________________
६९२
व्यवहारकाण्डम्
दाता सर्वमुनिभिरपि समर्थितः । तथा चायमपि द्वितीय- गृहीतम् । अथवोत्तमर्णाधमर्णशब्दतो लक्षणया कुसौद श्लोकेनैतनिःसंदिग्धं कर्तुकामः प्राह--इच्छन्तीति । विधिना गृहीतमेवर्णमवगन्तव्यम् । . स्मृच.१६८
___ अभा.३२-३३ (३) उत्तमर्णाधमणेभ्य इति उत्तमानां देवर्षि(२) क्रमात् पितृपितामहपरम्परया चतुर्थात् प्रपौ- पितृणां ऋणानि उत्तमर्णानि अधमानां मनुष्याणां त्रात् ।
विर.४९ / ऋणानि अधमर्णानि तेभ्यः । हलायुधस्तु मनुष्यर्ण(३) क्रमात् प्राप्तमृणमव्याहतमविसंवादितम् । प्रकरणमेवेदमिति मत्वा उत्तमर्णाय देयानि अधमानि नैतदेवमिति यद् विसंवादितं तद् व्यवहर्तव्यम् । ओमि | ऋणानि उत्तमर्णाधमर्णानि इत्याह । अधमत्वं तु ऋणात्येव न दातव्यम् । अविसंवादितं तु पुत्रैर्न दत्तं भुज्य- नामदत्तानामत्यन्तानिष्टहेतुतया। शेषं सुगमम्।xविर.५५ मानमभुज्यभानं वा तत्पौत्रो दद्यात् । चतुर्थात्तु निव- अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । .. तते । एकेन पत्रेण त्रिपुरुषं लभ्यते । तृतीये तु पुनः ऋणात्पिता मोचनीयो यथा न नरकं ब्रजेत्मा पत्रं कर्तव्यम् । अकरणे तदोषाच्चतुर्थे हीयते । भूम्या- पुत्रेण व्यवहारज्ञतया जातेन निष्पन्नेनेति व्याख्येदिषु भुज्यमानेषु न हानिः । अत एव ऋणग्रहणं कृत. यम् । श्राद्धे तु बालस्याप्यधिकारः। +मिता.२।५० माधमन निवृत्त्यर्थम् । आधमनं त्वादानाद् दशपुरुषमपि तेस्मादधिकमादाय स्वामिने न ददाति यः । .. न हीयते ।
नाभा.२।४ स तस्य दासो भृत्यः स्त्री पशु, जायते गृहे ।। . (४) पुत्रपौत्रयोः प्रपौत्राद्यपेक्षया वैषम्यं दर्शयति पैजनीयास्त्रयोऽतीता उपजीव्यास्त्रयोऽग्रतः। -क्रमादिति।
व्यप्र.२६९ एतत्पुरुषसंतानमृणयोः स्याच्चतुर्थके%|| इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्यतस्ततः । पूजनीयास्त्रयोऽतीता इति । अतीताः पितृपितामहउत्तमर्णाधमणेभ्यो मामयं मोक्षयिष्यति ॥ प्रपितामहास्त्रयोऽपि चतुर्थकेनोत्तमर्णाधमर्णयोर्द्वयोरपि
(१) इत्यस्मिन्द्वितीयश्लोके उत्तमर्णाधमर्णयोरेक- निर्ऋणीकर्तव्यास्त्रयोऽग्रत इति । तेनैव चतुर्थकेन पुत्रपौत्रयोगनिदेशोऽयमेतदर्थ कृतः, येन एकयोगनिर्दिष्टानाम- प्रपौत्रास्त्रयोऽप्युत्तमर्णाधमर्णयोर्निऋणीकरणार्थमेव उपर्थिनां सह वा प्रवृत्तिः सह वा निवृत्तिर्भवति । यथा जीव्या इतिं । 'एतत्पुरुषसंतानमृणयोः स्याच्चतुर्थके'। मलिकचतुर्थपितृपितामहप्रपितामहानां त्रयाणामपि एकपुरुषसंततिक्रमोद्दिष्टचतुर्थपुरुषस्येति । तथा च पुरुषाणामुत्तमर्ण पितृपिण्डोदकादिकं ददाति । तथा याज्ञवल्क्येनापि यदुक्तम्-'ऋणं लेख्यकृतं देयं पुरुषैहिरण्यधान्यादिकमधमर्णमेतेषां त्रयाणामपि ददात्ये
* पमा., नाभा., व्यप्र., विता. स्मृचगतम् । वेत्यर्थः।
अभा.३३ ४ अत्र स्वमते व्यवहारकल्पतरुव्याख्यानमेवोध्दृतम् ।। । (२) पितृकृतर्णस्यापाकरणमावश्यकमित्यत्र हेतुमाह जॉलिना असंपूर्णत्वात् न गृहीतमिदं वचनम् । नारदः-इच्छन्तीत्यादि । यतस्ततो भार्योपगमनपुत्र- ___ + व्यप्र., विता. मितागतम्। = नायं नारदीयः, करणपुत्रप्रतिग्रहाद्युपायानांमध्ये येनकेनचिदुपायेनेत्यर्थः। किन्तु भाष्यात् वृद्धप्रपितामहस्येति प्रतिभाति। उत्तममृणं 'जायमानो वै ब्राह्मणस्त्रिभित्रणवा जायते'
(१) नासं.२।६ मोचनीयो (समुद्धार्यो) व्रजेत् (पतेत्); इत्यादि श्रुत्युक्तम् । अधममृणं परहस्तात्कुसीदविधिना
Vulg. नास्मृ. ४.५ इत्यस्योपरिष्टात् , ऋणात् पिता (पिता
ऋणात्);अभा.३७मिता.२१५० (-);अप.२१५० क्रमेण बृह(१) नासं.२५ नास्मृ.४१५ मोक्ष (मोच); अभा.३३ स्पतिः व्यक.१२०-१२१रकं (रके); स्मृच.१६८; विर.५४; नास्मृवत् ; व्यक.१२० स्मृच.१६८ णेभ्यो (भ्यां); विर.. पमा.२६३; स्मृचि.१२; नृप्र.२०; सवि.२५५ कं व्रजे ५४; पमा.२६३ मोक्ष (मोच) शेष स्मृचवत् ; स्मृचि.१२; (के पते); चन्द्र.१८; व्यप्र.२६३; ब्यउ.७८ स्मृत्यन्तरम्; नृप्र.१९-२० पमावत् ; सवि.२५५ स्मृचवत् ; चन्द्र.१८ विता.५१२; राकौ.३९७; प्रका.९७.९८; समु.८३... ततः (सुतः) शेषं पमावत् । व्यप्र.२६३ पमावत् (२)vulg. नास्मृ.४।५ इत्यस्योपरिष्टात्, ... विता.५१२ पमावत् ; प्रका.१७ स्मृचवत् ; समु.८३स्मृचवत्, । (३) नास्मृ.४।६;अभा.३३.