________________
६९४
म्यवहारकाण्डम्
व्यवहारकश्रीधरेण ते महीधरकुटुम्बधुरंधरमातुलाः च्यते। यदेतन्नारदोक्तं-'क्रमादव्याहतं प्राप्तं पुत्रैर्यन्नर्णमुद्ध. कलान्तरेण द्रम्मशतद्वयं प्रार्थताः । तैश्चोक्तम् । तव तम् । दद्युः पैतामहं पौत्राः' इत्येतद्विधिवाक्यार्थस्य च मलमपि नास्ति । कुतः कलान्तरम् । ब्राह्मणस्मार्तदुर्ध- अप्रवृत्तौ प्रवर्तनं सार्थको विषयविभागः, प्रवुत्तौ तु रेण कथितम् ‘तच्चतुर्थान्निवर्तत ' इति । तच्छत्वा प्रवर्त्तनमविषयः चर्वितचर्वणदोषात् । तदिह येन श्रीधरः अदृष्टमुद्गरपाताभिघात इव मूछामधिगम्य स्वयंकृतमृणं स स्वकृतकर्मनिस्तारणार्थ ऋणादानेऽपि लब्धचेतनः सकुटुम्बपरिवारस्वजनपरिवृतः शालामधि- स्वयंवृत्त एव । नास्य विधिवाक्यस्य विषयोऽसौ । गम्य श्रीधरस्य अदृष्टमुद्गरपाताभिघातवृत्तान्तेन देवधर- तेन अत्र पुरुषगणनायां न संबध्यते, सिद्धस्य साधनं प्रपौत्रं महीधरं समातुलमाय उभयपक्षेऽपि न्यायावि- व्यर्थमिति । ये पुनः स्वयमकृतऋण दाप्यन्ते लग्नाः, चलौ प्रतिभुवौ गृहीत्वा महीधरमातुला उक्ताः । श्रीधर- ते पुत्रपौत्रप्रपौत्राः त्रयः पुरुषाः । एतेष्वेव अप्रवृत्तिस्य कलान्तरं कस्मान्न प्रयच्छतः। तैश्चोत्तरदानाय स्वकीय- प्रवर्तन विषयो यो विधिवचनस्मृतिवाक्यार्थो न सिद्धजयपराजयदत्तनियोगो ब्राह्मणदुर्धरो नियुक्तः । तेन साधन विषयः। अतस्तदस्वयंकृतमपि संततिसंबन्धपूर्वचोक्तम् एते वणिजोऽस्माकं पूर्वजपारम्पर्येण मित्रस्थाने। क्रमागतम् । पुत्रैर्यन्नर्णमुद्धतं तत्तेषामेव पुत्राणाम् । ये तेनाहं ब्रवीमि । किं न श्रतं भवद्भिरिति नारद- पौत्राः समानधर्मिणः ते स्वपैतामहं ऋणं दद्युरिति । वचनम् । 'दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तत' इति । शब्दार्थव्याख्यानेऽप्यक्षुण्णस्त्वम् । यथोक्तं तच्चतुर्थान्निवतेन देवधरप्रपौत्रो महीधरश्चतुर्थो न ददाति । तथा च र्तते । तत्तस्मात्प्रपौत्रात्संततिक्रमायातविशोधितऋणयाज्ञवल्क्येनाप्युक्तम्- 'ऋणं लेख्यकृतं देयं पुरुषैस्त्रि-- संबन्धात्परतो निवर्तते । पञ्चमो न ददातीत्यर्थः । एवमर्थः भिरेव तु' । अत्रापि त्रय एव पुरुषा ऋणं प्रयच्छन्ति । चतुर्थपुरुषऋणदानस्य एकं साधन मिदम् । यच्च याशएतत्स्मार्तदुर्धरवचनमुपहस्य महाजनेन स्मृतिवाक्य- वल्क्येनोक्तं 'ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु'। विषयविभागबाह्य स्मार्तदुर्धरस्य प्रतिबोधार्थ च त्रि- अयमपि विधिवचनवाक्यार्थः । अप्रवृत्तिप्रवर्तन विषय कालावधारितं दत्तसमस्तमहाजनानुमतिपरिणीतसक- एव । अतो येन कृतमृणं तदीयैः संततिपुरुषैरकृतमपि लशास्त्रपरमार्थो भट्टः स्मार्तशेखरो नाम प्राह । हे दुर्धर त्रिभिरेव दातव्यमिति । द्वितीयोऽयं प्रकारः । तथा भवान् स्मृतिशास्त्रवाक्यार्थविभागेषु न क्षुण्णः। न चापि च । इच्छन्ति पितरः पुत्रानिति । अत्र उत्तमर्णयोरेकशब्दार्थव्याख्याने । तदुभयमपि प्रतिपाद्यमेव । इह योगनिर्देशात् तृतीयः प्रकारः । तथा च वृद्धप्रपितामहोऽ. समस्तस्मृतिशास्त्रेष्वपि षड्विंशतिप्रकारो वाक्यार्थो । प्येतदाह । यदुक्तं'पूजनीयास्त्रयोऽतीता उपजीव्याभवति। तद्यथा-'विधिश्च नियमश्चैव परिसंख्या तथा- स्त्रयोग्रतः । एतत्पुरुषसंतानमृणयोः स्याच्चतुर्थके' ॥ ऽपरा । उत्सर्गश्चापवादश्च निषेधः प्रसवस्तथा ॥ समुच्चयो अयमुत्तमर्णयोश्चतुर्थपुरुषदापने चतुर्थः प्रकारः। यत्पुनविकल्पश्च यदङ्गाङ्गित्वमेव च। अर्थवादोऽनुवादश्च स्तच्चतुर्थान्निवर्तते इत्येके चतुर्थपुरुषादयः । पुरुषध्यवस्था लिङ्गदर्शनम् ॥ अर्थः प्रकरणं लिङ्गं शब्दस्या- शतमपि यावत् व्यवहारकस्य द्रव्यमदत्वा कश्चिदाधिं न्यस्य संनिधिः । अन्यथानुपपत्तिश्च तथाऽर्थापत्तिरेव न लभते । न निर्ऋणी कोऽपि भवति । तत्र चतुर्थस्य च ॥ भतार्थवाद औपम्यं गौणमुख्यार्थदर्शनम् । पुन- व्यवहार इत्ययं चतुर्थपुरुषऋणदापने पञ्चमः प्रकारः । रुक्तं निरासश्च न निर्बीजार्थवादता ॥ एवमाद्यास्तु अतो जड स्मार्तदुर्धर स्मृत्यर्था न व्याख्यायन्ते। अयथार्थवाक्यार्थाः स्मृतितन्त्रे प्रकीर्तिताः । जिज्ञासमानैः स्मृत्यर्थ | करणात् अज्ञानज नितपापं तत्तेषामुपतिष्ठते । अन्यच धेदितव्याः प्रयत्नतः ॥ विस्तरान् स्मृतिवाक्यार्थानेतान- | कुस्मार्तदुर्धर किमिदमपि त्वया न श्रुतम् 'रिक्थग्राही ज्ञाय तत्वतः । यस्मात्तत्वाभिमानी स्यात्शांभवीवोन्मुखः | ऋणं दद्याद्योषिद्ग्राहस्तथैव च । तथा 'यतो रिक्थमणं प्लवेत् । तत् दुर्द्धरत्वमेतेषां स्मृतिवाक्यानामक्षुण्णत्वा- ततः'। तथा च 'धनस्त्रीहारिपुत्राणामणभाग्यो धन द्वाह्यः। यथा शब्दार्थव्याख्यानेऽप्यक्षुण्णस्त्वम् । तथो- हरेत् । एष सामान्यपैतृकधनस्य विधिरुक्तः ।