________________
ऋणादानम्-ऋणप्रतिदानम्
६९३
निरपेक्षदशविधवाक्यार्थप्रकरणसंबन्धे सति वाक्येषु असंप्राप्तगुरुपारंपर्योपदेशार्थविचारक्षोदकौशला मन्दमतयः न सारासारापराधानुसारदण्डप्रमाण निर्णयविदः सभासदः सभायोग्या न भवन्ति इति । अत एतदुक्तं 'धर्मशास्त्रार्थकुशलाः कुलीनाः कुलपौरुषाः स्वभावादेवाधर्मरुचयो न भवन्ति । सत्यवादिनः स्वभावादेव नानृतं ब्रुवते । समाः शत्रौ च मित्रे चेति । तस्मिन्व्यवहारावसरे धर्माधिकरणस्थिता धर्ममेव केवलमनुसृत्य कस्याप्युपरि मत्सरस्नेहभावाश्रयानुवर्तनात्पक्षवादिनो न भवन्ति ये ते नृपतेः स्युः सभासद इति । 'अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् । परोक्षमर्थवैकल्याद्भाषते यः सभां गतः ॥ इति । इत्येवं संततिपुरुषशतेऽपि अप्रवेशितधनस्यासिद्धिर्निर्ऋणत्वे । चतुर्थे पुरुषे सर्वस्मृतिषूत्तमर्णाधमर्णदायकं सुप्रतिष्ठितमपि,
स्त्रिभिरेव तु । आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ इत्यत्रापि येन स्वकीयनामकमारोप्य लेख्ये स्वयमेव कृतमृणं भवति तेन तदवश्यमेव दातव्यमित्यत्र को विचारः । विचारस्त्वयम् । यत्स्वयमकृतऋणोऽपि संततिपूर्वपुरुपसंबन्धगुणदाप्यैः कियन्मात्रैस्तदृणं दातव्यमित्यस्मिन्नर्थे इदमभिहितं मुनिना । पुरुषैस्त्रिभिरेव तु । ते च पुरुषास्तदीयसंततिपूर्वान्तरोत्पन्नाः पुत्रादयः संबध्यन्ते । न. सोऽपि तत्पुत्रपौत्रप्रपौत्रैः स्वीयसंतत्युत्पन्नैः पुरुषैस्त्रिभिर्दातव्यमित्यर्थः । येन पुनः स्वयंकृतमृणं सोऽस्वयंकृतऋणदायक पुरुषाणां असमानधर्मित्वाद्वाह्यः । यदपि मुनिभिरभिहितम् । यत्तु किल चतुर्थीद्वा पञ्चमाद्वा ऋणदानमेव सर्वे निवर्तते तदपि विच्छिन्नभुक्तिचिन्हैरिति दानस्य दूरपुरुषान्तरे मा क्वचिदसमर्थकूटपत्राणामपि संभवो भविष्यति । इत्यप्यमन्दमुनिभावार्थ: । एतत्कारण निराकरणमात्रमेवैतदभिहितम् । न पुनः परमा- धमर्णदानं बाह्यं कुर्वन्ति ते मन्दमतयो बाह्या निरपेक्षा:तिः । सिद्धादेशेन चतुर्थात्पुरुषात्परत ऋणदानसंबन्ध- सकण्टक मत्स्याशनपापभाजो भवन्ति इति कः संदेहः । निवृत्यर्थ, परमार्थतस्त्वयं मुनिहृदयभावार्थो यतो यावत् अत एव मन्दमतिस्मार्तनिराकरणमिदं धर्मसार्थकं व्यवहारस्य धनं न प्रवेशितं तावत्तदीयसंततिपूर्वपुरुषा- कल्याणभट्टस्य, तथा ह्युक्तमेवैतत् कपिलाचार्येण षष्टिन्तरशतस्यापि मध्ये कोऽपि निर्ऋणी न भवति । अस्य तन्त्रे । 'अपारसंसारमहार्णवस्य प्राप्तं परं पारमिदं सुचार्थस्य च परीक्षाकरणार्थं अनेनैव मुनिना अस्य पात्रम् । मत्पक्षपातेन विनार्थयुक्तिः प्रणीयते यावदुपैति श्लोकस्योत्तरार्धे इदमभिहितम् । 'आधिस्तु भुज्यते शान्तम् ॥ यच्चास्मिन्नेवार्थे पाटलिपुत्रवृत्तमुपाख्यानं तृवद्यावत्तन्न प्रदीयते' । अत्र यदि सत्यमेव परमार्थात् अभिलिख्यते । श्रीपाटलिपुत्रनगरे ब्राह्मणः श्रीधरो पुरुषतश्चतुर्थात्परत ऋणदानसंबन्धो निवर्तते ततः नाम व्यवहारकः । तेन स्वसंततिसहितस्यात्मनो वर्तनार्थतच्चतुर्थान्निवर्तत इति । अस्मादेव मुनिवचनबलात् । मतिक्लेशार्जितं धनं वणिग्देवधरनाम्नः पुत्रपौत्रप्रपौत्रचतुर्थेन पुरुषेण स्वयमेव निर्ऋणीभूतेन द्रव्यमदत्वैव संततिमहाधनसंपन्नस्योपरि द्विकशतमासकलान्तरव्यवहारकपार्श्वात् गृहं क्षेत्रं चाधिरुद्दालनीयो भवति । लाभवृद्धया प्रयुक्तं द्रम्माणां दश सहस्राणि । ततस्त. तेनापि निर्विकल्पमेव भोक्तव्यो भवति । न चैतत्कोऽपि कर्तु स्यैकमासे गते देवधरेण कलान्तरे द्रम्मशतद्वयं दत्तम् । लभते, शक्नोति वा सोऽतः स्वकीय पूर्वजकृतमृणं व्यव- यावद्वितीयमासः प्रविष्टः तावद्देवधरः संनिपातदोषाहारकस्य दत्वा स्वकीयमाधिं लभते । नान्यथा । अतः मृतः । देवधरस्य पुत्रो विषूचिकामृतः । देवधरस्य सत्यमिदमुच्यते सद्भिः-‘उक्तानि प्रतिषिद्धानि पुनः संभा- प्रपौत्रो महीधरो बालस्तिष्ठति । स द्यूतमद्यवेश्याव्यसनी । वितानि च । सापेक्षनिरपेक्षाणि स्मृतिवाक्यानि के विदुः । सूनुभिर्मातुलैः प्रतिग्राहितः । तेऽपि स्मार्तदुर्धरनाम्ना इति । तथा च ' धर्मशास्त्रार्थकुशलाः कुलीना' इत्यस्य ब्राह्मणेनागत्याभिहिताः । यथा व्यवहारक श्रीधरस्य रूपविवरणे सविशेषतरमिदमुक्तम् । इह धर्मशास्त्रे तु केचित् कोऽपि न दातव्यः । अहं वः स्मृत्याचारेण स्थानमध्ये-स्मृतितन्त्रसमयसांकेतिकशब्दगूढार्थदुःखबोधाः श्लोका Sपि रक्षयिष्यामि । तैश्वोक्तम् । यद्येवं ततो द्रम्मसहस्रभवन्ति । केचिन्मुनिहृदयान्तर्गतभावगूढार्थदुरवबोधा मेकं लञ्चपातं दास्यामः । वयं भवद्भिरेव संतुष्टाः । भवन्ति । तेषु चोक्तप्रतिषिद्ध पुनः संभावितसापेक्ष एवं तेषां परस्परं निष्पन्ने द्वितीयमासे च परिपूर्ण संजाते
I