________________
ઉ૮૮
व्यवहारकाण्डम्
ऋणप्रदः । (योषिद्ग्राहपदं मिताक्षरावद् व्याख्या-! (४) अत्र पदार्थास्तावदुच्यन्ते । विभागक्रमेण यो योक्तम्-) योषिद्ग्राहस्तथैव चेति शौण्डिकादि- द्रव्यं गृह्णाति स रिक्थग्राहः । रागादिवशात् परभार्या यो विषयं वा । पुत्रैः पैतृकमृणमपाकरणीयमित्युक्तं, तत्र भार्यात्वेन स्वीकरोति स योषिद्ग्राहः । न पुनः पुत्रोविशेषमाह-पुत्रोऽनन्याश्रितद्रव्य इति । यः पुत्रोऽनन्या- त्पादकतया नियुक्तो जारो वा । तयोरुपगममात्रकारित्वेन श्रितद्रव्यः स्वाधीनधनः स पित्र्यमणं दाप्यः । अन्या- ग्राहकत्वाभावात् । यो दायानहतया पङ्ग्बादिः माताश्रितमन्याधीनं द्रव्यं धनं यस्य सोऽन्याश्रितद्रव्यः स न पित्राश्रितद्रव्यवान्न भवति सोऽनन्याश्रितद्रव्यः । यो भवतीत्यनन्याश्रितद्रव्यः । ततश्च ये भ्रातरो भ्रातृ- रिक्थग्राहः स एव पुनश्च रिक्थिपदेनोक्तः ।... - विशेषाधीनधना न ते दाप्याः । किं तु यस्तेषु स्वात- । अत्र पादार्थी उच्यन्ते, तत्राद्यन्तपादयोरयमर्थः । न्येण वर्तते स एव दाप्यः । अत्र पाठक्रमो न विव- दानानहपुत्राभावेऽपि रिक्थग्राही ऋणं दद्यादिति । क्षितः । न पत्र दानरूपो धात्वर्थो विधीयते । किंतु | यथैव पङ्ग्वादिलक्षणपुत्रसद्भावेऽपि रिक्थग्राह ऋणं तदीयोऽनन्याश्रितद्रव्यत्वलक्षणो धर्मः । स (न) च ददाति तथैव पङ्ग्वादिलक्षणपुत्रसद्भावे चासद्भावे च धर्मोऽनुष्ठेयः । किं तु धर्मवान्धात्वर्थः । ततश्च यत्र रिक्थग्राहाभावे सति योषिग्राहः ऋणं दद्यादिति धात्वर्थो विधीयते क्रमेण तत्र क्रमनियमो विवक्ष्यते द्वितीयपादस्यार्थः । धनहारिस्त्रीहारिणोरभावे दायानहः नान्यत्र । अतो नात्र क्रमो विवक्षितः । यत्त नारदे- पुत्रो दद्यादिति तृतीयपादस्यार्थः। +स्मृच.१७१-१७२ नोक्तम्- 'धनस्त्रीहारिपुत्राणामृणभाग्यो धनं हरेत् । (५) पुत्र इत्यादिना जीवत्यपि पुत्र - अन्याश्रितपुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः' ।। इति, द्रव्यश्चेत् पुत्रो न ऋणं दातुमर्हति । अत्र न ऋणं दाप्य तपितृधनविभागानह पुत्रविषयम् । पुत्रहीनस्य रिक्थिन इति संबन्धः । अत्र च पितृधनग्रहणयोग्यः पुत्रो इति पौत्ररूपरिक्थिविषयम् । तेषां हि पुत्रवतोऽपि पिता- विवक्षितः न तु लब्धपितृधनः तस्य ऋक्थग्राहिपदेनैव महस्य रिक्थग्रहणयोग्यताऽस्ति नान्येषां भ्रात्रादीनाम् । गतत्वात् ।
xविर.६३ तत्र पुत्रपौत्रैर्ऋणं देयमिति पुत्रवतोऽपि पितामहस्य
| (६) मिता.टीका-इति परस्परविरुद्ध मिति । अत्र पौत्रैऋणमंपाकरणीयमिति अतिप्रसङ्ग निवारयितुमिद
हि किंविधो विरोधः । तथा हि योषिद्ग्राहाभावे पुत्रेण] मुच्यते- पुत्रहीनस्य रिक्थिन इति । अत्र रिक्थिशब्दो देयमिति एकः क्रमः प्रतीयते । 'योषिग्राहस्तथैव' च रिक्थग्रहणयोग्ये वर्तते न गृहीतरिक्थ एव । तेन निर्धनस्य 'पुत्रोऽनन्याश्रितद्रव्यः' इत्यन्तेन । 'पुत्रहीनस्य रिक्थिन'पितामहस्य पुत्राभाव एव पौत्रा ऋणापकरणेऽधिक्रियन्ते इत्यनेन तु पुत्राभावे तु योषिदग्राहेणर्ण देयं इति. न पुत्रसद्भावे । गहीतरिक्थास्तु पुत्रसद्भावेऽपि । पैता- पूर्वोक्तविपरीतक्रमः प्रतीयते । एवं च क्रमे परस्परविरोध महमृणं देयं यथांशमपाकुर्यः। पुत्रोऽनन्याश्रितद्रव्य इत्येको विरोधः । यदा योषिग्राहः पुत्रश्च द्वावपि इत्यस्यापरा व्याख्या,अन्यशब्देनात्र प्रकृतत्वात्पितोच्यते।
स्तः तदोभयसद्भावे परस्पराभावोपलक्षितयोरेवर्णदत्व तेनान्याश्रितद्रव्यशब्देन पितृधनमुच्यते । तन्न विद्यते नियमात् उपलक्षकाभावे सति न कस्यापि ऋणं देयमिति यस्य सोऽनन्याश्रितद्रव्यः पुत्रः । अतो रिक्थग्राहयोषिद- कृत्वा 'यदा तु न सकुल्याः स्युन च संबन्धिबान्धवाः । ग्राहयोरभाव ऋण दाप्यः। तत्सद्भावे तु तावेव यथाक्रम तदा दद्याद्विजेभ्यस्तु तेष्वसत्वप्सु च शिपेदित्याद्यवदाप्यौ। सन्ति दायानीं अपि केचन पुत्राः । एषा- श्यर्णदेयत्वप्रतिपादकवचनविरोध इत्यपरो विरोधः । मयमर्थः सिद्धः-रिक्थग्राहः पुत्रादिप्यस्तदभावे एतवयमपि सूचितपरस्परविरुद्धं इत्यनेन उभयसद्भाव योषिदग्राहस्तस्याप्यभावे दायानहः पुत्र इति । अप, इत्यनेन च पूर्वोक्तमाक्षेपं परिहरति । नैष दोष इति ।
• अत्र मिताक्षरोक्तः परस्परविरोधपरिहारोऽनेनोक्तोऽपि अनेके योषिग्राहिणस्तत्र द्वे कोटी अन्तिमस्वैरिणीग्राही नौद्धतः । ब्यक. पदार्था अपराकोंक्तप्रथमकल्पानुसारेण + अपरार्कस्य अपरब्याख्यानवद्भावः । व्याख्याताः।
x कल्पतरुमतं मितागतम्।