________________
व्यवहारकाण्डम् ..
श्वरं भविष्यति ।. .. +मेधा. विभक्तरित्युक्तम् ।
विश्व.२०४८ (२) दौर्गत्या वृद्धिहिरण्यमप्यदत्वा तत्रैव पुनः क्रिय- (२) इदानीं देयमृणं यदा येन च देयं तदाहमाणे लेख्यादौ तदारोपयेत् । यत्परिमाणं किं वृद्धिधनं अविभक्तैरिति । अविभक्तैर्बहुभिः कुटुम्बार्थमेकैकेन बा तदानीं संभवति तदातुमर्हति अवशिष्टं करणमारो- यहणं कृतं तहणं कुटुम्बी दद्यात् । तस्मिन्प्रेते प्रोषिते पयेत् । .. . . *गोरा. वा तद्रिक्थिनः सर्वे दयः ।
मिता. । (३) एतत्स्फोरयति-अदर्शयित्वेति ।मूलभतं हिरण्यं (३) अधमणे मृते प्रोषिते वा यैणमपाकरणीयं धनिके अदर्शयित्वा अदत्वा क्रियां परिवर्तयेत् । तानाह-अविभक्तैरिति । कुटुम्बिनि गहपतौ, प्रोषिते तदा च यावती संभवेत्तावता कालेन वृद्धि, तामेव मृते वा तत्कुटुम्बभरणार्थमविभक्तधनैत्रादिभिदातुमर्हति, न तु मूलस्य पुनः स्थापनार्थमधिकं तेन यत्कृतमृणं तद्रिक्थिन: सर्वे दद्युः। अविभक्तैरिति बहुदेयमित्यर्थः। मवि. वचनमविवक्षितार्थम् ।
- अप. (४) अस्यार्थः । हिरण्यमदर्शयित्वा निर्जितां वृद्धि- । (४) अविभक्तधनैभ्रात्रादिभिः समप्रधानैः कुटुम्बमदत्वा तत्रैव पूर्वकृतकरण एव परिवर्तयेत् । निर्जितां व्ययाय यहणं कृतं तैः सदा न देयम्। किन्तु तद्दानाधिवृद्धिं मूलत्वेनारोपयेत् । तस्यास्तु वृद्धिर्न प्रयुक्तधनवृद्धि- कारिणि कुटुम्बिनि प्रेते प्रोषिते वा दातव्यमित्यर्थः । तुल्या । किन्तु अत्यन्ताल्पपरिमाणैवारोपणीयेति वृद्धाव
.. .xस्मृच:१७६ प्यंशमात्रदानशक्तेन शक्यांशं दत्वा पश्चादशक्यांशान्तरं (५)मिता.टीका-कुटुम्बी दद्यादित्यधिकारिवर्णनम्। पर्वकरण एव पूर्ववदारोपणीयम् । न्यायसाम्यात् । तस्मिन् प्रेते प्रोषिते वेति कालाभिधानम् । तद्रिक्थिन -- - +स्मृच.१६२ इत्यप्यधिकारिण एवोक्तिः।
सुबो. (५) करणं. लेख्यं परिवर्तयेदित्यर्थः। विर.७३ (६) अथ ऋणं यादृशं यैः प्रतिदेयं यैश्च न प्रति
(६) अदर्शयित्वा आदौ लेख्यमदत्वा छेदनादि- देयं तदाह सप्तभिः श्लोकैः-अविभक्तैरिति । अविभक्तैभयात् ।
xमच. तृपित्रादिमिः कुटुम्बस्याऽवश्यभरणीयस्याङ्के भरणयाज्ञवल्क्यः
निमित्तं यहणं कृतं भवति तदृणं ऋथिनोऽविभक्ता कुटुम्बार्थमविभक्तकृतस्य ऋणस्य रिक्थहर्तारः प्रतिदातारः भ्रात्रादयः सर्वे, कुटुम्बिनि कुटुम्बार्थमृणादिकारिणि - अविभक्तः कुटम्बार्थे यहणं तु कृतं भवेत्। पित्रादौ प्रेते मृते प्रोषिते वा दद्युः। तुशब्दन ऋण दास्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ देयमिति स्वासाधारणकार्यार्थ कृतस्य । परैः ऋस्थिमि(१) एवं तावत् पैतृकमृणं देयम् । भ्रात्रादिकृते तु नं च व्यवच्छिद्यते ।
वीमि. कथम् । तत्रापि-अविभक्तैरिति । कुटुम्बे भवः
स्त्रीपतिपितृपुत्रकृतर्णप्रतिदानविचारः कुटुम्बी भ्रात्रादिः । तेन कुटुम्बनिमित्तं यद् ऋणं कृतं, न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । तत् सर्वैरेव तस्मिन् प्रेते प्रोषिते वा रिक्थभाग्भिर- दद्याहते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा । विभक्तैर्देयम् । विभक्तानामपि रिक्थभाजां संभवाद- (१) अविभक्तत्वेऽपि तु-न योषित् इत्यादि । व्यप्र. मेधावद्भावः।
विश्व.२०४९ ... * व्यक., ममु. गोरागतम् । + सवि. स्मृचवद्भावः ।
(२) येन देयमित्यत्र प्रत्युदाहरणमाह-न योषिx शेषं स्मृचगतम् । (१) यास्मृ.२१४५, अपु.२५४।६, विश्व.२०४८, मिता.
___* पमा., व्यप्र. मितागतम् । ४ विर. स्मृचवद्भावः । अप.; व्यक.१२०; स्मृच.१७५; विर.५३; पमा.२७०;
(१) यास्मृ.२१४६ अपु.२५४१७ विश्व.२०४९ विचि.२३ थे (थ); स्मृचि.१३, नृप्र.२०; सवि.२५३ (=)
मिता. अप.; व्यक.१२२ विर.५९; पमा.२६८ स्मृचि. क्त : (क्ते) थे(थ); चन्द्र.२०; वीमि.; व्यप्र.२७५; व्यउ.७७;
१४; नृप्र.२०; वीमि.; व्यप्र.२७३; व्यउ.७७पिता (तथा) विता.५०२; सेतु.२७ समु.८६, विग्य.२८ नारदः. | थान्न (र्थ न); ब्यम.८३, विता.५०३-५०४ समु.८६.