________________
६८४
व्यवहारकाण्डम्
पन्नमिति । कुटुम्बानुपयोग्यपि यत्पतिपुत्रकृतभृणं प्रतिपन्नमङ्गीकृतं पत्या सह च यत्कृतं यच्च स्वयंकृतं तत्स्त्रिया देयम् । अन्यदृणं स्त्री न दद्यात् । स्वयंकृतमिति वचनं कुटुम्बानुपयोगिमातुकमृणं पुत्रेण देयमि - त्येतदर्थम् । अन्यथा हि वचनमनर्थकं स्यात् । ज्ञातमेवैततेऽपि वचनात्स्वयंकृतमृणं स्वयं देयमिति । अप.
(४) प्रतिपन्नं पतिकृतं पुत्रकृतं वा ऋणमहं दास्यामीति अभ्युपेतमित्यर्थः । 'न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा । अभ्युपेतादृते' इति नारदस्मरणात् । एवं च पतिपुत्रेतरकृतं प्रतिपन्नमपि न स्त्रिया देयमिति परिसंख्यार्थे याज्ञवल्क्यवचनमिति मन्तव्यम् । स्पष्टत्वेन विध्यर्थत्वासंभवात् । स्मृच. १७६ (५) कुटुम्बार्थं विनापि धर्मार्थे प्रतिपन्नादित्रये मातृके पुत्रदेयत्वार्थमिदमिति वयम् । ' ऋणमात्मीयवत्पित्र्यं पुत्रै - र्देयमि' त्युक्तेश्च। पित्रोरिदं पित्र्यम् । यद्यप्यन्यस्याप्रसक्तेविधानादन्यनिषेधसिद्धेश्च नान्यदिति पर्युदासो व्यर्थ:, तथापि सुराद्यूतादौ प्रतिपन्नमपि न देयमित्यर्थमेतत् । Xविता. ५०८ पितृकृतमृणं पुत्रपौत्रैः प्रतिदेयम् 'पितरि प्रोषिते प्रेते व्यसनाभिप्नुतेऽपि वा । पुत्रपौत्रैर्ऋण देयं निह्नवे साक्षिभावितम् ।।
पन्नः तदा साक्षिभावितं पुत्रादिभिरेवर्ण देयम् । सोऽपि हि प्रकृतिविपर्ययादसामर्थ्येनायोग्य एव । ऋणवच्चास्ववस्थासु पैतृकं रिक्थमपि पुत्रादिभिर्ग्राह्यमित्यवगन्तव्यम् । विश्व. २।५२ (२) पुनरपि यहणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत् त्रितयमाह – पितरि प्रोषिते इति । पिता यदि दातव्यमृणमदत्वा प्रेतो दूरदेशं गतोऽचिकित्सनीयव्याध्याद्यभिभूतो वा तदा तत्कृतमृणमाख्यापनेऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि । तत्र क्रमोऽप्ययमेव — पुत्रत्वेन पौत्रत्वेन च 'पित्रभावे पुत्रः पुत्राभावे पौत्रः' इति । पुत्रेण पौत्रेण वा निह्नवे कृते अर्थिना साध्यादिभिर्भावितमृणं देयं पुत्रपौत्रैरित्यन्वयः । अत्र पितरि प्रोषित इत्येतावदुक्तं, कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः । प्रेतेऽप्यप्राप्तव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस्तु दद्यात् । स च कालस्तेनैव दर्शितः - 'गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः । बाल आषोडशाद्वर्षात्पौगण्डचेति शब्द्यते ॥ परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते' ॥ इति । यद्यपि पितृमरणादूर्ध्वं बालोऽपि स्वतन्त्रो जातस्तथापि नर्णभाग्भवति । पुत्रपौत्रैरिति बहुवचननिर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं दद्युः । (१) अन्यत्रापि तु — पितरि प्रोषिते इत्यादि । पितरि अविभक्ता श्वेत्संभूयसमुत्थानेम गुणप्रधानभावेन वर्त - मृते प्रोषिते वा विंशतिवर्षाणि प्रतीक्ष्य, व्यसनाभिभूते मानानां प्रधानभूत एव वा दद्यादिति गम्यते । यथाह पुत्रादिभिर्ऋणं देयम् । अपि वेति च प्रकारार्थम् । नारद: -- ' अत ऊर्ध्व पितुः पुत्रा ऋणं दद्युर्यथांशतः । अन्यस्मिन्नप्येवंप्रकारे व्याध्यादावसमाधेयेन्द्रियवैकल्ये । अविभक्ता विभक्ता वा यस्तां चोद्वहते धुरम्' || इति ।
तात्पन्न इत्यर्थः । तथा निह्नवे यदि च पिता विप्रति
अत्र च यद्यपि पुत्रपौत्रैर्ऋणं देयमित्यविशेषेणोक्तं तथाऽपि पुत्रेण यथा पिता सवृद्धिकं ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिरिति विशेषोऽवगन्तव्यः | 'ऋणमात्मीयवत्पित्र्यं देयं पुत्रैर्विभावितम् । पैतामहं समं देयमदेयं तत्सुतस्य तु ॥ इति बृहस्पतिवचनात् । xमिता. (३) पानादिव्यसनासक्ते वा । यदि पुत्रादयो ब्रूयुर्न वयं विद्मोऽस्मत्पिता पितामहो वा किं तुभ्यं धारयत इति तदा प्रत्यर्थिना साक्ष्यादीनामन्यतमेन प्रमाणेन भावितं
X व्यप्र., विता. मितागतम् ।
X शेषं मितागतम् ।
(१) यास्मृ. २।५०; अपु. २५४ । १० ऽपि (ऽय); विश्व २/५२; मिता.; अप; व्यक. ११८६ गौमि. १२।३७ वा (च); स्मृच.१२१,१७० उत्त. : २८६, २९५ तृतीयपादः विर. ४७; पमा. २६५; सुबो. २।४७ (=), २९० (=) तृतीयपाद: : २।५० उत्त.; दकि.३९ (-) तृतीयपाद: विचि. २२ ऽपि वा (तथा); व्यनि. ( = ); स्मृचि. १३६ नृप्र. २० पुत्र (पित्र्यं); सवि. २५८ उत्त; मच.८।१६६ भिप्लु (दियु) भावि (भाषि); वीमि ; व्यप्र. २६४; व्यम. ८२; विता. ५१०; राकौ . ३९६; सेतु. २५; समु. ८४; विव्य. २८ :