________________
ऋणादानम्-ऋणप्रतिदानम्
(२) ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः तिसृणां प्रथमाम् । पुत्रस्य पुनर्वचनं क्रमार्थम् । अनकर्तारो दर्शितास्तेषां च समवाये क्रमोऽपि दर्शितः। न्याश्रितद्रव्य इति बहुषु पुत्रेषु रिक्थाभावेऽप्यंशग्रहणइदानीं कत्रन्तरसमवाये च क्रममाह-रिक्थग्राह इति । योग्यस्यैवर्णापाकरणेऽधिकारो नायोग्यस्यान्धादेरित्येवअन्यदीयं द्रव्यमन्यस्य क्रयादिव्य तिरेकेण यत्स्वीयं भवति मर्थम् । पत्रहीनस्य रिक्थिन इत्येतदपि पुत्रपौत्रहीनस्य तद्रिक्थम् । विभागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या स ऋणं दाप्यः । एतदुक्तं भवति यो यदीयं द्रव्यं रिक्थ- नान्यथेत्येवमर्थम् । पुत्रपौत्रौ च रिक्थग्रहणाभावेऽपि रूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिः।। दाप्यावित्युक्तम् । यथाह नारद:--'क्रमादव्याहतं प्राप्त योषितं भार्यां गृह्णातीति योषिद्ग्राहः स तथैवण दाप्यः। पुत्रैर्यन्नर्णमुद्धृतम् । दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवयो यदीयां योषितं गह्णाति स तत्कृतमृगं दाप्यः। तते ॥ इति सर्व निरवद्यम् । यद्वा योषिद्ग्राहाभावे योषितोऽविभाज्यद्रव्यत्वेन . रिक्थव्यपदेशानहत्वाद्भदेन पुत्रो दाप्य इत्युक्तम् । पुत्राभावे योषिद्ग्राहो दाप्य निर्देशः । पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः । अन्यमा- इत्युच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन श्रितमन्याश्रितं मातृपितसंबन्धिद्रव्यं यस्यासावन्याश्रित- योषिदेवोच्यते । 'सैव चास्य धनं स्मृतम्' इति स्मरद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः । पुत्रहीनस्य णात् , ' यो यस्य हरते दारान्स तस्य हरते धनम्' रिक्थिन ऋणं दाण्य इति संबन्धः । एतेषां समवाये इति च । ननु योषिद्ग्राहाभावे पुत्र ऋगं दाप्यः पुत्राक्रमश्च पाठक्रम एव 'रिक्थग्राह ऋणं दाप्यस्तदभावे भावे योषिग्राह इति परस्परविरुद्धम् । उभयसद्भावे न योषिग्राहस्तदभावे पुत्र' इति । नन्वेतेषां सम- कश्चिद्दाप्य इति । नैष दोपः । अन्तिमस्वैरिणीग्राहिणः बाय एव नोपपद्यते-'न भ्रातरो न पितरः पुत्रा रिक्थ- प्रथमपुनर्भग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रो दाप्यः। हराः पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रहणासंभवात् । पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । योषिद्ग्राहोऽपि नोपपद्यते, 'न द्वितीयश्च साध्वीनां क्वचि- 'पुत्रहीनस्य रिक्थिन' इत्यस्यान्या व्याख्या-एते धनस्त्रीदोपदिश्यते' इति स्मरणात् । तथा तदृगं पुत्रो दाप्य हारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य इत्यप्ययुक्तम् । 'पुत्रपौत्रैठणं देयम्' इत्युक्तत्वात् । दाप्यास्तदभावे तत्पुत्रादेः, पुत्राद्यभावे कस्य दाप्या अनन्याश्रितद्रव्य इति विशेषणमप्यनर्थकं पुत्रे सति | इत्यपेक्षायामिदमुपतिष्ठते 'पुत्रहीनस्य रिक्थिन' इति । द्रव्यस्यान्याश्रयणासंभवात् , संभवे च रिक्थग्राह इत्य- पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यः नेनैव गतार्थत्वात् । पत्रहीनस्य रिक्थिन इत्येतदपि न सपिण्डादिस्तस्य रिक्थिनो दाप्याः। +मिता. वक्तव्यम् । पुत्रे सत्यपि रिक्थग्राह ऋणं दाप्य इति (३) अत्र प्रतिपदं वाक्यसमाप्तिः । प्रतिवाक्यमुणं स्थितम् । असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति दाप्य इति संबध्यते । रिक्थग्राह ऋणं दाप्यः । पितृसिद्धमेवेति । अत्रोच्यते--पुत्रे सत्यप्यन्यो रिक्थग्राही धनं रिक्थं, ततश्च पुत्रो रिक्थग्राहः प्रथमतः । तदभावे संभवति । क्लीबान्धबधिरादीनां पुत्रत्वेऽपि रिक्थहरत्वा- क्षेत्रजादिः पुत्रप्रति निधिः । तदभावे पत्नीदुहित्रादिः । भावात् । तथा च क्लीबादीननुक्रम्य 'भर्तव्याः स्युनि- अत्र च न पुत्रपरो रिक्थग्राहशब्दः, 'पुत्रपौत्रणं रंशकाः' इति वक्ष्यति । तथा- 'सवर्णापुत्रोऽप्यन्याय- देयम्' इत्यनेनैव पित्र्यं धनं पुत्रेणापाकरणीयमिति वृत्तिर्न लभेतैकेपाम्' इति गौतमस्मरणात् । अतश्च | विहितत्वात् । ततश्चायमर्थः-क्षेत्रजादिको रिक्थग्राहो क्लीवादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णापुत्रे सति यदीयं रिक्थं गृह्णाति तदीयमृणमुत्तमय राज्ञा दाप्य रिस्थग्राही पितृव्यतत्पुत्रादिः । योषिग्राहो यद्यपि इति । परस्य योषितं भार्या यो गृह्णाति स योषिद्ग्राहः । शास्त्राविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्व- सोऽपि तस्याः पाणिग्राहस्य यहणं तद्दाप्यः । अत्र च पतिकृतांपाकरणाधिकारी भवत्येव । योषिदग्राहो यः । विवक्षितः पाठक्रमः। ततश्च रिक्थग्राहाभावे योषिदग्राह चतसणां स्वैरिणीनामन्तिमां गृह्णाति, यश्च पुनर्भवां +पमा., विता. मितागतम् ।
ध्य.का, ८७