________________
ऋणादानम्-ऋणप्रतिदानम्
६८३
मेव ।
दिति । पत्या कृतमृणं योषिद्भार्या नैव दद्यात् । पुत्रेण । द्वचन मिदमपार्थकं स्यात् ।
+अप. कृतं योषिन्माता न दद्यात् । तथा पुत्रेण कृतं पिता न प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् । दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । कुटुम्बार्थाहते स्वयं कृतं वा यहणं नान्यत्स्त्री दातुमर्हति ।। इति सर्वशेषः । अतश्व कुटुम्बार्थ येन केनापि कृतं (१) पुरुषमात्राविशेषेण तु - प्रतिपन्नमिति । दम्पतत् कुटुम्बिना देयम् । तदभावे तद्दायहरैयमित्युक्त- त्योरविभक्तधनत्वेऽप्यभ्युपेतादिव्यतिरेकेण स्त्रिया न
अमिता. देयमित्यभिप्रायः । कुतः पुनः स्त्रीणां स्वातन्त्र्येणण- (३) एवं च स्त्रीधनस्य अन्यत्रोपयोगाभावेऽपि प्रसङ्गः, कुतो वा दानमिति । स्त्रीणामपि हि स्वातन्मयेण
धनं वक्ष्यति 'भा प्रीतेन यद दत्तं' इत्यत्र । स्वशरीरो
व्यउ.७७ पभोगाथ स्त्रीणामृणप्रसङ्गोऽविरुद्धः । अत्रैव स्त्रीणागोपशौण्डिकशैलूपरजकव्याधयोषिताम। मृणसंबन्धः ।
विश्व.२०५१ ऋणं दद्यात्पतिस्तासां यस्मादत्तिस्तदाश्रया + (२) पतिकृतं भायां न दद्यादित्यस्यापवादमाह
सौलो प्रतिपन्न मिति । मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया नटः। रजको वस्त्रनिर्णजकः रञ्जकश्च । व्याधो लुब्धकः। ऋणदाने यत्प्रतिपन्नं तत्पतिकृतमृणं देयम् । यच्च पत्या एते स्त्रीकृतमप्यण दद्यः, स्त्रीप्रधानत्वादेतेषाम् । तथा च सह भार्यया ऋणं कृतं तदपि भत्रभावे भार्यया अपत्रया नारदः- 'तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम्' देयम् । यच्च स्वयमेव कृतं ऋणं तदपि देयम् । ननु इति । हेत्व भिधानं चान्येऽप्येवंप्रकारा उक्ता यथा प्रतिपन्नादि त्रय स्त्रिया देयमिति न वक्तव्यम् । स्युरिति ।
र संदेहाभावात् । उच्यते – 'भार्या पुत्रश्च दासश्च त्रय (२) 'न पतिः स्त्रीकृतं तथेत्यस्यापवादमाह --गोप- एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य शोण्डिकेति । गोपो गोपालः। शौण्डिकः सराकारः। शैलपोतद्धनम् ॥ इति वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानानटः । रजको वस्त्राणां रञ्जकः । व्याधो मृगयुः । एतेषां शङ्कायामिदमुच्यत 'प्र
शङ्कायामिदमुच्यते 'प्रतिपन्नं स्त्रिया देयमित्यादि । न योषिद्भिर्यदृणं कृतं तत्तत्पतिभिर्देयम् । यस्मात्तेषां, वृत्ति-: चान
चानेन वचनेन स्त्र्यादीनां निर्धनत्वमभिधीयते । पारजीवनं, तदाश्रया योषिदधीना । 'यस्माद् वृत्तिस्तदा- तन्व्यमात्रप्रात
टातन्व्यमात्रप्रतिपादनपरत्वात् । एतच्च विभागप्रकरणे श्रये ति हेतुव्यपदेशादन्येऽपि ये योषिदधीन जीवनास्तेऽपि
स्पष्टीकरिष्यते । नान्यत्स्त्री दातुमर्हतीत्येतत्तर्हि न वक्तयोषित्कृतमृणं दद्यरिति गम्यते ।
xमिता..
व्यम् । विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते. . (३) गोपादिस्त्रीकृतमृणं यद्यपि न कुटुम्बार्थ तथापि ।
'प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम्' इत्येतयोरपतत्पतिभिरपनेयमित्येतदर्थमिदं वाक्यम् । अन्थथा तु
वादार्थमुच्यते । अन्यत्सुराकामादिवचनोपात्तं प्रतिपन्न. 'कुटुम्बार्थान्न पतिः स्त्रीकृतं तथेत्यनेनैव सिद्धत्वा
मपि पत्या सह कृतमपि न देयमिति । मिता.
(३) ऋणविशेषादन्यहणं स्त्री न दद्यादित्याह-प्रति* अप., पमा., व्यप्र., विता. मितागतम् ।
+ शेषं मितागतम् । ___ + स्मृच. व्याख्यानं 'अन्यत्र रजकव्याध' इत्यादिनारद
(१) यास्मृ.२१४९; अपु.२५४।९; विश्व.२१५१ वा वचने द्रष्टव्यम् । x वीमि. मितागतम् ।
यदृणं (ऋणं वापि); मिता. अप.; व्यक.१२२, स्मृच.१७६ - (१) यास्मृ.२१४८; अपु.२५४८ स्ता (स्त्वा); विश्व. प्रथमपादः; विर.६० सह यत्कृतं (यत्कृतं सह); पमा.२७०; २।५० मिता. अप.; व्यक.१२२; स्मृच.१७५, विर. । विचि.२८ पू.; नृप्र.२० कृतं वा (कृतं च); चन्द्र.२५ विर५९; पमा.२६९; स्मृचि.१४ क्रमेण कात्यायन: नृप्र.२०% वत् ; वीमि.; व्यप्र.२७४, ब्यम.८३; विता.५०७ यदृणं बीमिः; व्यप्र.२७४; व्यम.८३; विता.५०६ स्तासां (स्तेषां) (ऽथ ऋणं) नारदः; राकौ.३९६, सेतु.३० पन्नं (दत्तं). बा नारदः; सेतु.२९; समु.८६.
| (च): ३१६ समु.८६.