व्यप्र.२७३ पू., बाल.२१४६ :
अपवत् ; स्मृच.१७५ पूर्वार्धे (न भार्यया कृतमृणं कथंचित् २।४९ ; सेतु.३० पृ.; समु.८६ उत्तरार्धे (अभ्यु-।
पत्युरावहेत् ); विर.५९ (=) अपवत् ; विचि.२८ पूर्वार्धे पेतादृते त्वष धर्मः प्रोक्तो मनोषिभिः); विव्य.३० पू. (न भार्यया कृतमृणं कथंचियत्पुरा भवेत् )त्कृता (त्काला) पुंसां
(२) नासं.२।१४ दपु (त्त्वपु) क्ता वा (क्ता या) दत्ते (दद्याद् ); (पुंसः); चन्द्र.२४ (आपत्कालकृतादृते) एतावदेव; व्यप्र.२७४ नास्मृ.४।१७ पुत्रा (पत्र); अभा.३९; व्यक.१२२ क्ता वा पत्यु ... त् (कथंचित् पत्युराभवेत् ) कात्यायनः; विता.५०५ (क्ता या) दत्ते (दद्यात् ); स्मृच.१७७ पुत्रा (पुत्र) दत्ते नासंवत् । सेतु.२९ पूर्वाधे (न भार्यया कृतमृणं कथंचित् (दद्यात्); विर.६१ उत्तराचे (यो वा तदृक्थमादद्याद्दद्यात्तस्य ऋण पत्युराभवेत् ) शेष विधिवत् । समु.८५ स्मृचवत्: विग्य, च सः); पमा.२७० उत्तरार्धे (या सा तद्रिक्थमादद्याद्यतो ] ३० अपवत्