________________
ऋणादानम् - ऋणप्रतिदानम्
शेषादिभिरपि कृतानि विभक्तदायादेरपि व्यवहारकाणां निर्विकल्पं दातव्यान्येवेति । तत्कथमपि तेषु कालहरणं नास्ति । यदा पुनः व्यवहारकश्च सपादिकसार्धकद्विगुणादिलाभं प्रतिपद्यते । तद्गृहीतद्रव्येण भाण्डमायोगस्थितः (१) पिता वा पितृव्यो वा ज्येष्ठो भ्राता वा जलवर्त्मना स्थलवर्त्मना वा दूरे देशान्तरगतो भवति । न चागच्छति जीवमानश्च श्रूयते । अस्मिन्विषये 'नार्वा विंशतिमाद्वर्षात्पितरि प्रोषिते सुतः' इत्यादिकं सार्थकम्··· ।
अभा. ३८
(२) अविभक्तेन पित्रा पितृव्येण ज्येष्ठ भ्रात्रा वा यहणं कृतं तन्नैयायिकं सत् तस्मिन्प्रोषिते पुत्रादिना विंशतिवर्षानन्तरं देयमिति रत्नाकराद्यर्थः । स्मृतिसारकृतस्तु विभक्तेन पित्रादिना यत्स्वार्थमृणं कृतं तस्मि प्रोषिते पुत्रादिना देयं तत्रैव कालनियमः । न त्वविभक्तेन कुटुम्बार्थकृतेऽपि । तत्र च तस्यापि ऋणिकत्वात् । एकच्छायातुल्यमेव एवं वाक्यमदृष्टार्थं न भवति । अतो यत्रैव बलादेव दानमृणग्रहणनिमित्ततां विनाऽपि तत्रैव वाक्ये न कालविधिः । कुटुम्बार्थकृतं त्वर्वागेव देयम् । याज्ञवल्क्यस्यैव वचनात् । तदाह - ' अविभक्तैः कुटुम्बार्थे यहणं तु कृतं भवेत् । दद्युस्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ न चात्रापि कालप्रतीक्षा मानाभावात् । किं तु विभक्तस्यैव सेत्याहुः । विचि२३
(३) विंशत्याः पूरणाद् विंशात् संवत्सरादर्वाक् पितरि देशान्तरं गते पितृव्ये वा ज्येष्ठे वा भ्रातरि सुतः कनीयान् भ्राता भ्रातृव्यो वा न दद्यात् । अर्थादूर्ध्वं दद्यात् । ज्येष्ठग्रहणात् कनीयसि नास्ति प्रसङ्गः । इयन्तं कालमन्त्रत्वान्नष्टेऽसौ । Xनाभा. २।१०
६९७
दाप्यः परर्णमेकोऽपि जीवत्स्ववियुतैः कृतम् । प्रेतेषु न तु तत्पुत्रः परण दातुमर्हति ॥
) अत्राऽयं श्लोको मुनिहृदयान्तर्गतगूढ भावार्थदुरवबोधः । स्फुटान्धक एव इव वा । आध्याहार्य विषयविभागं उद्दिश्य स्फुटीक्रियते । अयं श्लोकः सामान्यग्राहकप्रतिभूविषये द्रष्टव्यः । बहुभिरेककालकृतैः सामान्यग्राहकैः भूत्वा यदृणं कृतं भवति तेषु बहुष्वपि अक्षमेषु जीवत्सु यो द्रव्यदानक्षमः स धनिकेन शोध्यो दाप्यः । परर्णमप्यसाविति । तथा चोक्तमेव नवविधप्रतिभूप्रकरणे सामान्य ग्राहकपत्रे वचनमिदम् । 'ये जीवन्ति मृतानां हि ये श्रेष्ठा जीविनामपि । धनी तान् स्वेच्छयादत्ते जीवच्छ्रेष्ठानुगामिनः ॥ इति ।
एकच्छायाश्रितजीवदजीवत्कृतणीपाकरणविचारः व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् । ऋणमेवंविधं पुत्रो जीवतामपि दापयेत् ॥
* चन्द्र. विचि. व्याख्यानोद्धृतस्मृतिसारव्याख्याने गतम् । x व्यप्र नाभागतम् ।
स्मृचि. १३ व्येवा (व्ये च); नृप्र. २०पि वा (पिच); चन्द्र. १९ व्यप्र. २६५; व्यम. ८२ स्मृचिवत्; विता. ५१० ५११ व्ये (यो) ज्येष्ठ भ्रातर्य ( ज्येष्ठो भ्राता ह्य); सेतु. २५; समु. ८४; विव्य. २८.
(१) Vulg. नास्मृ. ४।१४ इत्यस्परिष्टात् ।
दाप्यः परर्णमेकोऽपीत्यस्य श्लोकस्य यथार्थ व्याख्यानं विधिवचनविषयं चेति । उत्तरार्धे तु निषेधविषयं व्याख्यायते । प्रेतेषु तेषु सामान्य ग्राहकेषु लोकान्तरीभूतेषु यथा पिता तथा तत्पुत्रोऽपि न परणे दातुमर्हति । स्वकीयांशमात्रमेव ददद्विशुद्धयतीत्युक्तम् । अभा. ३८
अस्यायमर्थः। सामान्यग्राहकत्वाधिकृतैर्बहुभिः कृतमृणं यत् तत्तेषु जीवत्सु एकोऽपि परकीयमृणं दापयितव्यः, मृतेषु तेषु न तदीयपुत्रः परण दातुमर्हति । अभा. ५५
(२) अवियुतैः एकच्छायाश्रितैः यदृणं कृतं तदेकोऽपि जीवन् सर्वे दाप्यः । सर्वेषु तु एकच्छायावत्सु ऋणिकेषु मृतेषु तत्पुत्रा अंशकल्पनया दातुमर्हन्ति न विर.५२ त्वेक एव सर्वं दातुमर्हतीत्यर्थः । (३) प्रोषिते पितरि पुत्रो न दद्यादित्युक्तम् । तस्य विशेष उच्यते - विंशतेरर्वागपि ग्रामनगर विषय समूहैस्तदर्थ नियुक्तैरुद्यतमृणं वयं दातार इति साधारणेनैकोऽपि दृष्टो दाप्यो जीवतां मध्ये । असान्निध्ये तेषां पुत्रा अपि दाप्याः। मृते पुत्रप्रतिषेधात् सर्वेषु तु मृतेषु न पुत्रा दाप्याः, यदर्थं तदुद्यतं त एव दाप्याः, अनभिज्ञत्वात् पुत्राणाम् । जीवत्सु त्वागतास्ते चोन्मोच
(१) नासं. २।१२ वियुतै: (धिकृतैः) न तु ( तु न ); नास्मृ. ४|१५; अभा. ३८,५५ नासंवत् व्यक. १२० प्रेते (मृते); विर.५२ एको (को) त्स्व (न) प्रेतेषु न तु (मृतेषु तु न ); विचि. २४ त्ववि (नपि ) शेषं विरवत् ; समु. ७८ प्रेतेषु
(मृतेषु तु न मनुः.