________________
म्यवहारकाण्डम् ..
एतावन्मया लब्धमिति । कथम् । स्वहस्तपरिचिह्नितं किं कर्तव्यमित्यत आह साक्षिमञ्चेति । यत्तु ससाक्षिकस्वहस्तलिखिताक्षरचिह्नितम् । यद्वीपगतं प्रवेशपत्रं मृणं तत्पूर्वसाक्षिसमक्षमेव दद्यात् । मिता. स्वहस्तलिखितचिह्नितमधमर्णायोत्तमणों दद्यात् ।xमिता. (३) बहुभिरवशिष्टतरसाक्षिसमक्षमृणमपाकुर्यात् (१)। (३) एतावदनेन प्रतिदत्तमिति लिखितान्तरमुपगत
अप. मित्युच्यते ।
*अप. । (४) पूर्वसाक्षिणां कथंचिदसंभवे साक्ष्यन्तरसमक्षं वा ... (४) ऋणपत्रासंनिधाने तु शुद्धयै अधमर्णत्वनिवृत्ति- | दातव्यम् । ससाक्षिकमिति सामान्योक्तेः। पक्षद्वयसमर्थनानिश्चयायाऽन्यल्लेख्यं परिशोधनप्रतिपादकं कारयेत् । थत्वात् । पूर्वसाक्ष्यन्तरं तु पूर्वसाश्यबाधनक्षमत्वाय
वीमि. संख्यागुणाधिकमेव कार्यम् । +स्मृच.१६२ देत्त्वर्ण पाटयेल्लेख्यं शुद्धथै वान्यत्त कारयेत् । । (५) चकारेण स्वस्य लिखितत्वाभावे प्रामाणिकसाक्षिमञ्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ हस्तचिह्नितमिति समुच्चीयते । तुकारेण असाक्षिके
(१) ऋणं दत्त्वा लेख्यं पाटयेत् । शुद्धथै शुद्धयर्थ ऋणे ससाक्षिकपरिशोधनव्यवच्छेदः । चकारणा निरपवादत्वायेति । यद्वा अन्यत्तु कारयेद् अन्यदेव ऽसाक्षिके ऋणेऽसाक्षिकं दानं समुच्चीयते। वीमि. वा लेख्य कार्यम् । ऋणिकस्येच्छया विकल्पः । लेख्य
नारदः ... व्यतिरेकेणाऽपि तु ससाक्षिकं यद् गृहीतं, तत् ससाक्षिक
ऋणप्रतिदातारः . .. मेव दातव्यं परिशोधनीयत्वात् । सर्वथा लेख्यवत्यर्थे 'पितर्युपरते पुत्रा ऋणं दार्यथांशतः । लेख्यान्तराद् विशुद्धिः, साक्षिमति च साक्ष्यन्तरात् ।। विभक्ता ह्यविभक्ता वा यो वा तामुद्वहेद्धरम् ।। यथैवार्थों गहीतः तथैव प्रतिदेय इत्यर्थः । विश्व.२।९७ (१) अत्र येषां पित्रा कृतमृणं स यावजीवति ताव
(२) ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्तव्यमित्यत स्वयमेव दद्यात् । तस्मिंस्तु पितर्यपरते मृते तहणं आह, दत्त्वर्णमिति । क्रमेण सकृदेव वा कृत्स्नमृणं दत्त्वा तत्पुत्रा एव दद्युः । यदि विभक्तास्ततः स्वांशतो दद्युः । पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं
x सवि., विता. मितागतम् । व्यप्र. मितागतं स्मृचगतं च । नष्टं वा तदा शुद्धथै अधमर्णत्वनिवृत्यर्थमन्यल्लेख्यं कारये
* शेषं मितागतम् । दुत्तमणेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमों विशुद्धिपत्रम
+ पमा. स्मृचगतम् । धमर्णाय दद्यादित्यर्थः । ससाक्षिके ऋणे कृत्स्ने दातव्ये
__(१) नासं.२०२ यो वा तामुद्हेत् (यस्तामुद्रहते); नास्मृ. x स्मृच., सवि., विता. मितागतम् । व्यप्र. मितागतं । ४२ ह्यवि (अवि) दहे (द्धरे); अभा.३२ दहे (द्धरे); मिता. वीमिगतं च। * शेषं मितागतम् ।
२।५०पितयुपरते (अत ऊर्ध्व पितुः) उत्तराधे (अविभक्ता विभक्ता (१) यास्मृ.२१९४; अशु.२५५।२७ वान्य (चान्य) वा यस्तावद्वहते धुरम् ); अप.२।५१ पितर्युपरते (अत ऊध्र्व दा (तु); विश्व.२।९७ भवे... तव्यं (भवेद्यत्तु दातव्यं तत्); पितुः) उत्तरार्धे (विभक्ता वाऽविभक्ता वा यस्तां चोरहते मिता; अप.; व्यक.१२९ वान्य (चान्य); स्मृच.६० पू. धुरम् ); व्यक.११८ थांशतः (थार्थतः) छवि (वाऽवि) द्वहे :१६२; विर.८१ हयै (द्धौ); स्मृसा.९८ ल्लेख्यं (त्पत्र) (द्धरे); स्मृच.१६९; विर.४७; पमा.२६४; दीक.३६ पदा (यत्तु); पमा.१२८ लेख्यं (त्पत्र) पू. : २६२ उत्तरार्थे | थांशतः (थागतम्) पू. विचि.२२; स्मृचि.१२ उद्बहेडुरम् (साक्षिणं ख्यापयेबद्वा दातव्यं वा ससाक्षिकम् ); विचि.३६ । (धुरमुद्हेत्); नृप्र.२० अभावत् ; सवि.२५६ प्रवि वान्यत्तु (चान्यच्च) तद्दातव्यं (दातव्यं तत्); स्मृचि.४४ (वाऽवि); चन्द्र.१९ ह्यवि (अवि) शेष स्मृचिवत् ; व्यप्र. स्मृसावत् ; नृप्र.१९ द्धय वा (द्धाव); सवि. २५२ उत्त. २६४ विभक्ता ह्यविभक्ता (अविभक्ता विभक्ता); व्यउ.७८ : २५९-२६० न्यत्तु (न्यत्र); मच.८।१६४ वीमि. यद्वा | पितर्युपरते (अत ऊर्ध्वं पितुः) उत्तरार्धे (अविभक्ता विभक्ता वा (यत्तु); व्यप्र.१४२ पू. : २७७-२७८, व्यउ.४५ शुद्धथै वा यस्तां चोद्वहते धुरम् ); ब्यम.८२ छवि (अवि); विता.५१२ (शुद्धयेद्वा); व्यम.१२ पू.; विता.१३५ त्तु (च्च); सेतु. मितावत् ; राकौ.३९७ व्यउवत् ; सेतु.२४; प्रका.९८; समु. ३९,३१८ विचिवत् ; प्रका.३९ पू. : ९५; समु.८१. ८४ सविवत्,