________________
ऋणादानम्-ऋणप्रतिदानम्
६८५
सद्देयम् । अत्र च प्रवासादिषु निमित्तेषु ऋणादान- त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः। आधिभोगकालः। विधानात्पैतृकधनाभावेऽपि पुत्रैणं देयं तदभावे च ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । पौत्रैः।
अप. आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ।। (४) अपिकारेण प्रव्रजितपरिग्रहः। पुत्रपौत्ररित्यनेन (१) निर्व्याजप्रमाणशुद्धं च-ऋणं लेख्यगतमित्यादि। प्रपौत्रादिव्यवच्छेदः 'नातः परमनीप्सुमिरित्यभिधानात्। यद् ऋण लेख्यगतं लेख्यारूढमित्यर्थः। तद् देयं पुरुषै.
वीमि. स्त्रिभिरेव कर्ततत्पुत्रपौत्ररित्यर्थः। तुशब्दो व्यवच्छेदार्थः। पुत्रेणाऽप्रतिदेयानि ऋणादीनि
तथा च नारद:-'क्रमादव्याहतं प्राप्तं पुत्रैर्यन्नर्णमुद्धसुराकामयूतकृतं दण्डशुल्कावशिष्टकम् ।
तम् । दयः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते' ॥ इति । वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ।। अस्यापवादः-आधिस्तु भुज्यते, न चतुर्थान्निवर्तते ।
(१) स्वस्थपितृकृतमवस्थे तस्मिन् रिक्थभाग्भिर्देयम्। किमनवधिक एव । नहि । तावत् , यावत् तद् देयं न न पुनरस्वस्थकृतमपीत्यभिप्रायः । अस्वास्थ्यप्रकार
प्रदीयते ।
विश्व.२।९३ प्रपञ्चार्थश्चायं श्लोकः । दण्डशुल्कावशिष्टकं तु वचनाद- (२) लेख्यप्रसङ्गेन लेख्यारुढमप्युणं त्रिभिरेव देयदेयम् । सुरां पीत्वा यन्मल्यं न दत्तं, यच्च कामसंयोगेन मित्याह—ऋणमिति । यथा साक्ष्यादिकृतमृणं त्रिभिरेव स्त्रीणां प्रतिज्ञातं, द्यूतहारितं दण्डाद्यवशिष्टं वृथादानं च देयं तथा लेख्यकृतमप्याहर्ततत्पुत्रतत्पुत्रिभिरेव देयं न तथैवेह यस्य फलं नामुत्रेति निश्चितं , तत् पुत्रादि
चतुर्थादिभिरिति नियम्यते । ननु पुत्रपौत्रैर्ऋणं देयभिरदेयम् । शुल्क पथि राजभाव्यं दानम् । अशास्त्र
मित्यविशेषेण ऋणमात्रं त्रिभिरेव देयमिति नियत
मेव । बाढम् । अस्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मत्यचोदितं वृथादानम् । स्पष्टमन्यत् । विश्व.२।५३ (२) पुत्रपौत्रैणं देयमिति वश्यति तस्य पुरस्ताद
न्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धम् ।
तथाहि-पत्रलक्षणमभिधाय कात्यायनेनाभिहितम् - पवादमाह-सुराकामद्यूतकृतमिति । सुरापानेन यत्कृत
'एवं कालमतिक्रान्तं पितणां दाप्यते ऋणम्' इति । मृणं, कामकृतं स्त्रीव्यसन निर्वृत्तं, द्यूते पराजयनिर्वृत्तं,
इत्थं पत्रारूढमृणमतिक्रान्तकालमपि पितणां संबन्धि दण्डशुल्कयोरवशिष्टं, वृथादानं धूर्तबन्दिमल्लादिभ्यो यत्प्रतिज्ञातम् -- 'धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे
दाप्यते । अत्र पितृणामिति बहुवचन निर्देशात् काल
मतिक्रान्तमिति वचनाच्च चतुर्थादिर्दाप्य इति प्रतीयते । शठे। चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥ इति
तथा हारीतेनापि--'लेख्यं यस्य भवेद्धस्ते लाभं तस्य स्मरणात् । एतहणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो
विनिर्दिशेत् इति । अत्रापि यस्य हस्ते लेख्यमस्ति न दद्यात् । अत्र दण्डशुल्कावशिष्टक मित्यवशिष्टग्रहणा
तस्यर्णलाभ इति सामान्येन चतुर्थादिभ्योऽप्यणलाभो. सर्व दातव्यमिति न मन्तव्यम् । अनेनादेयमृणमुक्तम् ।
ऽस्तीति प्रतीयते । अतश्चैतदाशङ्कानिवृत्त्यर्थमेतद्वचन+मिता..
मित्युक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण (३) पितुः परलोकशुद्धयर्थ विच्छया दद्यात् । एवकारेण पित्रा धर्मार्थ प्रतिश्रुतस्यादानं व्यवच्छिद्यते। (१) यास्मृ.२१९०; अपु.२५५।२३;अभा.३३; विश्व.
वीमि. १९३ कृतं (गतं); मेधा.८।१५१ धिस्तु (धिश्च) उत्त.;
मिता.; अप.; व्यक.१०८ उत्त.:११९; स्मृच.१६१ उत्त.; + अप., व्यप्र. मितागतम् ।
विर.१३ उत्त. : ४९; विचि.७ उत्त.:२२-२३, सवि.२३१ (१) यास्मृ.२।४७; अपु.२५४।११; विश्व.२।५३; तन्न प्र (न्न प्रति) उत्त.; मच.८।१६४ कृत (गतं) तु (च); मिता.; अप.; पमा.२६७; स्मृचि.१३; नृप्र.२० काम | चन्द्र.३ त्तन्न (नैव); वीमि. विता.१३० तन्न प्र (लेख्यं न); (पान), बीमि. व्यप्र.२६५, व्यउ.७८ काम (पान) उशना; सेतु.७ (-) उत्त. २५; प्रका.९४ उत्त.; समु.८१ यम.८२, विता.५१६ समु.८४, भाच.८।१५९. - उत्त..८४ पू. विव्य.२३:२८ (-) पू.