________________
ऋणादानम्-ऋणप्रतिदानम्
न लज्ज
यत्पुनरिदं श्रीधरसक्तमेव धनं दशसहस्रमात्रं स्प | रूपस्थितमेव तिष्ठति । तद्धि मासकलान्तरितमेव लञ्चोपचारलोभाच्छ्रीधरस्योद्दालितुमिच्छसि, सीत्युक्त्वा दुःस्मार्तदुर्धरस्यावसायः । अभा.३३-३७ प्राप्तव्यवहार एव ऋणप्रतिदाता गर्भस्थेः सदृशो ज्ञेय आमाद्वत्सराच्छिशुः । बाल आपोडशाद्वर्षात्पोगण्डखेति कथ्यते । परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥ अप्राप्तव्यवहारयेत्स्वतन्त्रोऽपि हि नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठयं गुणवयः कृतम् ॥
अत्र किल पितरि मृते पुत्रः स्वतन्त्रः स्यात्, स च ऋणभागपि संभवति । तन्निषेधार्थमाह । अप्राप्तव्यवहारो यावत्पोगण्ड इत्यर्थः । तावत्स्वतन्त्रोऽपि अक्षमत्वा दृणभाग् न संभवति । स्वतन्त्रत्वं ज्येष्ठे भवति । ज्येष्ठत्वं गुणैर्वयसा च कृतं भवतीति । अभा. ४२
ऋणानपाकरणनिन्दा
याच्यमानं न दद्याग्रहणं वाऽऽधिप्रतिग्रहम् ।
इत्यत्र द्रष्टव्यः ।
(१) ना. २२७ (ख) हि नर्ग (न वर्ग) नास्मृ४३१; शुनी. ४।७७९; अभा. ४२६ मिता. २/५०६ अप. २२५१ व्यक. १०४ उत्त. : १२० श्चेत् (श्च) पू. स्मृच. १६८ पू. १३५) उत. विर.५४ (अ) पू. सा. १२४ स्मृचवत्, उत्त; व्यचि. १०३ स्मृचवत्, उत्त.; विचि.१४ चेत् (ख) हि (च) पू. नृप्र. १०६ व्यत. २२२ चन्द्र.२० क्षेत् (तु) पि हि नर्म (न
।
1
तवर्ण) पू० : १७१ हि (च) उत्त; व्यसौ. ९४ स्मृचवत्, उत्त; व्यप्र. ९५ स्मृचवत्, उत्त. : २६३ स्मरणम् ; विता. ५१२ (=); राकौ . ३९७३ प्रका.८३ स्मृचवत्, उत्त; समु. ७२ स्मृचवत्, उत्त. : ८४ श्वेत् (स्तु) पू.; विष्य. २९ श्वेत् (१५)पि हि (पिन).
६९५
द्रव्यं वर्धते तावद्यावत्कोटिशतं भवेत् ॥ ततः कोटिशते पूर्ण वेष्टितस्तेन कर्मणा । अश्वः खरो वृषो दासो भवेज्जन्मनि जन्मनि ॥
(१) अत्र याच्यमान ग्रहणं याच्यमानस्य ऋणादेरप्रतिदाने क्लेशातिशयप्रतिपादनार्थम् । न तु याच्यमानस्यैवाप्रतिदाने क्लेशो नान्यस्येत्यभिधानार्थमिति मन्तव्यम् । स्मृच. १६२ व्यप्र. २७७
(२) प्रतिग्रहः प्रतिश्रुतम् । तपस्वी चाग्निहोत्री च ऋणवान् त्रियते यदि । तपश्चैवानिहोत्रं च सर्व तद्धनिनां धनम् ॥
(१) नास्मृ. ४।७ दद्याद्यदृर्ण वा ssधि (दीयेत ऋणं वाऽचि दीयेत बापि तद्द्द्रव्यं (तद्धनं); स्मृच. १६२; पमा. २६२ वाऽऽधि (बाधिं ); नृप्र. १९; व्यप्र. २७७ वाss धि ( वापि ); व्यम. ८१ दृणं (दृणं) शेषं व्यप्रवत्; विता. ५०९ धदूर्ण वा15 वि यो ऋणं वापि प्रका. १५६ समु.८१.
य. का. ८८
(१) अत्राजन्माग्निहोत्रपालनमखण्डिततपःसमाचरणं चातिक निर्वाह्यते । द्वयमप्येतदपि महाफलम् । तच्च प्रभूतमपि पय इव ऋणिकैकचुलुक प्रवेशेन विनाशितम् । परिपाक फलस्याक्षमत्वं भवति । सर्वं च तद्धनिकस्यैव भवति, न ऋणिकस्येति ।
(१) विधि.२४ (-)। चन्द्र २०६विता.५११ (०) आठ भवेत्, परगमनं तु दुरुपपादमिति । (=); आष्ट (अ); विग्य. २९ अन्यस्थलादिनिर्देश: (पृ. ५६१-५६२)
अनपाकरणीयणम्
अभा. ३७ (२) तस्मादवश्यं दातव्यं ऋणमित्यदान निन्दया ऋणदानं विधीयते । न ह्यस्य सुकृतमन्यं गच्छति, आत्मनि समवेतत्वात् । काममेतस्माद् दोषानिष्कलं
नाभा. २१७
ने पुत्र पिता दद्यादद्यात्पुत्रस्तु पैतृकम् । कामक्रोधसुराद्यूतप्रातिभाव्यकृतं विना ।।
(१) अत्र पितुः पुत्रस्य परस्परमेकत्व संबन्धः समान
(१) नास्मृ. ४1८ ( कोटिशते तु संपूर्णे जायते तस्य वश्मेनि । नृणसंशोधनार्थाय दासो सम्मनि जन्मनि । ) सुच. १६२० ); स्मृच. पमा. २६२६ नृप्र. १९ दासो भवेज्जन्मनि जम्मनि (भृत्यः पशुर्वा जायते गृहे ); व्यम. २७७; व्यम. ८१३ विता. ५०९ उत्त.; प्रका. ९५३ समु. ८१.
(
(२) नासं. २०७ ऋणवान् म्रियते ( म्रियते चेदृणी) सर्व तत् (तत्सर्व); नास्मृ. ४1९; अभा. ३७; व्यक. १२१ सबै तत् प ( भवेत् विर. ५४ चाहिदोष (वाशिषी बा शेषं व्यकवत् पमा. २६१ नां धनम् (ने भवेत् ) सवि. २५२) श्रीवास्या चाझि) नां धनम् (नो भवेद) चन्द्र. १८ माझिहोत्री (अग्निहोत्री वा) शेर्पा द
(३) नासं. २१८ कृतं ( कृतार्); नास्ट. ४।१०; भभा. ३७१
अप. २१४७.