________________
ऋणादानम्-ऋणप्रतिदानम्
६९१
अथाऽविभक्तास्ततः सामान्यमेव दयः । यो वा तामुद्धरे- पितृव्येणाऽविभक्तेन यद्दणं कृतम् । अथवा मात्रा भ्रात्रा द्धरमिति । अत्रैतदुक्तं भवति । यदि ज्येष्ठः सुचिरदूर- | वा कुटुम्बार्थे यदृणं कृतं भवति । ये केचित्तद्रिक्थप्रवसितो भवति । कष्ठक्षयपातकादिभिरयोग्यो भवति । भाजस्ते सर्वे तत्सर्वमिति । यदि विभक्तास्ततः स्वांशतो तदा यः कोऽपि पितृधनभारस्य धुरमुद्धरेत् , स कनिष्ठो- दद्युः । अथवा अविभक्तास्ततः सामान्यमेव दद्युरिति । ऽपि पितृकृतमृणं दद्यादित्यर्थः। *अभा.३२
अभा.३२ (२) विभक्तास्तु समानमेव धनं दद्युः । अवि- (२) ऋणकर्तरि प्रेते प्रोषिते वेति शेषः । तस्मिभक्तास्तु समप्रधानतया वर्तमानाः संभूयसमुत्थानेन प्रधानभूते स्थिते सति एषां गुणभूतानां ऋणादानानदद्युः । गुणप्रधानतया वर्तमानेष्वविभक्तेषु प्रधानभूत ! धिकारात् ।
___ *स्मृच.१७६ एव सर्व दद्यात् । गुणभूतस्याधिकारात् । यत्र पुनः (३) कुटुम्बार्थ इति सर्वेषां शेषः। नाभा.१३ पित्रा सह विभक्ताश्चाविभक्ताश्च पुत्राः सन्ति तत्र येषां
त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः विभागादूर्ध्व पित्रा यदृणं कृतं तत्तर्न देयम् । अवि- क्रमादव्याहतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम् । भक्तेषु सुतेषु संविभक्तानां विभागतः पितृद्रव्याहत्व- दाः पैतामहं पौत्रास्तच्चतुर्थानिवर्तते ॥ स्यापगतत्वेन मृते पितरि पुनः पितृद्रव्याग्रहणात् । (१) इत्यस्मिन् श्लोके तथाग्रतो द्वितीयश्लोकेऽपि अत एव कात्यायनः पित्रणे विद्यमाने तु न च पुत्रो चतुर्थपुरुषो ऋणदायक: कृती स्फुटोऽपि कैश्चिन्मन्दधनं हरेत् । देयं तद्धनिकद्रव्यं मृते गृहंस्तु दाप्यते' ॥ मतिभिर्मुनिकृतवचनभावार्थमबुद्धवा.........ईदृशं च
स्मृच.१६९ युक्तिविरुद्धं अज्ञानतः प्रवर्तितम् । संजल्पतां उपेक्ष(३) पितरि मृते ऊर्ध्वकालं पुत्राः पित्रा कृतमृणं माणानामपि पापानुबन्धजननमेव भवतीत्येतदुच्यते । ज्येष्ठांशादिविभागानुरूपं विभक्ता अविभक्ता वा विभ- ननु येन स्वयमेव कृतमृणं सोऽवश्यं ददात्येव । न तु तुकामा ऋणं दत्वा शेषं यथार्ह विभजेयुः। अंशानु- चर्वितचर्वणं कोऽपि करोति । तन्न कोऽपि गणयति । रूप्येण वा प्रतिपद्योत्तरकालं दद्युः । अविभक्तुकामानां ये पुनस्तदीयपुत्रतः संततिपुरुषाः स्वयमकृतमपि ऋणं ज्येष्ठो वा गुणाधिको वा यस्तु भरणक्षमः, यदधीनास्ते संततिसंबन्धेन दाप्यन्ते लग्नाः । त एव पितामहाः सह वसन्ति, स दद्यात् ।
नाभा.१२ पौत्रिका ग्राह्यन्ते । तेनैतदुक्तम् । स्वयमकृतणैरपि संतति___ कुटुम्बार्थे कृतमृणं सर्वे रिक्थिनः दद्युः गुणदाप्यैः पुत्रैर्यन्नर्णमुद्धृतं तत्तेषामेव ये पौत्राः स्वयम'पितृव्येणाऽविभक्तेन भ्रात्रा वा यहणं कृतम् । कृतधनदायकाः । तेषामेव स्वकीयपितामहानां स्वयममात्रा वा यत्कुटुम्बार्थे दास्तत्सर्वमृक्थिनः +॥ कृतर्णदायकानां सक्तं तदृणम् । तस्मादेव क्रमादव्या
(१) इत्यत्र पितुर्धाता पितृव्यशब्देनोच्यते । तेन हतं प्राप्तं त एव दद्युरिति । तच्चतुर्थादिति च । तेभ्यः ...चन्द्र . अभागतम् । व्यप्र.वाक्यार्थः स्मृचगतः । - संततिगुणदायकेभ्यः पुत्रेभ्यो यश्चतुर्थः । तस्मादृण
+ मेधा. व्याख्यानं 'ग्रहीता यदि नष्टः स्यात्' इति संबन्धो निवर्तते । मूलिकस्य पञ्चमत्वात् । यः पुनर्मलिकमनुवचने (पृ.६८०) द्रष्टव्यम् ।
चतुर्थः स पितृपितामहप्रपितामहानामुत्तमर्णाऽधमर्ण(१) नासं.२।३ सर्वमृक्थिनः (रिक्थिनोऽखिलम् ); नास्मृ. ४।३ नासंवत् ; अभा.३२, मेधा.८।१६६ थे (थ); अप. *व्यप्र. स्मृचवत् । २१४५, व्यक.१२० यत्कु (खकु) क्रमेण याशवल्क्यः (१) नाल.२।४ नास्मृ.४।४; अभा.३२; विश्व.२।९३, स्मृच.१७६ मृक्थि (रिक्थि); विर.५३ वा यत्कु (वापि कु) मिता.२२५१, अप.२।५१; व्यक.११९ दद्युः (देयं) पौत्रा मृक्थि (रिक्थि); पमा.२७१ स्मृचवत् ; विचि.२७; स्मृचि. (पौत्र) क्रमेण बृहस्पतिः; गौमि.१२।३७ व्याहतं (भ्यागतं); १३-१४ वा यत्कु (वापि कु); नृप्र.२० विरवत् ; सवि. स्मृच.१७१, विर.४९ व्यकवत् ; पमा.२६५ नर्ण (दृण); २५३ नासंवत् ; चन्द्र.२४; व्यप्र.२७५ नासंवत् ; व्यम. स्मृचि.१३, व्यप्र.२६४ व्यकवत् : २६९; विता.५२० ६४ स्मृचवत् ; समु.८६ स्मृचवत् .
प्रका.९९ व्यकवत् ; समु.८४,