________________
६९६
व्यवहारकाण्डम्
एव । कः केन कृतं ऋणं दद्यादिति विशेष्यते । पुत्र- (१) इत्यत्र न केवलमीदृशं पुत्रकृतमेव पिता कृतमृणं पिता न दद्यात् । अत्र तावनिषेधः। 'दद्या- दद्यात्। कुटुम्बहेतोरुच्छिन्नं उद्यानकं गृहीत्वा व्ययित त्पुत्रस्तु पैतृकम्' इत्यत्र विधिः । किं तु एतदपि विक- तच्छिष्यादिभिरपि कृतं कुटुम्बिना दातव्यम् । तत्र शिष्यो त्यितम् । यत्कामान्धेन दासीसंबन्धे कृतम् । यत्पुत्र- विद्यार्थी । अन्तेवासी जल्पितकालावधिवासी शिष्यः । स्यैवोपरि क्रोधान्धेन कृतम् । तथा यत्सुरापानव्यसनान्धेन दासो गृहजातः क्रीतो वा । स्त्री पत्नी माता वा। वैयावृत्यकृतम् । तथा ययतव्यसनान्वेन कृतम् । तथा यत्परस्य कर । व्यावृत्तस्य भावो वैयावृत्यम् । तत्कर्तुं शीलमस्येति प्रतिभुवा स्थितेन कृतम् । एतावन्न दद्यात् । अभा.३७ वैयावृत्यकरः । व्यापारकारीत्यर्थः । एतैरपि कुटुम्बार्थे
(२) पुत्रसंबन्धि पुत्रेण कृतं ऋगं वक्ष्यमाणापवाद- कृतमणं कुटुम्बिना दातव्यमित्युक्तम्। अभा.३७ रहितमपि न पित्रा दातव्यम् । न पितुराभवति । पित्रा (२) शिष्यो वेदविद्यार्थी। शिल्यविद्यार्थी त्वन्तेवासी। कृतं पुत्रो दद्यात् , तद्रिक्थहरत्वात् तदधीनत्वाच्च पुत्रेण कुटुम्बहेतोः कुटुम्बार्थम् । उत्क्षितमसंनिधानादिना दांतव्यम् । अस्यापवाद:-कामकृतं दास्यादिभिः, स्वानुज्ञां विनाऽपि कृतमण कुटुम्बिनैव ऋगकर्तुः प्रवासक्रोधकृतं पुत्रादिद्वेषेण सह भार्या दिभिर्वा । नाभा.२१८ व्यसनाद्यभावेऽपि देयं कुटुम्बभरणस्य स्वकार्यत्वादि___ अनपाकरणीयर्णापवादः
त्यर्थः।
.. स्मृच.१७४ 'पितुरेव नियोगाद्वा कुटुम्बभरणाय वा।
: व्यापारकरः, उच्छन्नमुद्धारः। कृतं वा यहणं कृच्छ्रे दद्यात्पुत्रस्य तत्पिता॥
- विर.५५ ' (१) अथवा कुटुम्बभरणार्थ कृतं, अथवा क्वचि.. (४) एतैर्यत्कृतं कुटुम्बार्थे अवर्तमाने स्वामिनो वा दपि प्राणान्तिककृच्छे यत्कृतं, तत्पुत्रकृतमपि पिता परोक्षमुद्यतं गृहीतं न स्वाथ तत्स्वामिन। दातव्यं अप्रति. दद्यादित्युक्तम् ।
अभा.३७ विहितत्वात् , प्रतिविहिते तु स्वामिना वर्तमाने यद्विशे(२) अत्र च पूर्वत्र च पुत्रग्रहणं कुटुम्बोपलक्षणार्थम्। षार्थ पानभोजन विशेषप्रेक्षणादि निमित्तं कुटुम्बार्थेऽपि पितृग्रहणं चेह गृहप्रभोरुपलक्षणार्थम् । स्मृच.१७४ । गृहीतं, न दातव्यम् ।
xनाभा.२।१० (३) पितुरेव नियोगाद् , न मात्रादीनाम् । एव- ग्राहको यदि नष्टः स्यात्कुटुम्बे च कृतो व्ययः । शब्दोऽवस्थान्तरे मात्रादिनियोगाद् वा, कुटुम्बभरणाय दातव्यं ज्ञातिभिस्तस्य विभक्तैरपि तहणम् ॥ वा अनियोगादपि कृतं, कृच्छे वा यत्कृतं व्याधिराज- अत्रैतेषां नामोद्दिष्टानां मध्ये येन केनापि कुटुम्बार्थे कुलबन्दिग्राह निमित्त बालादीनां, तदपि दाप्यः । पूर्व- कृतमणं कुटुम्बप्रतीतं, स यदि देशान्तरं गतो रोगादिना स्यापवादोऽयम् ।
नाभा.१९ नष्टवान् , ततो व्यवहारकस्य तहणं ज्ञात्याद्यौर्विभक्तैरपि कुटुम्बार्थमस्वतन्त्रकृतमृणमपाकरणीयम् दातव्यमित्युक्तम् ।
अभा.३८ 'शिष्यान्तेवासिदासस्त्रीवैयावृत्यकरैश्च यत् ।
प्रोषितपित्रादिकृतमृणं विंशतिवर्षा दूर्ध्व देयम् । कुटुम्बहतोरुत्क्षिप्तं दातव्यं तत्कुटुम्बिना। नार्वाक् संवत्सरादिशापितरि प्रोषिते सुतः । *पमा. स्मृचगतम् ।
ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ।। (१) नासं.२९ दा (यत्); नास्मृ.४।११ द्वा: (१) इत्यत्र यानि कुटुम्बव्ययककृतादीनि ऋणानि (प.) कृतं वा यदूर्ण (ऋणं वा यत्कृत); अप.२१४६, व्यक.. *पमा., व्यप्र. स्मृचगतम् । x शेषं स्मृचगतम् । १२१ स्मृच.१७४; विर.५६ यद्वणं (यदि वा); पमा.२६९ तत् (तु); स्मृच.१७४ नास्मृवत् ; विर.५५ वृत्य (पृत्य) कृतं वा (कृतं तु); स्मृचि.१४॥ नृप्र.२०% ब्यप्र.२७३;
रुक्षिप्तं (रुच्छन्नं) तत् (तु);पमा.२६७ नास्मृवत् ; व्यप्र.२७२ व्यम.८३ उत्त.; विता.५०४ समु.८५ दा (च्च).
नास्मृवतःविता.५०२रुत्क्षिप्तं (स्तु कृतं)शेषं नास्मृवत् समु.८५ (२) नासं.२।१० रुक्षिप्तं दात (रुच्छिन्नं वोढ); नास्मृ.
नारमृवत्. (१) नास्मृ.४।१३; अभा.३८ ग्राहको (ग्राहो तु). १२ वैयावृस्य (प्रेष्यकृत्य); अभा.३७ रुक्षिप्तं (रुच्छिन्न)
(२) नासं.२।११७ नास्पृ.४।१४, अभा.३८ मिता. 1 २१५०, अप.२१५०, व्यक.११९, विर.५० विचि.२२%